भृगु सूत्रम् 5

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित गुरूफलमाह

लग्ने गुरुफलम्[सम्पाद्यताम्]

स्वक्षेत्रे शब्दशास्त्राधिकारी॥ १॥
त्रिवेदी बहुपुत्रवान् सुखी चिरायुः जानवान्॥ २॥
उच्चे पूर्नफलानि॥ ३॥
षोडशवर्षे महाराजयोगः॥ ४॥
अरिनीचपापानां क्षेत्रे पापायुते वा नीचकर्मवान्॥ ५॥
मनश्चलत्ववान् मध्यायुः पुत्रहीनः स्वजनपरित्यागी
कृतघ्नः गर्विश्ठः बहुजनद्वेषी सांचरवान् पापक्लेशभोगी॥ ६॥

लग्नाद् द्वितीये गुरुफलम्[सम्पाद्यताम्]

धनवान् बुद्धिमान् इष्टभाषी षोडशवर्षे धनधान्यसमृद्धिः
बहुप्राबल्यवान् उच्चस्वक्षेत्रे धनुषि द्रव्यमान्॥ ७॥
पापयुते विद्याविघ्नः॥ ८॥
चोरवंचनवान् दुर्वचनः अनृतप्रियः॥ ९॥
नीचक्षेत्रे पापयुते मद्यपानी भ्रष्टः॥ १०॥
कुलनाशकः॥ ११॥
कलत्रान्तरयुक्तः पुत्रहीनः॥ १२॥

लग्नात्तृतीये गुरुफलम्[सम्पाद्यताम्]

अतिलुब्धः भ्रातृवृद्धिः दाक्षिण्यवान् संकल्प सिद्धिकरः॥ १३॥
बन्धुदोषकरः॥ १४॥
अष्टशत्रिंद्वर्षे यात्रासिद्धिः॥ १५॥
भावाधिपे बलयुते भ्रातृदीर्घयुः॥ १६॥
भावाधिपे पापयुते भ्रातृनाशः॥ १७॥
भैर्यहीनः जदबुद्धिः दरिद्रः॥ १८॥

लग्नाच्चतुर्थे गुरुफलम्[सम्पाद्यताम्]

सुखी क्षेत्रेवान् बुद्धिमान् क्षीरसमृद्धिः सन्मनाः मेधावी॥ १९॥
भावाधिपे बलयुते भृगुचन्द्रयुक्ते शुभवर्गेन नरवाहनयोगः॥ २०॥
बहुक्षेत्रः अश्ववाहनयोगः गृहविस्तरवान्॥ २१॥
पापयुतः पापिनः दृष्टवशात् क्षेत्रवाहनहीनः॥ २२॥
परगृहवासः क्षेत्रहीनः मातृनाशः बन्धुद्वेषी॥ २३॥

लग्नात्पंचमे गुरुफलम्[सम्पाद्यताम्]

बुद्धिचातुर्यवान् विशालेक्षणः वाग्मी प्रतापी अन्नदानप्रियः
कुलप्रियः अष्टादशवर्षे राजद्वारेण सेनाधिपत्य योगः॥ २४॥
पुत्रसमृद्धिः॥ २५॥
भावाधिपे बलयुते पापक्षेत्रे अरिनीचगे पुत्रनाशः॥ २६॥
एकपुत्रवान्॥ २७॥
धनवान्॥ २८॥
राजद्वारे राजमूलेन धनव्ययः॥ २९॥
रहुकेतुयुते सर्पशापात् सुतक्षयः॥ ३०॥
शुभदृष्टे परिहारः॥ ३१॥

लग्नात्षष्ठे गुरुफलम्[सम्पाद्यताम्]

शत्रुक्षयः जातिवृद्धिः पौत्रादिदर्शनं व्रणशरीरः
शुभयुते रोगाभावः॥ ३२॥
पापयुते पापक्षेत्रे वातशैत्यादिरोगः॥ ३३॥
मन्दक्षेत्रे राहुयुते महारोगः॥ ३४॥

लग्नात्सप्तमे गुरुफलम्[सम्पाद्यताम्]

विद्याधनेशः बहुलाभप्रदः चिन्ताधिकः विद्यवान्
पातिव्रत्यभक्तियुतकलत्रः॥ ३५॥
भावाधिपे बलहीने राहुकेतुशनिकुजयुते
पापवीक्षणाद्वकलत्रान्तरम्॥ ३६॥
शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा बहुवित्तवान् सुखी
चतुस्त्रिम्शद्वर्षे प्रतिष्ठासिद्धिः॥ ३७॥

लग्नादष्टमे गुरुफलम्[सम्पाद्यताम्]

अल्पायुः नीचकृत्यकारी॥ ३८॥
पापयुते पतितः॥ ३९॥
भावाधिपे सुभयुते रन्ध्रे दीर्घयुः॥ ४०॥
बलहीने अल्पायुः॥ ४१॥
पापयुते सप्तदशवर्षदुपरि विधवासंगमो भवति॥ ४२॥
उच्चस्वक्षेत्रे दीर्घयुः बलहीनः अरोगी योगपौरुषः विद्वान्
वेदशास्त्रविचक्षणः॥ ४३॥

लग्नान्नवमे गुरुफलम्[सम्पाद्यताम्]

धार्मिकः॥ ४४॥
तपस्वी साधुतारूढः धनिकः पंचत्रिंशद्यजकर्ता पित्रुदीर्घयुः
सत्कर्मसिद्धिः अनेकप्रतिष्ठावान् बहुजनपालकः॥ ४५॥

लग्नाद्दशमे गुरुफलम्[सम्पाद्यताम्]

धार्मिक शुभकर्मकारी गीतापाठकः योग्यतावान् प्रौढकीर्तिः बहुजनपूज्यः॥४६॥
भावाधिपे बलयुते विशेषक्रतुसिद्धिः॥४७॥
पापयुते पापक्षेत्रे कर्मविघ्नः॥४८॥
दुष्कृतियात्रालाभहीनः॥४९॥

लग्नादेकादशे गुरुफलम्[सम्पाद्यताम्]

विद्वान् धनवान् बहुलाभवान् द्वात्रिंशद्वर्षे अश्वारूढः॥ ५०॥
अनेक प्रतिष्ठासिद्धिः॥ ५१॥
शुभपापयुते गजलाभः॥ ५२॥
भाग्यवृद्धिः चन्द्रयुते निक्षेपलाभः॥ ५३॥

लग्नाद्द्वादशे गुरुफलम्[सम्पाद्यताम्]

निर्धनः पठितः अल्पपुत्रः गणितशास्त्रजः सम्भोगी॥ ५४॥
ग्रन्थिव्रणी अयोग्यः॥ ५५॥
शुभयुते उच्चस्वक्षेत्रे स्वर्गलोकप्राप्तिः॥ ५६॥
पापयुते पापलोकप्राप्तिः॥ ५७॥
धर्ममूलेन धनव्ययः ब्राह्मणस्त्रीसम्भोगी गर्भिनीसम्भोगमी॥ ५८॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_5&oldid=72617" इत्यस्माद् प्रतिप्राप्तम्