पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/47

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
कुमारसम्भवे


                 कुमारसम्भवे

प्रशमादर्चिषामेत (४) दनुङ्गीर्णमुरायुधम् । हृत्रस्य हन्तुः कुलिशं (५)कुहिताश्रौव लच्यते २ किं चाय(६)मरिदुर्वार: पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥२१॥ कुवेरस्य मनःशल्यं शंसतौव पराभवम् । अपविगदो बाहुर्भग्नशाख दूव द्रुमः ॥ २२ ॥


निबन्धनमित्यर्थः ॥ किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥ १८ ॥


उक्तमेव प्रपञ्चयति सप्तभिः श्रोकैः-- प्रशमादिति ॥ अर्चिषां तेजसां प्रशमानिर्वाणादनुद्रोर्ण सुरायुधम् । अनुदितचित्र प्रभमित्यर्थः । एतद् वृवस्य हन्तु रिन्द्रस्य कुलिशं वव्यम् । कुण्ठिताश्रयो यस्य तत् कुण्ठि तावि कुण्ठितकोटीव लक्ष्यत दृश्यते ॥ २० ॥


किं चेति ॥ किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसं वरुणस्य ॥ “प्रचेता वरुणः पाशी” इत्यमरः ॥ पाणौ पार्थ रारायुधविशेषः । मन्त्रण गारुडेन हतवौर्यस्य प्रतिवद्दत फणिनः सर्पस्य दैन्य शोच्यत्वमाश्रितः ॥ चत्र फणिनिष्ठदै न्यस्य पाशेऽसम्भवाई न्यमिव दैन्यमिति कल्पनादसम्भवस्तु- सम्बन्धी निदर्शनालङ्कारः ॥ २१ ॥


कुवेरस्येति ॥ अपविश्वा त्यक्ता गदा येन सोऽपविहगदः । अतएव भग्नशाखो द्रुम इव स्थितः कुवेरस्य बाहुर्मनः शस्यम् । दुःखहेतुत्वान्मनसः स्यप्रायमित्यर्थः । पराभवम् । शत्रुत- मिति शेषः । शंसतोष कथयतौव । लक्षण्या अनुमापयती- त्यर्थः ॥ बाहौ मुख्यकथन स्वासम्भवादिवशब्दोऽप्यत एव ॥ २२ ॥


(४) अनूह र्य, धनुर्ण । (५) कुण्ठितश्री । (६) अपि ।