गरुडपुराणम्/आचारकाण्डः/अध्यायः १३२

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १३१ गरुडपुराणम्
अध्यायः १३२
वेदव्यासः
आचारकाण्डः, अध्यायः १३३ →

श्रीगरुडमहापुराणम् १३२

ब्रह्मोवाच ।
नक्ताशी त्वष्टमीं यावद्वर्षान्ते चैव धेनुदः ।
पौरन्दरपदं याति सद्गतिव्रतमुच्यते ! ॥ १,१३२.१ ॥
शुक्लाष्टभ्यां पौषमासे महारुद्रेति साधु वै ।
मत्प्रीतये कृतं देवि शथसाहस्रिकं फलम् ॥ १,१३२.२ ॥
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ।
भविष्यति तदा तस्यां व्रतमेतत्कथा परा ॥ १,१३२.३ ॥
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ।
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलिद्वयम् ॥ १,१३२.४ ॥
भक्तं सद्भक्तिश्रद्धाभ्यां मुक्तिकामी हि मानवः ।
आम्र पत्रपुटे कृत्वा यो भुड्क्ते कुशवोष्टिते ॥ १,१३२.५ ॥
कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवे (लभे) त् ।
बुधं पञ्चोपचारेण पूजयित्वा जलाशये ॥ १,१३२.६ ॥
शक्तितो दक्षिणं दद्यात्कर्करीं तण्डुलान्विताम् ।
बुं बुधायेति बीजं स्यात्स्वाहान्तः कमलादिकः ॥ १,१३२.७ ॥
बाणचापधरंश्यामं दले चाङ्गनि मध्यतः ।
बुधाष्टमीकथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम् ॥ १,१३२.८ ॥
पुरे पाटलिपुत्राख्ये वीरो नाम द्विजोत्तमः ।
रम्भा भार्या तस्य चासीत्कौशिकः पुत्र उत्तमः ॥ १,१३२.९ ॥
दुहिता विजयानाम्नी व (ध) नपालो वृषोऽभवत् ।
गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गतोऽरमत् ॥ १,१३२.१० ॥
गोपालकैर्वृषश्चौरैः क्रीडास्थोपहृतो बलात् ।
गङ्गातः स च उत्थाय वनं बभ्राम दुः खितः ॥ १,१३२.११ ॥
जलार्थं विजया चागाद्भ्रा(न्मा) त्रा सार्धं च साप्यगात् ।
पिपासितो मृणालार्थो आगतोऽथ सरोवरम् ॥ १,१३२.१२ ॥
दिव्यस्त्रीणां च पूजादीन्दृष्ट्वा चाप्यथ विस्मितः ।
स ता गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः ॥ १,१३२.१३ ॥
स्त्रियोऽब्रुवन्व्रतं कर्तुं दास्यामश्च कुरु व्रतम् ।
पत्न्यर्थं धनपाना (लार्) थं पूजयामासतुर्बुधम् ॥ १,१३२.१४ ॥
पुटद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् ।
स्त्रियो गतास्तौ धनदौ धनपानमपश्यताम् ॥ १,१३२.१५ ॥
चौरैर्दत्तं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् ।
वीरं च दुः खितं नत्वा रात्रौ सुप्तो यथासुखम् ॥ १,१३२.१६ ॥
कन्यां च युवतीं दृष्ट्वा कस्मै देया सुता मया ।
यमायेत्यब्रवीद्दुः खात्साचाराद्व्रतसत्फलात् ॥ १,१३२.१७ ॥
स्वर्गं गतौ च पितरौ व्रतं राज्याय कौ शिकः ।
चक्रेऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे ॥ १,१३२.१८ ॥
यमोऽपि विजयामाह गृहस्था भव मे पुरे ।
नोद्धाटयान्यत्रगते यमे सा न तथाकरोत् ।
अपश्यन्मातरं स्वां सा पाशयातनया स्थिताम् ॥ १,१३२.१९ ॥
अथोद्विग्ना कौशिकोक्तं ज्ञात्वा मुक्तिप्रदं व्रतम् ।
चक्रे च सा ततो मुक्ता माता तस्माच्चरेद्व्रतम् ॥ १,१३२.२० ॥
व्रतपुण्यप्रभावेण स्वर्गं गत्वावसत्सुखम् ॥ १,१३२.२१ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बुधाष्टमीव्रतनिरूपणं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः