बृहज्जातकम्/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ बृहज्जातकम्
अध्यायः २५
वराहमिहिरः
अध्यायः २६ →

अथ नैर्याणिकाध्याय: ।। २५ ।।

मृत्युर्मृत्युगृहे क्षणेन बलिभिस्तद्धातुकोपोद्भव-
स्तत्संय्युक्तभगात्रजो बहुभवो वीर्यान्वितैर्भूरिभि: ।।
अग्न्यम्ब्वायुधजो ज्वरामयकृतस्तृट् क्षुत्कृतश्चाष्टमे
सूर्याद्यैर्निधने चरादिषु परस्वाध्वप्रदेशेष्विति ।। २५.१ ।।

शैलाग्राभिहतस्य सूर्यकुजयोर्मृत्यु:रवबन्धुस्थयो: कूपे
मन्दशशाङ्कभूमितनयैर्बन्ध्वस्तकर्मस्थितै: ।।
कन्यायां स्वजनाद्धिमोष्णकरयो: पापग्रहैर्दृष्टयो:
स्यातां य़ुभयोदयेऽर्कशशिनौ तोये तदा मज्जित: ।। २५.२ ।।

मन्दे कर्कटगे जलोदरकृतो मृत्युर्मृगाङ्के मृगे
शस्त्राग्निप्रभव: शशिन्युभयोर्मध्ये कुजर्क्षे स्थिते ।।
कन्यायां रुधिरोत्थशोषजनितस्तद्वत्स्थिते शीतगौ
सौरर्क्षे यदि तद्वदेव हिमगौ रज्ज्वग्निपातै: कृत: ।। २५.३ ।।

बन्धाद्धीनवमस्थयोरशुभयो: सौम्यग्रहादृष्टयो-
र्द्रेष्कणैश्च सपाशसर्पनिगडैश्छिद्रस्थितैर्बन्धत: ।।
कन्यायामशुभान्वितेऽस्तमयगे चन्द्रे सिते मेषगे
सूर्ये लग्नगते च विद्धि मरणं स्त्रीहेतुकं मन्दिरे ।। २५.४ ।।

शूलेद्भिन्नतनु: सुखेऽवनिसुते सूर्येऽपि वा खे यमे
सप्रक्षीणहिमांशुभिश्च युगपत् पापैस्त्रिकोणाद्यगै: ।।
बन्धुस्थे च रवौ वियत्यवनिजे क्षीणेन्दुसंवीक्षिते
काष्ठेनाभिहत: प्रयाति मरणं सूर्यात्मजेनेक्षिते ।। २५.५ ।।

रन्ध्रास्पदाङ्गहिबुकैर्लग्गुडाताङ्ग: प्रक्षीणचन्द्ररुधिरार्जिदिनेशयुक्तै: ।।
तैरेव कर्मनवमोदयपुत्रसंस्थैर्धूमाग्निबन्धनशरीरनिकुट्टनान्त: ।। २५.६ ।।

बन्ध्वस्तकर्मसहितै: कुजसूर्यमन्दैर्निर्याणमायुधशिखिक्षितिपालकोपै: ।।
सौरेन्दुभूमितनयै: स्वसुखास्पदस्थैर्ज्ञेय: क्षतकृमिकृतश्च शरीरघात: ।। २५.७ ।।

खस्थेऽकेऽवनिजे रसातलगते यानप्रपाताद्वधो
यन्त्रोत्पीडनज: कुजेऽस्तमयगे सौरेन्द्विनाभ्युद्गमे ।।
विण्मध्ये रुधिरार्किशीतकिरणैर्जूकाजसौरर्क्षगैर्यातैर्वा
गलितेन्दुसूर्यरुधिरैर्व्योमास्तबन्धावाह्वयान् ।। २५.८ ।।

वीर्यान्वितवक्रवीक्षिते क्षीणेन्दौ निधनस्थितेऽर्कजे ।।
गुह्योद्भवरोगपीडया मृत्यु: स्यात्कृमिशस्त्रदाहज: ।। २५.९ ।।

अस्ते रवौ सरुधिरे निधनेऽर्कपुत्रे क्षीणे रसातलगते हिमगौ खगान्त: ।।
लग्नात्मजाष्टमतपस्स्विनभौममन्दचन्द्रेस्तु शेलशिखराशनिकुङ्यपातै: ।। २५.१० ।।

द्वाविंश: कथितस्तु कारणं द्रेष्काणो निधनस्य सूरिभि: ।।
तस्याधिपतिर्भवोऽपि वा निर्याणं स्वगुणै: प्रयच्छति ।। २५.११ ।।

होरानवांशकप्रयुक्तसमानभूमौ योगेक्षणादिभिरत: परिकल्प्यमेतत् ।।
मोहस्तु मुत्युसमयेऽनुदितांशतुल्य: स्वेशेक्षिते द्विगुणितस्त्रिगुण: शुभैश्च ।। २५.१२ ।।

दहनजलविमिश्रैर्भस्मसंक्लेदशोषै: निधनभवनसंस्थैर्व्यालवगैविडम्ब: ।।
इति शवपरिणामश्चिन्तनीयो यथोक्त: पृथुविरचितशास्त्राद्गत्यनूकाकदिचिन्त्यम् ।। २५.१३ ।।

गुरुरुडुपतिशुक्रौ सूर्यभौमौ यमज्ञौ विबुधपितृ?तिरश्चो नारकीयांश्च कुर्यु: ।।
दिनकरशशिवीर्याधिष्ठतात् त्र्यंशनाथात् प्रवरसमनिकृष्टास्तुङ्गह्रासादनूके ।। २५.१४ ।।

गतिरपि रिपुरन्ध्रत्र्यंशंपोऽस्तस्थितो वा गुरुरथ रिपुकेन्द्रच्छिद्रग: स्वोच्चसंस्थ: ।।
उदयति भवनेऽन्त्ये सौम्यभागे च मोक्षो भवति यदि बलेन प्रोज्झितास्तत्र शेषा: ।। २५.१५ ।।

    इति श्रीवराहमिहिरावचार्यप्रणीते बृहज्जातके नैर्याणिकाध्याय: सम्पूर्ण: ।। २५ ।।