पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यजमानजप्यानि |

वीर्यसर्वार्थशौर्यादिश्रीरायुष्यविवर्धनम् ॥
प्रीयन्ते पितरोऽनेन जप्येन नियमेन च ।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ॥
हूयते च पुनर्द्वाभ्यां समे विष्णुः प्रसीदतु ।
यस्य स्मृत्या च नामोक्त्या तपोयशक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
आदिमध्यावसानेषु श्राद्धस्य नियमः शुचिः ।
जपन् विष्ण्वाह्वयं मन्त्रं विष्णुलोकं समश्नुते ॥
न्यूनं चैवातिरिक्तं च यत् किञ्चित् कर्मणो भवेत् ।
सर्वं यथावदेव स्यात् पितॄंश्चैव समुद्धरेत् ||
“ओं श्रावय" इति चत्वारि अक्षराणि, "अस्तु श्रौषट्" इति चत्वारि “यज” इति द्वे, “येयजामहे" इति पञ्च, "वौषट्” इति द्वे, एतैर्यो हूयते स विष्णुः प्रसीदत्वित्यर्थः ।
अथ सप्तार्चिस्तोत्रम् |
प्रभास खण्डब्रह्माण्डपुराणयोः ।
सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ।
अमूर्तीनां समूर्तीनां पितॄणां दीप्ततेजसाम् ||
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ॥
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ।
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ॥
तान्नमस्यामि सर्वान् वै पितॄनप्स्वर्णवेषु च |
नक्षत्राणां ग्रहाणां च वाय्वग्निपितरस्तथा ॥
द्यावापृथिव्योश्च सदा नमस्ये तान् पितामहान् ।
देवर्षीणां च नेतारः सर्वलोकनमस्कृताः ||
त्रातारो ये च भूतानां नमस्ये तान् कृताञ्जलिः ।
प्रजापतेर्गयां वह्नेः सोमाय च यमाय च ॥
योगेश्वरेभ्यश्च सदा नमस्ये तान् कृताञ्जलिः ।
पितृगणेभ्यः सर्वेभ्यो नमो लोकेषु सप्तसु ॥
स्वयम्भुवे नमस्तुभ्यं ब्रह्मणे लोकचक्षुषे ।
एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणपूजितम् ||