गरुडपुराणम्/आचारकाण्डः/अध्यायः १८०

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १७९ गरुडपुराणम्
अध्यायः १८०
वेदव्यासः
आचारकाण्डः, अध्यायः १८१ →

श्रीगरुडमहापुराणम् १८०
हरिरुवाच ।
वचा मांसी च बिल्वञ्च तगरं पद्मकेसरम् ।
नागपुष्पं प्रियङ्गुञ्च समभागानि चूर्णयेत् ।
अनेन धूपितो मर्त्यः कामवद्विचरेन्महीम् ॥ १,१८०.१ ॥

कर्पूरं देवदारुञ्च मधुना सह योजयेत् ।
लिङ्गलेपाच्च तेनैव वशीकुर्यात्स्त्रियं किल ॥ १,१८०.२ ॥

मैथुनं पुरुषो गच्छेद्गृह्णीयात्स्वकमिन्द्रियम् ।
वामहस्तेन वामञ्च हस्तं लिंपेत्तु यत्स्त्रियाः ।
आलिप्ता स्त्री वशं याति नान्यं पुरुषमिच्छति ॥ १,१८०.३ ॥

ओं रक्तचामुण्डे अमुकं मे वशमानय आनय ओं ह्रीं ह्रैं ह्रः फट् ।
इमं जप्त्वायुतं मन्त्रं तिलकेन च शङ्कर ! ।
गोरोचनासंयुतेन स्वरक्तेन वशी भवेत् ॥ १,१८०.४ ॥

सैन्धवं कृष्णलवणं सौवीरं मत्स्यपित्तकम् ।
मधु सर्पिः सितायुक्तं स्त्रीणां तद्भगलेपनात् ॥ १,१८०.५ ॥

यः पुमान्मैथुनं गच्छेन्नान्यां नारीं गमिष्यति ।
शङ्कपुष्पी वचा मांसी सोम राजी च फल्गुकम् ॥ १,१८०.६ ॥

माहिषं नवनीतञ्च त्वकीकृत्य भिषग्वरः ।
समूलानि स पत्राणि क्षीरेणाज्येन पेषयेत् ॥ १,१८०.७ ॥

गुटिकां शोधितां कृत्वा नारीयोन्या प्रवेशयेत् ।
दशवारं प्रसूतापि पुनः कन्या भविष्यति ॥ १,१८०.८ ॥

सर्षपाश्च वचा चैव मदनस्य फलानि च ।
मार्जारविष्ठा धत्तुर स्त्रीकेशेन समन्वितः ॥ १,१८०.९ ॥

चातुर्थिकहरो धूपो डाकिनीज्वरनाशकः ।
अर्जुनस्य च पुष्पाणि भल्लातकविडङ्गके ॥ १,१८०.१० ॥

बला चैव सर्जरसं सौवीरसर्षपास्तथा ।
सर्पयूकामक्षिकाणां धूमो मशकनाशनः ॥ १,१८०.११ ॥

भूतलायाश्च चूर्णेन स्तम्भः स्याद्योनिपूरणात् ।
तेन लेपनतो योनौ भगस्तम्भस्तु जायते ॥ १,१८०.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अशीत्यधिकशततमोऽध्यायः