महाभारतम्-17-महाप्रस्थानिकपर्व-001

विकिस्रोतः तः
← महाप्रस्थानिकपर्व महाभारतम्
स्पाप्र्वतादशपर्व
महाभारतम्-17-महाप्रस्थानिकपर्व-001
वेदव्यासः
महाप्रस्थानिकपर्व-002 →
  1. 001
  2. 002
  3. 003

भ्रातृभिर्द्रौपद्या च सह स्वर्गे जिगमिषुणा युधिष्ठिरेण युयुत्सौ राज्यभारनिवेशनपूर्वकं परिक्षितो राज्येऽभिषेचनम्।। 1 ।।
तथा कृच्छ्रात्पौरानुमतिसंपादनेन वल्कलधारणादिपूर्वकं शुना सह गृहात्प्रस्थानम्।। 2 ।।
अर्जुनेन मध्येमार्गमग्निवचसा सनिषङ्गस्य गाण्डीवस्य वरुणोद्देशेन समुद्रे प्रक्षेपणम्।। 3 ।।

श्रीवेदव्यासाय नमः। 17-1-1x
नारायणं नमस्कृत्यि नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
17-1-1a
17-1-1b
जनमेजय उवाच। 17-1-1x
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्।
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते।।
17-1-1a
17-1-1b
वैशम्पायन उवाच। 17-1-2x
श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत्।
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्।।
17-1-2a
17-1-2b
कालः पचति भतानि सर्वाण्येव महामते।
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि।।
17-1-3a
17-1-3b
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्।
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः।।
17-1-4a
17-1-4b
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा।
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना।।
17-1-5a
17-1-5b
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया।
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः।।
17-1-6a
17-1-6b
अभिंषिच्य स्वराज्ये च राजानं च परिक्षितम्।
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः।।
17-1-7a
17-1-7b
एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति।
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह।।
17-1-8a
17-1-8b
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः।
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः।।
17-1-9a
17-1-9b
इत्युक्त्वा धर्मराजाः स वासुदेवस्य धीमतः।
मातुलस्य च वृद्धस्य रामदीनां तथैव च।।
17-1-10a
17-1-10b
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः।
श्राद्धान्यद्दिश्य सर्वेषां चकार विदिवत्तदा।।
17-1-11a
17-1-11b
द्वैपायनं नारदं च मार्कण्डेयं तपोधनम्।
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्।
अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं।।
17-1-12a
17-1-12b
17-1-12c
ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा।
स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः।।
17-1-13a
17-1-13b
कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम्।
`आहूय भरतश्रेष्ठ संनिवेश्यासने तदा।'
शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः।।
17-1-14a
17-1-14b
17-1-14c
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः।
सर्वमाचष्ट राजर्षिकीर्षितमथात्मनः।।
17-1-15a
17-1-15b
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः।
भृशमुद्विग्रमनसो नाभ्यनन्दन्त तद्वचः।।
17-1-16a
17-1-16b
नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम्।
न च राजा तथाऽकार्षीत्कालपर्यायधर्मिवित्।।
17-1-17a
17-1-17b
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्।
गमनाय मतिं चक्रे कृष्णस्य गमनादपि।।
17-1-18a
17-1-18b
`वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति।
धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम्।।
17-1-19a
17-1-19b
प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव।
राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः।।
17-1-20a
17-1-20b
श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम।'
इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः।
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत।।
17-1-21a
17-1-21b
17-1-21c
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी।
तथैव जगृहुः सर्वे वल्कलानि नराधिप।।
17-1-22a
17-1-22b
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ।
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः।।
17-1-23a
17-1-23b
ततः प्ररुरुदुः सर्वाः स्त्रिंयो दृष्ट्वा नरोत्तमान्।
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा।।
17-1-24a
17-1-24b
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति।
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च।
17-1-25a
17-1-25b
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः।
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्।
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा।।
17-1-26a
17-1-26b
17-1-26c
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम्।
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः।।
17-1-27a
17-1-27b
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्।
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा।।
17-1-28a
17-1-28b
चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति।
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्।।
17-1-29a
17-1-29b
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी।
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः।।
17-1-30a
17-1-30b
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः।
अभिजग्मुर्बहून्देसान्सरितः सागरांस्तथा।।
17-1-31a
17-1-31b
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्।
अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम।।
17-1-32a
17-1-32b
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा।
द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम।
17-1-33a
17-1-33b
श्वा चैवानुयायावेकः प्रस्थितान्पाण्डवान्वनम्।
क्रमेणि ते ययुर्वीरा लौहित्यं सलिलार्णवम्।।
17-1-34a
17-1-34b
गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः।
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी।।
17-1-35a
17-1-35b
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः।
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्।।
17-1-36a
17-1-36b
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत्।
भोभो पाण्डुसुता वीराः पावकं मां निबोधत।।
17-1-37a
17-1-37b
युधिष्ठिर महाबाहो भीमसेन परंतप।
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम।।
17-1-38a
17-1-38b
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्।
अर्जुनस्य प्रभावेन तथा नारायणस्य च।।
17-1-39a
17-1-39b
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम्।
परित्यज्य वने यातु नानेनार्थोस्ति कश्चन।।
17-1-40a
17-1-40b
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि।
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह।।
17-1-41a
17-1-41b
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात्।
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम्।।
17-1-42a
17-1-42b
ततस्ते भ्रातरः सर्वे धनंजयमचोदयन्।
स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी।।
17-1-43a
17-1-43b
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत।
ययुस्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः।।
17-1-44a
17-1-44b
ततस्ते तूत्तरेणैव तीरेण लवणांभसः।
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम्।।
17-1-45a
17-1-45b
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते।
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम्।।
17-1-46a
17-1-46b
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः।
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः।।
17-1-47a
17-1-47b
।। इति श्रीमन्महाभारते
महाप्रस्थानिकपर्वणि प्रथमोऽध्यायः।। 1 ।।

[सम्पाद्यताम्]

17-1-2 प्रस्थाने स्वर्गं गन्तुं गृहान्निःसरणे।। 17-1-3 पाशं तत्कृतमाकर्षं मरणमितियावत्। तदहं मन्ये अङ्गीकरोमि। त्वमप्येतद्द्रष्टुमालोचितुम्।। 17-1-5 कालः काल इति नित्यार्थे द्वित्वम्। अपरिहार्यः कालो मृत्युः सोऽद्यैवास्तु किं चिरेणेत्याशयः।। 17-1-6 धर्मकाम्यया प्रवजन्नतूद्वेगेन। परिददौ तदधीनं कृतवान्। तस्याभिषेकेऽनधिकारात्।। 17-1-7 स्वराज्ये हास्तिनपुरे।। 17-1-9 अधर्मे परिक्षिद्वज्रयोर्बालयोररक्षणजे। महाप्रस्थानमियं मा कुर्यादिति भावः।। 17-1-13 स्त्रियो दासीः।। 17-1-18 अनुमान्यानुमतिप्रदं कृत्वा।। 17-1-23 नैष्ठिकीं पार्यन्तिकीं उत्सर्गेष्टिमित्यर्थः। आत्मन्यग्नीन्समारोप्याप्स्वग्नीनुत्सृज्येति ज्ञेयम्।। 17-1-29 अन्या युधिष्ठिरादीनां भार्याः श्रउतसोमादीनां मातरः।। 17-1-34 लौहित्यं उदयाचलप्रान्तस्थं समुद्रम।। 17-1-40 अनेन गाण्डीवेन। अर्थः प्रयोजनम्।। 17-1-41 कालेन अवतारान्तरे।।

महाप्रस्थानिकपर्व पुटाग्रे अल्लिखितम्। महाप्रस्थानिकपर्व-002