पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः ३ ।]
११३
चतुर्दारिकालम्बकः ५ ।

श्रुत्वा साम्यवादीत्तं पतिं बिन्दुमती तदा । अचिन्त्यमार्यपुत्रैतत्पापमत्र किमुच्यते ॥ १६०

६ गवां प्रभावेण स्वल्पपादप्यपराधतः । जात दाशकुलेऽमुष्मिन्का त्वेतस्यात्र निष्कृतिः ॥ १६१

मुक्तवतीमेव शक्तिदेवो जगाद ताम् । चित्रं ब्रूहि प्रिये का त्वं दाशजन्म कथं च ते ॥ १६२

तेनिर्बन्धतश्चैवं पृच्छन्तं तमुवाच सा । वदामेिं गोप्यमष्येचद्वचनं १ करोषि चेत् ॥ १६३

हे प्रिये करोमीति तेनोक्ते शपथोत्तरम् । सा तदैनं जगामैवमादौ तावत्समीहितम् ॥ १६४

मन्द्वीपे द्वितीयापि भार्या ते भविताधुना । सा चार्यपुत्र न चिराद्भुतगर्भा भविष्यति ॥ १६५

मे गर्भमासे च पाटयित्वोदरं स्वया । तस्याः स गर्भः क्रष्टव्यो नैव काय घृणात्र च ॥ १६६

मुक्तवती तस्मिन्किमेतदिति विस्मिते । लसङ्गणे च भूयः सा दाशेन्द्रतनयास्रवीत् ॥ १६७

तत्तव कर्तव्यं हेतोः कस्यापि मद्वचः। अथेदं टुणु या चाहं दाशजन्म यथा च मे ॥ १६८

जन्मान्तरेऽभूवं कापि विद्याधरी पुरा । मर्यलोके च शापेन परिभ्रष्टास्मि सांप्रतम् ॥ १६९

धरत्वं च यदा । छित्त्वा दन्तैरयोजयम् । वीणासु तन्त्रीस्तेनेह जाताहं दशवेश्मनि ॥ १७०

यं वदने स्पृष्टे शुष्केण स्नायुना गवाम् । ईदृश्यधोगतिः का तु वार्ता तन्मांसभक्षणे ॥ १७१

वं कथयन्त्यां च तत्र तस्यां ससंभ्रमम् । एकोऽभ्युपेत्य तद्धाता शक्तिदेवमभाषत ॥ १७२

टु सुमहानेष कुतोऽभ्युत्थाय सूकरः। हतानेकजनो दर्पादितोऽभिमुखमागतः ॥ १७३

भूत्वा सोऽवतीयैव शक्तिदेवः स्वहम्”तः । आरुह्य शक्तिहस्तोऽश्वमधावत्सूकरं प्रति ॥ १७४

हार च हयैव तस्मिन्वीरेऽभिधावति । पलाण्य व्रणितः सोऽपि वराहः प्रविशद्विलम् ॥ १७५

तदेवोऽपि तत्रैव तदन्वेषी प्रविश्य च । क्षणादपश्यत्सावासमुद्यानगहनं महत् ॥ १७६

थञ्च ददथैकां कन्यामत्यद्भुताकृतिम् । ससंभ्रममुपायातां प्रीत्येव वनदेवताम् ॥ १७७

पुच्छच्च कल्याणि का त्वं किं संभ्रमश्च ते । तच्छुत्वा सापि सुमुखी तमेवं प्रत्यभाषत ॥ १७८

  1. दक्षिणदिङ्नाथो नृपतिश्चण्डविक्रमः । तस्याहं बिन्दुरेखख्या सुता सुभग कन्यका ॥ १७९


तस्माच्च पापो मां दैत्यो ज्वलितलोचनः । अपहृत्य च्छलेनाद्य पितुरानीतवान्गृहात् ॥ १८०

मिषार्थं वाराहं रूपं कृत्वा बहिर्गतः । विद्धोऽचैव क्षुधार्तः सञ्शक्त्या बीरेण केनचित् ॥ १८१

मात्रः प्रविश्येह पञ्चतामागतश्च सः । तद्दूषितकौमारा पलाय्याहं च निर्गता ॥ १८२

त्वा शक्तिदेवतामूचे कस्तर्हि संभ्रमः । मयैव स वराहो हि हतः शक्या नृपारमजे ॥ १८३

साप्यवदत्तर्हि ब्रूहि मे को भवानिति । विप्रोऽहं शक्तिदेवाख्य इति प्रत्यब्रवीच सः ॥ १८४

त्वमेव मे भर्तेत्युदितः स तया ततः। तथेत्यादाय तां वीरो बिलद्वारेण निर्ययौ ॥ १८५

गत्वा च भार्यायै बिन्दुमत्यै निवेद्य तत् । तच्छुद्धितः कुमारीं तां बिन्दुरेखामुदूढवान् ॥ १८६

अस्य द्विभार्यस्य शक्तिदेवस्य तिष्ठतः । तत्रैका बिन्दुरेखा सा भार्यां गर्भमधरयत् ॥ १८७

। गर्भमासे च तस्याः स्वैरमुपेत्य तम् । आद्या बिन्दुमती भार्या शक्तिदेवमुवाच सा ॥ १८८

तत्स्मर यन्मद्वै प्रतिश्रुतमभूत्वया । सोऽयं द्वितीयभार्याया गर्भमासोऽष्टमस्तव ॥ १८९

था गर्भमेतस्या विपाट्योदरमाहर । अनतिक्रमणीयं हि निजं सत्यवचस्तव ॥ १९०

क्तस्तया शक्तिदेवः स्नेहकृपाकुलः । प्रतिज्ञापरतत्रश्च क्षणमासीदतुत्तरः ॥ १९१

द्वेगश्च निर्गत्य बिन्दुरेखान्तिकं ययौ । सापि खिन्नमुपायान्तं तं विलोक्यैवमब्रवीत् ॥ १९२

पुत्र विषण्णोऽसि किमद्य ननु वेश्यहम् । बिन्दुमत्या नियुक्तस्त्वं गर्भस्योत्पाटने मम ॥ १९३

ऽवश्यकर्तव्यं कार्यं किंचिद्धि विद्यते । नृशंसता च नास्त्यत्र काचित्तन्मा घृणां कृथाः॥ १९४

हे शृणु नाथात्र देवदत्तकथामिमाम् । पुराभूद्धरिदत्ताख्यः कम्बुकाख्ये पुरे द्विजः ॥ १९५

च श्रीमतः पुत्रः कृतविद्योऽपि शैशवे। देवदत्ताभिधानोऽभूद्यूतैकव्यसनी युवा ॥ १९६

रितवनादिर्गन्तुं नालं पितुहम् । एकदा च विवेचैकं स शुन्यं देवतागृहम् ॥ १९७

शपश्यदेकाकी साधितानेककार्मणम् । जपन्तं जालपादाख्यं महाव्रतिनमेककम् ॥ १९८