गरुडपुराणम्/आचारकाण्डः/अध्यायः ३९

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ३८ गरुडपुराणम्
अध्यायः ३९
वेदव्यासः
आचारकाण्डः, अध्यायः ४० →

।।रुद्र उवाच ।।
पुनर्देवार्चनं ब्रूहि संक्षेपेण जनार्दन ।।
सूर्य्यस्य विष्णुरूपस्य भुक्तिमुक्तिप्रदायकम् ।। 39.1 ।।

।।वासुदेव उवाच ।।
श्रृणु सूर्य्यस्य रुद्र त्वं पुनर्वक्ष्यामि पूजनम् ।।
ॐ उच्चैः श्रवसे नमः ॐ अरुणाय नमः ।।
ॐ दण्डिने नमः ।।
ॐ पिङ्गलाय नमः ।।
एते द्वारे प्रपूज्या वै एपिर्मन्त्रैर्वृषध्वज ।। 39.2 ।।

ॐ अं प्रभूताय नमः ।।
इमं तु पूजयेन्मध्ये प्रभूतामलसञ्ज्ञकम् ।।
ॐ अं विमलाय नमः ।।
ॐ अं साराय नमः ।।
ॐ अं आधाराय नमः ।।
ॐ अं परममुखाय नमः ।।
इत्याग्नेयादिकोणएषु पूज्या वै विमलादयः ।। 39.3 ।।

ॐ पद्माय नमः ।।
ॐ कर्णिकायै नमः ।।
मघ्ये तु पूजयेद्रुद्र पूर्वादिषु तथैव च ।।
दीप्ताद्याः पूजयेन्मध्ये पूजयेत्सर्वतोमुखीः ।।
ॐ वां(रां) दीप्तायै नमः ।।
ॐ वीं (रीं) सूक्ष्मायै नमः ।।
ॐ वूं (रूं भद्रायै नमः ।।
ॐ वैं (रैं) जयायै नमः ।।
ॐ वौं (रौं) विभूत्यै नमः ।।
ॐ वं (रं) अघोरायै नमः ।।
ॐ वं (रं) वैद्युतायै नमः ।।
ॐ वः (रः) विजयायै नमः ।।
ॐ रो सर्वतोमुख्यै नमः ।। 39.4 ।।

ॐ अर्कासनाय नमः ।।
ॐ ह्रां सूर्य्यमूर्तये नमः ।।
एतास्तु पूजयेन्मध्ये ह्रन्मंत्राञ्छृणु शङ्कर ।।
ॐ हं सं खं खखोल्काय क्रां क्रीं सः स्वाहा सूर्य्यमूर्त्तये नमः ।।
अनेनावाहनं कुर्य्यात्स्थापनं सन्निधापनम् ।।
सन्निरोपनमन्त्रेण सकलीकरणं तथा ।। 39.5 ।।

मुद्राया दर्शनं रुद्र मूलमन्त्रेण वा हर ।।
तेजोरूपं रक्तवर्णं सितपद्मोपरि स्थितम् ।।
एकचक्ररथारूढं द्विबाहुं धृतपङ्कजम् ।। 39.6 ।।

एवं ध्यायेत्सदा सूर्य्यं मूलमन्त्रं श्रृणुष्व च ।।
ॐ ह्रां ह्रीं सः सूर्य्याय नमः ।। 39.7 ।।

वारत्रयं पद्ममुद्रां बिम्बमुद्रां च दर्शयेत् ।।
ॐ आं हृदयाय नमः ।।
ॐ अर्काय शिरसे स्वाहा ।।
ॐ अः भूर्भुवः स्वः ज्वालिनि शिखायै वषट् ।।
ॐ हुं कवचाय हुं ।।
ॐ भां नेत्राभ्यां वौषट्‌ ।।
ॐ वः अस्त्राय फडिति ।। 39.8 ।।

आग्नेय्यामथवैशान्यां नैर्ऋत्यामर्चयेद्धर ।।
ह्रृद्यादि हि वायव्यां नेत्रं चान्तः प्रपूजयेत् ।। 39.9 ।।

दिस्वस्त्रं पूजयेद्रुद्र सोमं तु श्वेतवर्णकम् ।।
दले पूर्वेऽर्चयेद्रुद्र बुधं चामीकरप्रभम् ।। 39.10 ।।

दक्षिणे पूजयेद्रुद्र पतिवर्णं गुरुं यजेत् ।।
पश्चिमे चैव भूतेशं उत्तरे भार्गवं सितम् ।। 39.11 ।।

रक्तमङ्गारकं चैव आग्नेये पूजयेद्धर ।।
शनैश्चरं कृष्णवर्णं नैर्ऋत्यां दिशि पूजयेत् ।। 39.12 ।।

राहुं वायव्यदेशे तु नन्द्यावर्त्तनिभिं हर ।।
ऐशान्यां धूम्रवर्णं तु केतुं सं परिपूजयेत् ।। 39.13 ।।

एभिर्मन्त्रैर्महादेव तच्छृणुष्व च शङ्कर ।। 39.14 ।।

ॐ सों सोमाय नमः ।।
ॐ बुं बुधाय नमः ।।
ॐ बृं बृहस्पतये नमः ।।
ॐ भं भार्गवाय नमः ।।
ॐ अं अंगारकाय नमः ।।
ॐ शं शनैश्चराय नमः ।।
ॐ रं राहवे नमः ।।
ॐ कं केतवे नम इति ।। 39.15 ।।

पाद्यादीन्मूलमन्त्रेण दत्त्वा सूर्य्याय शङ्कर ।।
नैवेद्यान्ते धेनुमुद्रां दर्शयेत्साधकोत्तमः ।। 39.16 ।।

जप्त्वा चाष्टसहस्त्रं तु तच्च तस्मै समर्पयेत् ।।
ऐशान्यां दिशि भूतेश तेजश्चण्डं तु पूजयेत् ।। 39.17 ।।

ॐ तेजश्चण्डाय हुं फट् स्वधा स्वाहा पौषट् ।।
निर्माल्यं चार्पयेत्तस्मै ह्यर्घ्यं दद्यात्ततो हर ।। 39.18 ।।

तिलतण्डुलसंयुक्तं रक्तचन्दनचर्चितम् ।।
गन्धोदकेन संमिश्रं पुष्पधूपसमन्वितम् ।। 39.19 ।।

कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः ।।
दर्घ्यं तु सूर्य्याय ह्रृन्मन्त्रेण वृषध्वज ।। 39.20 ।।

गणं गुरून्प्रपूज्याथ सर्वान्देवानन्प्रपूजयेत् ।।
ॐ गं गणपतये नमः ।।
ॐ अं गुरुभ्यो नमः ।। 39.21 ।।

सूर्य्यस्य कथिता पूजा कृत्वैतां विष्णुलोकभाक् ।। 39.22 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशोऽध्यायः ।। 39 ।।