भृगु सूत्रम् 1

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित रविफलमाह

लग्ने रविफलम्[सम्पाद्यताम्]

आरोग्यं भवति॥ १॥
पित्तप्रकृतिः नेत्ररोगी॥ २॥
मेधावी सदाचारी वा॥ ३॥
उष्नोदरवान्॥ ४॥
मूर्खः पुत्रहीनः॥ ५॥
तिक्ष्नबुद्धिः॥ ६॥
अल्पभाषी प्रवासशीलः सुखी॥ ७॥
स्वोच्चे कीर्तिमान्॥ ८॥
बलिनिरीक्षिते विद्वान्॥ ९॥
नीचे प्रतापवान्॥ १०॥
जानद्वेषी दरिद्रः अन्धकः॥ ११॥
शुभदृष्टे न दोषः॥ १२॥
सिंहे स्वांशे नाथह्॥ १३॥
कुलीरे जानवान्॥ १४॥
रोगी बुदबुदाक्षह्॥ १५॥
मकरो हृद्रोगी॥ १६॥
मीने स्त्रीजनसेवी॥ १७॥
कन्यायां रवौ कन्याप्रजः दारहीनः कृतघ्नः॥ १८॥
क्षेत्री शुभयुक्तह् आरोग्यवान्॥ १९॥
पापयुते शत्रुनीछक्षेत्रे तृतीये वर्षे ज्वरपीडा॥ २०॥
शुभदृष्टे न दोषः॥ २१॥

लग्नाद् द्वितीये रविफलम्[सम्पाद्यताम्]

मुखरोगी॥ २२॥
पंछविंशतिवर्षे राजदन्डेन द्रव्यच्छेदः॥ २३॥
उच्चे स्वक्षेत्रे वा दोषः॥ २४॥
पापयुते नेत्ररोगी॥ २५॥
स्वल्पविद्वान् रोगी॥ २६॥
शुभवीक्षिते धनवान् दोषादीन् व्यपहरती॥ २७॥
नेत्रसौख्यम्॥ २८॥
स्वोच्चे स्वक्षेत्रे वा बहुधनवान्॥ २९॥
बुधयुते पवनवाक्॥ ३०॥
धनाधिपः स्वोच्चे वाग्मी॥ ३१॥
शास्त्रजः जानवान् नेत्रसौख्यम् राजयोगश्छ॥ ३२॥

लग्नातृतीये रविफलम्[सम्पाद्यताम्]

बुद्धिमान् अनुजरहितः ज्येष्ठनाशः ॥ ३३॥
पंचमे वर्षे चतुरश्टद्वादशवर्षे वा किंचित्पीदा॥ ३४॥
पापयुते क्रूरकर्ता॥ ३५॥
द्विभ्रातृमान् पराक्रमी॥ ३६॥
युद्धे शूरश्च॥ ३७॥
कीर्तिमान् निजधनभोगी॥ ३८॥
शुभयुते सोदरवृद्दिः॥ ३९॥
भावाधिपे बलयुते भ्रातृदीर्घयुः॥ ४०॥
पापयुते पापेक्षणवंशान्नाशः॥ ४१॥
शुभवीक्षनवशाद्धनवान् भोगी सुखी च॥ ४२॥

लग्नाच्चतुर्थे रविफलम्[सम्पाद्यताम्]

हीनांगः अहंकारी जनविरोधी उष्नदेही मनः पीडावान्॥ ४३॥
द्वात्रिंशद्वर्षे सर्वकर्मनुकूलवान्॥ ४४॥
बहुप्रतिष्ठासिद्धिः सत्तापदवीजानसौर्यसम्पन्नः॥ ४५॥
धनधान्यहीनः॥ ४६॥
भावाधिपे बलयुते स्वक्षेत्रेत्रिकोणे केन्द्रे लक्ष्नापेक्ष्या
आन्दोलिकाप्राप्तिः॥ ४७॥
पापयुते पापविक्षनवशाद् दुष्टस्थाने दुर्वहनसिद्धिः॥ ४८॥
क्षेत्रेहीनः॥ ४९॥
परगृह एव वासः॥ ५०॥

लग्नात्पंचमे रविफलम्[सम्पाद्यताम्]

निर्धनः स्थूलदेही सप्तमे वर्षे पित्रारिष्टवान्॥ ५१॥
मेधावी अल्पुत्रः बुद्धिमान्॥ ५२॥
भावाधिपे बलयुते पुत्रसिद्धिः॥ ५३॥
राहुकेतुयुते सर्पशापात् सुतक्षयः॥ ५४॥
कुजयुते शत्रुयुते मूलात्॥ ५५॥
शुभदृष्टयुते न दोषः॥ ५६॥
सूर्यशरभादिषु भक्तः॥ ५७॥
बलयुते पुत्रसमृद्धिः॥ ५८॥

लग्नात्षष्ठे रविफलम्[सम्पाद्यताम्]

अल्पजातिः॥ ५९॥
शत्रुवृद्धिः धनधान्यसमृद्धिः॥ ६०॥
विंशतिवर्षे नेत्र वैपरीत्यं भवति॥ ६१॥
शुभदृष्टयुते न दोषः॥ ६२॥
अहिकानन पारकृन्मन्त्रसेवी॥ ६३॥
कीर्तिमान् शोकरोगी महोष्नदेही॥ ६४॥
शुभयुते भावाधिपे देहारोग्यम्॥ ६५॥
जातिशत्रुबाहुल्यम्॥ ६६॥
भावाधिपे दुर्बले शत्रुनाशः॥ ६७॥
पितृदुर्बलः॥ ६८॥

लग्नत्सप्तमे रविफलम्[सम्पाद्यताम्]

विवाहविलम्बनं स्त्रीद्वेषी परदाररतह् दारद्वयवान्॥ ६९॥
पञ्चविंशतिवर्षे देशान्तर प्रवेशः॥ ७०॥
अभक्ष्य भक्षनः विनोदशीलः दारद्वेषी॥ ७१॥
नाशान्तबुद्धिः॥ ७२॥
स्वर्क्षेबलवति एकदारवान्॥ ७३॥
शत्रुनीचवीक्षिते पापयुते वीक्षनैर्बहुदारवान्॥ ७४॥

लग्नादष्टमे रविफलम्[सम्पाद्यताम्]

अल्पपुत्रः नेत्ररोगी॥ ७५॥
दशमे वर्षे शिरोव्रनी॥ ७६॥
शुभयतुदृष्टे तत्परिहारह्॥ ७७॥
अल्पधनवान् गोमहिष्यादिनाशः॥ ७८॥
देहे रोगः॥ ७९॥
ख्यातिमान्॥ ८०॥
भावाधिपे बलयुते इष्टक्षेत्रवान्॥ ८१॥
स्वोच्चेस्वक्षेत्रे दीर्घयुः॥ ८२॥

लग्नान्नवमे रविफलम्[सम्पाद्यताम्]

सूर्यादिदेवताभक्तः॥ ८३॥
धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान् स्वोच्चे
स्वक्षेत्रे तस्य पिता दीर्घयु॥ ८४॥
बहुधनवान् तपोध्यानशीलः गुरूदेवताभक्तः॥ ८५॥
निचारिपापक्षेत्रे पपैर्युते दृष्टे वा पितृनाशः॥ ८६॥
शुभयुते वीक्षनवशाद्वा पिता दिर्घयुः॥ ८७॥

लग्नाद्दशमे रविफलम्[सम्पाद्यताम्]

अष्टादशवर्षे विद्यादिकारेन प्रसिद्धो भवति
द्रव्यार्जनसमर्थश्च॥ ८८॥
दृष्टत्रितः राजप्रियः सत्कर्मरतः राजशूरः ख्यातिमान्॥ ८९॥
स्वोच्चे स्वक्षेत्रे बल परः॥ ९०॥
कीर्तिप्रसिद्धिः॥ ९१॥
तटाकक्षेत्रगोपुरादिब्राह्मण प्रतिष्टासिद्धिः॥ ९२॥
पापक्षेत्रे पापयुते पापदृश्टवशात् कर्मविघ्नकरः॥ ९३॥
दुष्टकृतिः॥ ९४॥
अनाचारः दुष्कर्मकृत्पापी॥ ९५॥

लग्नादेकादशे रविफलम्[सम्पाद्यताम्]

बहुधान्यवान् पंचविंशतिवर्षे वाहनसिद्धिः॥ ९६॥
धनवाग्जालद्रव्यार्जनसमर्थः प्रभुज्वरितबृत्यजनस्नेहः॥ ९७॥
पापयुते बहुधान्यव्ययः॥ ९८॥
वाहनहीनः॥ ९९॥
स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम्॥ १००॥
वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः॥ १०१॥
वाहनयोगेन न बहुभाग्यवान्॥ १०२॥

लग्नाद्द्वादशे रविफलम्[सम्पाद्यताम्]

षट्त्रिंशद्वर्षे गुल्मरोगी॥ १०३॥
अपात्रव्ययकारी पतितः धनहानिः॥ १०४॥
गोहत्यादोषकृत् परदेशवासी॥ १०५॥
भावाधिपे बलयुते वा देवतासिद्धिः॥ १०६॥
शय्याखट् वंगादिसौख्यम्॥ १०७॥
पापयुते अपात्रव्ययकारी सुखश्य्याहीनः॥ १०८॥
षष्तेशेयुते कुष्ठरोगयुतः शुभदृष्टयुते निवृत्तिः॥ १०९॥
पापी रोगवृद्धिमान्॥ ११०॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_1&oldid=72613" इत्यस्माद् प्रतिप्राप्तम्