पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/220

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युवराज किं न जितं देवेन महाराजाधिराजेन तारापीडेन यज्जेष्यसिका विशो न वशीकृत या वशीकारईष्यसि कानिदुर्गाआईआआआ न प्रसाआई?तानि यानि प्रसाधयिष्यसि कानि द्वीपान्तराआई? नार्त्माकृतानि यान्यात्मीकीरष्या?ई कानिरत्नाआईन नोपार्जितानि यान्युपार्जयिष्यसि केवा ।ं प्रणता राजानः कैर्न विरचितः शिरत्सई वालकमलकुड्मलकोमलः सेवा?लिः ?ऐर्न मसूणी कृताः प्रतिवद्धहेमपट्टैल९लाटैः सभाभुवःकैर्न घृष्टाः पादपीठेचूडामणयः कैर्न प्रतिपन्नावेत्रल ताःकैर्नो?तानि चामरा?ईआकैर्नोच्चारिता जयशव्दाःकेषा न पीताः आकईरीटपत्रमकरैः सालईल धारा इव निर्मलास्तच्चरणनखमयूखराजयः । एते आहईष्ट्व चतुरुदधिजलावगाहदु७र्ललितवलमदा वलिप्ता दशरथभगीरथभरतादईलीपालर्कमान्धातृप्रातईमाः कुलाभिमानशालिनः सोमपायिनो मूर्बाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षाभूतिमि?आभिषेकपयःपातपूतैश्चृ_डामणिपल्लवैरुद्वहीन्त मङ्गल्यां भवच्चरणरजःसंहतिमा एभिरियमादिपर्वतैरिवापरैर्धृता धरित्री । एतानि चाप्यमी युवराजेति । हे युवराज देयेन पूज्येन तारार्पाडेन महाराजाआईधराजेन । क्तीमईस्तई प्नश्रे । न प्तईतं न वाआआई कृतम् । सवंमेब आजतत्मईत्यर्थः । यद्भवां?वं जोयीख वर्शाकारईंहृयत्सई । तया का आदईशः ककुभो न बर्शांकृता नात्मसात्कृता या?वं बशीकारैध्यखई स्वायर्त्ताकारईष्यसि । काआनई दुर्गा?ईआ कोट्टाआन न प्रसाआईधताआनई न गृही ताआन याआनई त्वं ?साधीयायोस ग्रहीध्याप्ते । तथा काआनई द्वपिआतराण्यंतर्रापोतरा?ईआ नात्मीकृताआनई यानि त्वमत्मिआकारई?आसे । तथा कान्यार्नीर्दष्टाआईभधेयानई रत्नाआनई स्वस्वजातावत्युत्कृष्टवस्तूआन नोषाआईर्जताआनई नोपार्ज नाआईवषर्याकृतानि याआने त्वमुपार्जायईष्यस्युपार्लनां कार्रहयाप्ते । अथ च के राजानो नृपा न प्रणता न नमस्कारं कृतवन्तः । तथा कैर्नृपे राजाभईर्न त्त्वईराचईतो न आबीहईतः शिरस्युत्तमाङ्गे वालकमलस्य नवीननलईनस्य कुबलो मुकुलं तद्वत्कोमलो मृदुरेतादृक्?एवाञ्जालेः सपर्याआनयामकं पाआणीआयोजनम् । तथा कैर्भूआगईतीभः । प्र?ईयद्धाः संनद्धा हेमपट्टाः कनकपाआ येष्वेवंभूतैर्ललाटेर्भालैः सभाभुवः समाजक्षोण्यो न मसृर्णाकृता न ।९र्ग्क्ष्णाकृताः । तथा कंए राजाभर्नृपेः पादपीछे पदासने चूदृआमणयः शिरोभणयो न घृष्टा न धर्षणं प्रापिताः । तया_ कै र्वृपेंर्बंत्रलता वेतसयष्टयो न प्रस्तईपन्ना न र्खाकृताः । एतेन सर्बे प्रर्ताहारतां प्राप्ता इआतई रदूईआचतम् । तथा केर्भू पातईभिश्चामराणि वालव्यजनाआनई नोद्ध्_ताआन न बौएआजईताआईन । एतेनास्य सर्वैऽआईप राजानश्चामरग्राआहईणोऽभूवन्निआतई ध्वानईतम् । तथा कैर्नृपातीमईर्जयशब्द्दा मङ्गलशव्दा नोच्चाआरईतानोर्दाआरईताः । तथा केषां राज्ञां किरीटानां मुकु टानां पत्रमकराः पत्रेषु मकराकारा त्त्वईवृतमुखास्तंः सलईलधारा इव पतत्पार्नाय?ङ्गय ?व ?ईर्भलाः स्त्रच्छा स्तस्य तारार्पाडस्य यो चरणो पादौ तयोर्नखाः पुनर्भवास्तेषां मयूखाः आर्रूरणास्तेश्वा राजयः श्रेणयो न पीता न पानीवषर्याकृताः । एतेन सर्वंऽआईप आक्षई_आतईभुजस्तारार्पाडस्य महाराजस्य चरणसपयां कृतवन्त इआतई ध्व आनईतम् । जय राज्ञां खस्मं वर्णयन्नाहएते हीति । हि आनीधईतम् । पृआईथ्ग्व्यां रत्नगर्भायामेते प्रत्यक्षो पह्वम्यमाना ये सर्वपाआईर्थवाः रामग्रराजानो रक्षाभूआतईत्मईव रक्षाभस्माभईवार्ममेषेकस्य योवरा?आआआईभषेकख्य यः पयःपातः सोललपातस्तेन पूतंः पवित्रेथू?आआमणयः ?ईआरोरत्ना?ई त एव पल्लवास्तैर्मङ्गत्यां म्रङ्ग्रले आहईतां भव