भृगु सूत्रम् 7

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित शनिफलमाह

लग्ने शनिफलम्[सम्पाद्यताम्]

वातपित्तदेहः॥ १॥
उच्चे पुरग्रामाधिपः धनधान्य समृद्धिः॥ २॥
स्वर्क्षे पितृधनवान्॥ ३॥
वाहनेशकर्मेशक्षेत्रे बहुभाग्यम्॥ ४॥
महाराजयोगः॥ ५॥
चन्द्रमसा दृष्टे भिक्षुकी वृत्तः॥ ६॥
शुभदृष्टे निवृत्तः॥ ७॥

लग्नाद् द्वितीये शनिफलम्[सम्पाद्यताम्]

द्रव्याभावः दारद्वयम्॥ ८॥
पापयुते दारवंचनामठाधिपः अल्पक्षेत्रवान् नेत्ररोगी॥ ९॥

लग्नात्तृतीये शनिफलम्[सम्पाद्यताम्]

भ्रातृहानिकारकः॥ १०॥
अदृष्टः दुर्वृत्तः॥ ११॥
उच्चस्वक्षेत्रे भ्रातृवृद्धिः॥ १२॥
तत्रपापयुते भ्रातृद्वेषी॥ १३॥

लग्नाच्चतुर्थे शनिफलम्[सम्पाद्यताम्]

मातृहानिः द्विमातृवान्॥ १४॥
सौख्यहानिः निर्धनः॥ १५॥
उच्चस्वक्षेत्रे न दोशः॥ १६॥
अश्वान्दीलाद्यवरोही॥ १७॥
लग्नेशेमन्दे मातृदीर्घयुः॥ १८॥
सौख्यवान्॥ १९॥
रन्ध्रेशयुक्ते मत्ररिष्टम्॥ २०॥
सुखहानिः॥ २१॥

लग्नात्पंचमे शनिफलम्[सम्पाद्यताम्]

पुत्रहीनः अतिदरिद्री दुर्वृत्तः दत्तपुत्री॥ २२॥
स्वक्षेत्रे स्त्रीप्रजासिद्धिः॥ २३॥
गुरुदृष्टे स्त्रीद्वयम्॥ २४॥
तत्र प्रथमापुत्रा द्वितीया पुत्रवती॥ २५॥
बलयुते मन्दे स्त्रीभिर्युक्तः॥ २६॥

लग्नात्षष्ठे शनिफलम्[सम्पाद्यताम्]

अल्पजातिः शत्रुक्षयः॥ २७॥
धनधान्यसमृद्धिः कुजयुते देशान्तर संचारी॥ २८॥
अल्पराजयोगः॥ २९॥
भंगयोगात्क्वचित्सौख्यक्वचिद्योगभंगः॥ ३०॥
रन्ध्रेशे मंदे अरिष्टं वातरोगी शूलव्रणदेही॥ ३१॥

लग्नात्सप्तमे शनिफलम्[सम्पाद्यताम्]

शनीरदोषकरः कृशकलत्रः वेश्यासम्भोगवान् अतिदुखी
उच्चस्वक्षेत्रेगते अनेकस्त्रीसम्भोगी॥ ३२॥
केतुयुते स्त्रीसम्भोगी॥ ३३॥
कुजयुते शिश्नचुम्बनपरः॥ ३४॥
शुक्रयुते भगचुम्बनपरः॥ ३५॥
परस्त्रीसम्भोगी॥ ३६॥

लग्नादष्टमे शनिफलम्[सम्पाद्यताम्]

त्रिपादायुः दरिद्री शूद्रस्त्रीरतः सेवकः॥ ३७॥
उच्चस्वक्षेत्रे दीर्घयुः॥ ३८॥
अरिनीचगे भावाधिपे अल्पायुः॥ ३९॥
कष्टान्नभोगी॥ ४०॥

लग्नान्नवमे शनिफलम्[सम्पाद्यताम्]

पतितः जीर्णोद्धारकरः एकोनचत्वारिंशद्वर्षे
तटाकगोपुरनिमर्णकर्त्ता॥ ४१॥
उच्चस्वक्षेत्रे पितृदिर्घयुः॥ ४२॥
पापयुते दुर्बले पित्ररिष्टवान्॥ ४३॥

लग्नाद्दशमे शनिफलम्[सम्पाद्यताम्]

पंचविंशतिवर्षे गंगास्नायी अतिलुब्धः पित्तशरीरी॥ ४४॥
पापयुते कर्मविघ्नकरः शुभयुते कर्मसिद्धिः॥ ४५॥

लग्नादेकादशे शनिफलम्[सम्पाद्यताम्]

बहुधनी विघ्नकरः भूमिलाभः राजपूजकः॥ ४६॥
उच्चे स्वक्षेत्रे वा विद्वान्॥ ४७॥
महाभाग्ययोगः बहुधनी वाहनयोगः॥ ४८॥

लग्नाद्द्वादशे शनिफलम्[सम्पाद्यताम्]

पतितः विकलंगः॥ ४९॥
पापयुते नेत्रच्छेदः॥ ५०॥
शुभयुते सुखी सुनेत्रः पुण्यलोकप्राप्तिः॥ ५१॥
पापयुते नरक प्राप्तिः॥ ५२॥
अपात्रव्ययकारी निर्धनः॥ ५३॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_7&oldid=72619" इत्यस्माद् प्रतिप्राप्तम्