पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
॥ द्वितीयः सर्गः।


(३) [१]वचस्यवसिते (४)[२]तस्मिन् ससर्ज गिरमात्मभूः ।
गर्जितानन्तरां दृष्टि सौभाग्येन जिगाय (५)[३] सा ॥५३॥
सम्पस्यते वः कामोऽयं कालः कश्चित्यतीक्ष्यताम् ।
न त्वस्य (६)[४]सिद्धी यास्यामि सर्गव्यापारमात्मना ॥५४॥
दूत: स दैत्यः प्राप्तश्रौर्नेत एवाईति क्षयम् ।
विषष्टक्षोऽपि संवयं खयं छत्तुमसाम्प्रतम् ॥ ५५ ॥

 वचसौति । तस्मिन् वाईसत्ये वचस्यवसिते परिसमाप्ते प्रत्यात्मभूर्बया गिर वाचं समर्ज जगादेत्यर्थः । सा गौः सौमाग्येन मनोहरवेन । “गसिन्धत पूर्वपदस्य " त्य भयपदधिः । गर्जिताइर्जितस्य वानन्तरं प्रहत्तां दृष्टि जिगाय जितवती। गर्जितपरत्वाद दृष्टेरिव सविज्ञापनफलत्वाहिर सुभगत्वमिति भावः ॥ ५३ ॥

 सम्पत्यत इति । अयं वो युमाकं कामो मनोरथः सेनानौरूपः सम्पत्यते सेव्यति। कबित कियानपि काल: प्रतीस्थताम् । तु किंतु पस्य सेनान्यः सिहौ विषय पात्मना स्वयं सर्ग: सुटिरव व्यापारस्तं न यास्यामि। नाई सल्यामौत्यर्थः ॥ ५४ ॥

 कुतरत्याशाचाह--

 इत इति । इतो मत्त एव प्राप्तत्रीलधोदयः स देत्यस्तारकासुर इतो. मत्त एव चर्य नाशं नाईति । तथाहि। पन्यो वृक्षस्तावदास्ताम्। विषस्य वृक्षो विषवृक्षोऽपि संवर्य कुत विकारणाकाम्यग्वयित्वा वयं समसाम्प्रतमनईः । पसा


  1. वचस्परते।
  2. सम्म ।
  3. या।
  4. सिधा ।