पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ६ ।]
७५
लावाणकलम्बुकः ३ ।

तत्र संध्याग्निकार्यादि पठित्वा द्वारि भूपतेः। यथावन्नाम संश्राव्य फलभूतिरिति स्वकम् ॥ ४०

सोऽवादीद्द्रौद्रमभद्रं चाप्यभङ्गकृन। प्राप्नुयादिति लोकस्य कौतुकोत्पाद्कं वचः ॥ ४१

गुहुश्च तद्वदन्तं तं तत्रादित्यप्रभो नृपः । बुद्ध प्रवेशयामास फलभूतिं कुतूहली ॥ ४२

सोऽपि प्रधिश्य तस्याने तदेव मुहुरप्रवीत । जहास तेन स उपस्तदा पार्श्वस्थितैः सह ॥ ४३

समागन्ता वर्षाणि दत्वा चाभरणानि सः । ग्रामान्राजा ददौ तस्मै न तोषो महतां मृषा ॥ ४४

एवं च तक्षणं प्राप भुञ्जानुप्रहण सः । फलभूतिः कृशो भूत्वा विंभूतिं भूभृदर्षिताम् ॥ ४५

सद तदेव च वदन्पूर्वोक्तं प्राप भूपते: । बालभ्यमीश्वराणां हि विनोदरसिकं मनः ॥ ४६

माद्राजगृहे चास्मिन्राष्ट्रेष्वन्तःपुरेषु च । राजर्थि इति प्रीतिं बहुमानामवाप सः ॥ ४७

कदाचिदथ सोऽटव्यः चैत्रवेंटकमागतः । आदित्यप्रभभूपालः सहसान्तःपुरं ययौ ॥ ४८

४r:यसंभ्रममाशकः प्रविश्यैव ददर्श सः । देवीं देवार्चनच्यग्नां नाम्ना कुवलयावलीम् ॥ ४९

दिगम्बरा मूर्घकेशीं निमीलितविलोचनाम। स्थूलसिन्दूतिलकां जपप्रस्फुरिताधराम् ॥ ५०

विचित्रवर्णकन्यसमहामण्डलमध्यगाम् । अमृक्सुशमहामांसकल्पितोग्नलिक्रियाम् ॥ ५१

सापि प्रविष्टे नृपतौ संभ्रमाकलितांशुका । तेन पृष्टा ऋणादेवमवोचद्याचिताभया ॥ ५२

सर्वधोदयलाभार्थं कृतघयरिश पूजनम् । अत्र चागमवृत्तान्तं सिद्धिं च शणु में प्रभो ॥ ५३

धुगी पितृवेश्मस्था कन्या सधुमहोत्सवे । एवमुक्ता बयस्याभिः समेत्योद्यानवर्तिनी ॥ ५४

अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः । हथुप्रभायो वरदो देवदेवो विनायकः ॥ ५५

समुपागम्य भक्त्या स्वं पूजय प्रार्थितप्रदम । येन निर्विन्नमेवाशु स्वोचितं पतिमाप्स्यसि ॥ ५६

तछुवा पर्यपृच्छन्स सख्यस्ता मैग्ध्यतो मया । कन्या लभन्ते भर्तारं किं विनायकपूजया ॥ ५७

अथ : प्रत्यक्षीयन्मां चिमेसाधवयोच्यते । तस्मिन्नपूजिते नास्ति सिद्धिः कापीह कस्यचित् ॥ ५८

तथा प्रभाधं ते यणथामा। वयं शृणु । इत्युक्त्वा च वयस्या में कथामकथयन्निमाम् ॥ ५९

पुरा पुशरे सभयं सेनायं प्राप्तमिच्छति । तारसपछते शुक्रे दग्धे च कुसुमायुधे ॥ ६०

ऊर्धरेतभस्थानं सुदीर्घतपसि स्थितम् । गरी कृतातपाः प्रार्य प्राप्य च त्रयम्बकं पतिम् ॥ ६१

आचका सुप्तप्राप्ति मद्भश् च त्रितम् । न च सरगर सिद्धयर्थ सा विघ्नेश्वरपूजनम् ॥ ६२

अभीष्टभ्यर्थिनी नां च फारशमियघदक्छिवः । प्रिये प्रशपतेः पूर्व मानसादजनि स्मरः ॥ ६३

पंयाभीति मदाजानमात्रे जलं च । तेन कंदर्पनमानं तं चकार चतुर्मुखः ॥ ६४

अतिहनोऽसि चेत्पुत्र तत्रिनेत्रस्य इनम । एकस्य रसैर्भा नाम मृडं तस्मादवाप्स्यसि ॥ ६५

इत्थं स वेधसोऽपि संक्षोभायगतः शठः । मया दग्ध न तस्यास्ति सदेहस्योद्भवः पुनः ॥ ६६

भवायास्तु स्वशक्त्यैव पुत्रगुहा(दशम्यप । नहि मे मदनोत्साहहेतुका लोकवत्प्रजा ॥ ६७

एवं द एश्रस्य पार्श्व गृधलक्ष्मणः आविर्बभूव पुरतो भ्राता शतमखान्वितः ॥ ६८

तेन तु स विक्षमतारकासुशान्तये । अङ्गीचक्रे शिवः स्प्रष्टुं देद्यामात्मजमौरसम् ॥ ६९

अनुमेने च कामस्य जन्म चेतसि देहिनाम । सर्गविच्छेदग्क्षार्थममूर्तयैव तद्भिश ॥ ७०

है । न निशितेऽपि सोऽत्रका मनः तेन तुष्टो यथै धाता सुखं प्राप च पार्वती ॥ ७१

तो थानेषु दिवसक रहसि स्थितः । सिषये सुरतक्रीडागुमया सह शंकरः ॥ ७२

यदा नाभूद्रतान्तोऽस्य गतेrऽब्दशतुषि । तदा तसृपमर्देन चकम्पे भुवनत्रयम् ॥ ७३

ततो जगन्नाभयद्रवनाथ शुद्धिनः । यहिँ गरन्ति स्म सुराः पितामहनिदेशतः ॥ ७४

सोऽग्निः स्मृतमात्रः मन्नथ्यं मदनान्तकम् । मत्वा पलाय देवेभ्यः प्रविवेश जलान्तरम् ॥ ७५

तत्तेजोदयमभाध तन्न आँका ख़िाँसाम । विचिन्वतां शशंसुस्तमग्निमन्तर्जलस्थितम् ॥ ७६

तनसननभिध्यवचः शपेन तत्क्षणम् । भेकान्कृत्वा तिरोभूथ भूयोऽग्निर्मन्दरं ययौ ॥ ७७

तत्र तें कोटगन्नाथं देवाः शम्बूकफाqिणम । मामुर्गजशुकाख्यातं स चैषां दर्शनं ददौ ॥ ७८

छरव जिह्मविपर्यासं शापेन शुकन्तिनम् । प्रतिपेदे च देवानां स कार्यं तैः कृतस्तुतिः ॥ ७९