अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ अर्थशास्त्रम्
अध्यायः ३३
कौटिलीय:
अध्यायः ३४ →

 अश्व-अध्यक्षेण रथ-अध्यक्षो व्याख्यातः ।। ०२.३३.०१ ।।

 स रथ-कर्म-अन्तान्कारयेत् ।। ०२.३३.०२ ।।

 दश-पुरुषो द्वादश-अन्तरो रथः ।। ०२.३३.०३ ।।

 तस्मादेक-अन्तर-अवरा आ-षड्-अन्तरादिति सप्त रथाः ।। ०२.३३.०४ ।।

 देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकांश्च रथान्कारयेत् ।। ०२.३३.०५ ।।

 इष्व्-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानां च कर्मस्वायोगं विद्यात् । आ-कर्मभ्यश्च भक्त-वेतनं भृतानां अभृतानां च योग्या-रक्षा-अनुष्ठानं अर्थ-मान-कर्म च ।। ०२.३३.०६ ।।

 एतेन पत्त्य्-अध्यक्षो व्याख्यातः ।। ०२.३३.०७ ।।

 स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ।। ०२.३३.०८ ।।

 तेदेव सेना-पतिः सर्व-युद्ध-प्रहरण-विद्या-विनीतो हस्त्य्-अश्व-रथ-चर्या-संघुष्टश्चतुर्-अङ्गस्य बलस्यानुष्ठान-अधिष्ठानं विद्यात् ।। ०२.३३.०९ ।।

 स्व-भूमिं युद्ध-कालं प्रत्यनीकं अभिन्न-भेदनं भिन्न-संधानं संहत-भेदनं भिन्न-वधं दुर्ग-वधं यात्रा-कालं च पश्येत् ।। ०२.३३.१० ।।

 तूर्य-ध्वज-पताकाभिर्व्यूह-संज्ञाः प्रकल्पयेत् । ।। ०२.३३.११अ ब ।।

 स्थाने याने प्रहरणे सैन्यानां विनये रतः ।। ०२.३३.११च्द् ।।