अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:
अध्यायः ६ →

 अनीश्वराः पितृमन्तः स्थित-पितृ-मातृकाः पुत्राः ।। ०३.५.०१ ।।

 तेषां ऊर्ध्वं पितृतो दाय-विभागः पितृ-द्रव्याणां ।। ०३.५.०२ ।।

 स्वयं-आर्जितं अविभाज्यम् । अन्यत्र पितृ-द्रव्यादुत्थितेभ्यः ।। ०३.५.०३ ।।

 पितृ-द्रव्यादविभक्त-उपगतानां पुत्राः पौत्रा वा आ-चतुर्थादित्यंश-भाजः ।। ०३.५.०४ ।।

 तावदविच्छिन्नः पिण्डो भवति ।। ०३.५.०५ ।।

 विच्छिन्न-पिण्डाः सर्वे समं विभजेरन् ।। ०३.५.०६ ।।

 अपितृ-द्रव्या विभक्त-पितृ-द्रव्या वा सह जीवन्तः पुनर्विभजेरन् ।। ०३.५.०७ ।।

 यतश्चौत्तिष्ठेत स द्व्य्-अंशं लभेत ।। ०३.५.०८ ।।

 द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सह-जीविनो वा हरेयुः कन्याश्च ।। ०३.५.०९ ।।

 रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ।। ०३.५.१० ।।

 तद्-अभावे पिता धरमाणः ।। ०३.५.११ ।।

 पित्र्-अभावे भ्रातरो भ्रातृ-पुत्राश्च ।। ०३.५.१२ ।।

 अपितृका बहवोअपि च भ्रातरो भ्रातृ-पुत्राश्च पितुरेकं अंशं हरेयुः ।। ०३.५.१३ ।।

 सोदर्याणां अनेक-पितृकाणां पितृतो दाय-विभागः ।। ०३.५.१४ ।।

 पितृ-भ्रातृ-पुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते । ज्येष्ठे च कनिष्ठं अर्थ-ग्राहिणं ।। ०३.५.१५ ।।

 जीवद्-विभागे पिता नएकं विशेषयेत् ।। ०३.५.१६ ।।

 न चएकं अकारणान्निर्विभजेत ।। ०३.५.१७ ।।

 पितुरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृह्णीयुः । अन्यत्र मिथ्या-वृत्तेभ्यः ।। ०३.५.१८ ।।

 प्राप्त-व्यवहाराणां विभागः ।। ०३.५.१९ ।।

 अप्राप्त-व्यवहाराणां देय-विशुद्धं मातृ-बन्धुषु ग्राम-वृद्धेषु वा स्थापयेयुः आ-व्यवहार-प्रापणात् । प्रोषितस्य वा ।। ०३.५.२० ।।

 सम्निविष्ट-समं असम्निविष्टेभ्यो नैवेशनिकं दद्युः । कन्याभ्यश्च प्रादानिकं ।। ०३.५.२१ ।।

 ऋण-रिक्थयोः समो विभागः ।। ०३.५.२२ ।।

 "उद-पात्राण्यपि निष्किंचना विभजेरन्" इत्याचार्याः ।। ०३.५.२३ ।।

 छलं एतदिति कौटिल्यः ।। ०३.५.२४ ।।

 सतोअर्थस्य विभागो नासतः ।। ०३.५.२५ ।।

 एतावानर्थः सामान्यस्तस्यएतावान्प्रत्य्-अंश इत्यनुभाष्य ब्रुवन्साक्षिषु विभागं कारयेत् ।। ०३.५.२६ ।।

 दुर्विभक्तं अन्योन्य-अपहृतं अन्तर्हितं अविज्ञात-उत्पन्नं वा पुनर्विभजेरन् ।। ०३.५.२७ ।।

 अदायादकं राजा हरेत्स्त्री-वृत्ति-प्रेत-कार्य-वर्जम् । अन्यत्र श्रोत्रिय-द्रव्यात् ।। ०३.५.२८ ।।

 तत्त्रैवेद्येभ्यः प्रयच्छेत् ।। ०३.५.२९ ।।

 पतितः पतिताज्जातः क्लीबश्चानंशाः । जड-उन्मत्त-अन्ध-कुष्ठिनश्च ।। ०३.५.३० ।।

 सति भार्य-अर्थे तेषां अपत्यं अतद्-विधं भागं हरेत् ।। ०३.५.३१ ।।

 ग्रास-आच्छादनं इतरे पतित-वर्जाः ।। ०३.५.३२ ।।

 तेषां च कृत-दाराणां लुप्ते प्रजनने सति । ।। ०३.५.३३अ ब ।।

 सृजेयुर्बान्धवाः पुत्रांस्तेषां अंशान्प्रकल्पयेत् ।। ०३.५.३३च्द् ।।