बृहज्जातकम्/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ बृहज्जातकम्
अध्यायः २६
वराहमिहिरः
अध्यायः २७ →

अथ नष्टजातकाध्याय: ।। २६ ।।

आधानजन्मापरिबोधकाले सम्पृच्छतो जन्म वदेद्विलग्नात् ।।
पूर्वापरार्धे भवनस्य विन्द्याद्भानाबुदग्दक्षिणगे प्रसूतिम् ।। २६.१ ।।

लग्नत्रिकोणेषु गुरुस्त्रिभागैर्विकल्प्य वर्षाणि व्योऽनुमानात् ।।
ग्रीष्मोऽर्कलग्ने कथितास्तु शेषैरन्यायनर्तावृतुरर्कचारात् ।। २६.२ ।।

चन्द्रज्ञजीवा: परिवर्तनीया: शुक्रारमन्दैरयने विलोमे ।।
द्रेष्काणभागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्विंकल्प्य: ।। २६.३ ।।

अत्रार्पि होरापटदो द्विजेन्द्रा: सूर्यांशतुल्यां तिथिमुद्दिशन्ति ।।
रात्रिद्युसञ्ज्ञेषु विलोमजन्म भागैश्च वेला: क्रमशो विकल्प्या: ।। २६.४ ।।

केचिच्छशाङ्काध्युषितान्नवांशाच्छुक्लान्तसञ्ज्ञं कथयन्ति मासम् ।।
लग्नत्रिकोणोत्तमवीर्ययुक्तं सम्प्रोच्यतेऽङ्गालभनादिभिर्वा ।। २६.५ ।।

यावान् गत: शीतकरो विगलग्नाच्चान्द्राद्वदेत्तावति जन्मराशि: ।।
मीनोदये मीनयुगं प्रदिष्टं भक्ष्याहृताकाररुतैश्च चिन्त्यम् ।। २६.६ ।।

होरानवांशप्रतिमं विलग्नं लग्नाद्रविर्यावति च दृकाणे ।।
तस्माद्वदेत्तावति वा विलग्नं प्रष्टु: प्रसूताविति शास्त्र माह ।। २६.७ ।।

जन्मादिशेल्लग्नवीर्यगे दा छायांगुलध्नो र्कहतेऽवशिष्टम् ।।
आसीनसुप्तोत्थिततिष्ठताभं जायासुखाज्ञोदयगं प्रदिष्टम् ।। २६.८ ।।

गोसिंहौ जितुमाष्टमौ क्रियतुले कन्यामृगौ च क्रमात्
संवर्ग्यो दशकाष्टसप्तविषयै: शेषा: स्वयंख्यागुणा: ।।
जीवारास्फजिदैन्दवा: पथमवक्छेषा ग्रहा: सौम्यवद्राशीनां
नियतो विधिर्ग्रहयुतै: कार्या च तद्वर्गणा ।। २६.९ ।।

सप्ताहतं त्रिघनभाजितशेषमृक्षं दत्वाथवा नवविशोध्य न वाथवाऽस्मात् ।।
एवं कलत्रसहजात्मजशत्रुभेभ्य: प्रष्टुर्वदेदुदयराशिवशेन तेषाम् ।। २६.१० ।।

वर्षर्तुमासतिथयो द्युनिशं ह्युडूनि वेलोदयर्क्षनवभागविकल्पना स्यु: ।।
भूयो दशदिगुणिता: स्वविकल्पभक्ता वर्षादयो नवकदानविशोधनाभ्याम् ।। २६.११ ।।

विज्ञेया दशकेष्वब्दा ऋतुमासस्तयैव च ।।
अष्टकेष्वपि मासार्द्धास्तिथयश्च तथा स्मृता: ।। २६.१२ ।।

दिवारात्रिप्रसूतिं च नक्षत्रानयनं तथा ।।
सप्तकेष्वपि वर्गेषु नित्यमेवोपलक्षयेत् ।। २६.१३ ।।

वेलामथ विलग्नं च होरामंशकमेव च ।।
पञ्चकेषु विजानीयान्नष्टजातकसिद्धये ।। २६.१४ ।।

संस्कारनाममात्रा द्विगुणा छायांगुलै: समायुक्ता: ।।
शेषं त्रिनवकभक्तान्नक्षुत्रं तद्धनिष्ठादि ।। २६.१५ ।।

द्वित्रिचतुर्दशदशतिथिसप्तत्रिगुणा नवाष्ट चैन्द्राद्या: ।।
पञ्चदशघ्नास्तद्दिङ्मुखान्विता भं घनिष्ठादि ।। २६.१६ ।।

इति नष्टजातकमिदं बहुप्रकारं मया विनिर्दिष्टम् ।।
ग्राह्यमत: सच्छिष्यै: परीक्ष्य यत्नाद्यथा भवति ।। २६.१७ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके नष्टजातकाध्याय: सम्पूर्ण: ।। २६ ।।