पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
तृतीयोऽध्यायः॥ ॥


उमारूपेण ते यूयं संयमस्तिमितं मनः ।
शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥५९॥
उमे एव वमे (३)[१]वोडुमुभयोवीजमाहितम्।
स वा शरभोस्तदीया वा मूर्तिर्जलमयी मम ॥६०॥
तस्यात्मा शितिकण्वस्य (४)[२]सैनापत्यमुपेत्य वः।

स्थतं तमोगुणातीतं परं ज्योतिः परमाङ्ग हि । अतएव मया रिच्छिन्नप्रभावर्धिरवगाढमहिमतिशयो न भवति तथा । वेणुना च न । अतस्तस्यासाध्यं नातौत्यर्थः ॥ ५८॥

 सम्प्रति तदंशोत्पत्तावुपायं दर्शयतिउमति--- ।

 उमेति ॥ ते कार्यार्थेन यूयं संयमस्तिमितं समधिनि डं शम्भोर्मन उमारूपेणोमासोन्दर्येण ॥ “रूपं स्वभावे सौन्दर्ये णके पश्चशब्दयोः। अन्यद्दत्तौ नाटकादावाकारझोकयोरपि। ति विश्वः । अयस्कान्तेन मणिविशेषेण । “कस्कादिषु घ” इति सकारः । लोहवत् भयधातुमिव ॥ “तन तुल्यं क्रिया तिः” इति वतिप्रत्यया भूयः अष्टमाइते यतध्धसु घुत्ता मवतु ॥ ५९ ॥

 न च गत्यन्तरमस्तीत्याह ---

 उभे इति । उभयोः शभोर्मम चाहिनं निषि वी तेलो दु' सोडु सा वोमा शभोरष्टमूतंसस्खेयं तदीया जलमय मूर्तिर्वा मम। उभे एव क्षमे। न ह्यतीयेत्यर्थः । वाशब्दो इन्हीं न त्वन्यायें । एतदेवोदा इत्येयमेव व्याख्यातं गणव्याख्याने । अत्र नेपकालङ्कारः प्राकरणिकयोरुमामईम्रयोरप्रकरणिकयोजलभूयश्चौपम्यद्य गम्यत्वात्। यथाह भोजराज-- प्रसृतानामप्रस्तुतानां चौपम्यस्व गम्थत्वे दीपकम्’ इति । न वेयं तुल्ययोगिता तस्याः केवलप्रस्तुतविषयत्वेन केवलाप्रस्तुत वेषयत्वेन चोत्थानादिति ॥ ६० ॥

 तस्येति । तस्य शितिकण्ठस्याष्टमूर्तेरात्मा। पुव इत्यर्थः ॥


  1. सोढुम्।
  2. सेनापत्यम् ।