रुद्राष्टाध्यायी

विकिस्रोतः तः

अध्यायः १
[१][२]ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे प्रि॒याणां॑[३] त्वा प्रि॒यप॑तिँ [४] हवामहे नि॒धीनां॑ त्वा निधि॒पतिँ॑ हवामहे वसो मम ।
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।। ११
[५]गा॑य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्[६] प॒ङ्क्त्या[७] स॒ह ।
बृ॑ह॒त्यु॒ष्णिहा[८] क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा [९]।।
द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः ।
विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ।।
स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः ।
पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ।।
[१०]यज्जाग्र॑तो दू॒रमुदैति दैवं॒ तदु॑ सु॒प्तस्य॒ तथैवैति ।
दू॑रंग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ [११]शि॒वसं॑कल्पमस्तु ।।
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ ।
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
यस्मि॒न्नृचः॒ साम॒ यजूँ॑षि॒ यस्मि॒न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
यस्मिँ॑श्चि॒त्तँ सर्व॒मोतं॑ प्र॒जानं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
सु॑षार॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॑न्नेनी॒यते॒ ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।

अध्यायः २
[१२]स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स भूमिँ॑ स॒र्वत॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ।।
पुरु॑ष ए॒वेदँ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।।
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।
पादो॑ ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ।।
तस्मा॑द्वि॒राड॑जायत वि॒राजो॒ ऽअधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूँस्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ।।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऽ ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दाँ॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।।
तस्मा॒दश्वा॑ ऽ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता ऽ अ॑जा॒वयः॑ ।।
तं य॒ज्ञं ब॒र्हिषि प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा ऽ अ॑यजन्त सा॒ध्या ऽ ऋष॑यश्च॒ ये ।।
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य कौ बा॒हू का ऊ॒रू पादा॑ ऽ उच्येते ।।
ब्रा॑ह्म॒णो॑ ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याँ शू॒द्रो ऽ अ॑जायत ।।
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ ऽ अजायत ।
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ।।
नाभ्या॑ ऽ आसीद॒न्तरि॑क्षँ शी॒र्ष्णो द्यौः॒ सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँऽ अ॑कल्पयन् ।।
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॑स॒न्तो॑ स्यासी॒दाज्यं॑ ग्री॒ष्म ऽ इ॒ध्मः श॒रद्ध॒विः ।।
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना ऽ अब॑ध्न॒न्पुरु॑षं प॒शुम् ।।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।।
अ॒द्भ्यः सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ।।
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒ते य॑नाय ।।
प्र॒जाप॑तिश्चरति॒ गर्भे॑ ऽ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते ।
तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ।।
यो दे॒वेभ्य॑ ऽ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ।।
रु॒चं ब्रा॒ह्म्यं ज॒नय॑न्तो दे॒वा ऽ अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा ऽ अ॑स॒न्वशे॑ ।।
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्ता॑म् ।
इ॒ष्णन्नि॑षाणा॒मुं म॑ ऽ इषाण सर्वलो॒कं म॑ इषाण ।।

अध्यायः ३
[१३]आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।
सं॒क्रन्द॑नो ऽनिमि॒ष ए॑कवी॒रः श॒तँ सेना॑ ऽअजयत्सा॒कमिन्द्रः॑ ।।
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।।
स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सँस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
सँ॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।।
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्रा॑नप॒बाध॑मानः ।
प्र॑भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ।।
ब॑लविज्ञा॒य स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ।।
गो॑त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मँ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रँ॑ सखायो॒ अनु॒ सँ र॑भध्वम् ।।
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो द॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ ।
दु॑श्च्यव॒नः पृ॑तना॒षाड॑यु॒ध्यो॒ ऽस्माकँ॒ सेना॑ अवतु॒ प्र यु॒त्सु ।।
इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ।।
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुताँ॒ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।।
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनाँ॑सि ।
उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ।।
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ।।
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ।।
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सँशिते ।
गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ।।
प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु ।
उ॒ग्रा वः॑ सन्तु बा॒हवो॑ ऽनाधृ॒ष्या यथास॑थ ।।
असौ॒ या सेना॑ मरुतः॒ परे॑षामभ्यैति न॒ ओज॑सा॒ स्पर्ध॑माना ।
तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्यं न जा॒नन् ।।
यत्र॑ वाणाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तत्र॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ।।
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् ।
उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ।।

अध्यायः ४
[१४]वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ।।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्यँ॒ स्वाहा॑ ।।
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
त्वं व॑रुण॒ पश्य॑सि ।।
दै॑व्यावध्वर्यू॒ आ ग॑तँ॒ रथे॑न॒ सूर्य॑त्वचा ।
मध्वा॑ य॒ज्ञँ सम॑ञ्जाथे ।
तं प्र॒त्नथा॑ ।
अ॒यं वे॒नः ।
चि॒त्रम्दे॒वाना॑म् ।।
आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ।।
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।।
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोच॒नम् ।।
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तँ॒ सं ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।।
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ।।
बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ ऽद्धा दे॑व म॒हाँ अ॑सि ।।
बट्सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ।।
श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ।।
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरँह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॑ ।।
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॑र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।।


अध्यायः ५(अग्निचयने रुद्रः)
अग्निचयने पञ्चमीचित्यां शतरुद्रीयम्(२.३१.० कालः)

शतपथब्राह्मणे शतरुद्रीयम्
स्कन्दपुराणे शतरुद्रीयम् (श्लोक१४३)
तै.सं. शतरुद्रियम्

[१५]नम॑स्ते रुद्र [१६]म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।
बा॒हुभ्या॑मु॒त ते॒ नमः॑ ।।१
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒न्वा॒ शंत॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ।।२
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिँ॑सीः॒ पुरु॑षं॒ जग॑त् ।।३
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि ।
यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ अस॑त् ।।४
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दै॑व्यो भि॒षक् ।
अहीँ॑श्च॒ सर्वा॑न्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॑ ऽध॒राचीः॒ परा॑ सुव ।।५
असौ॒ यस्ता॒म्रो[१७] अ॑रु॒ण उ॒त ब॒भ्रुः[१८] सु॑म॒ङ्गलः॑ ।
ये चै॑नँ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शो वै॑षाँ॒ हेड॑ ईमहे ।।६
असौ॒ यो॑ ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उतैनं गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः॒ स दृ॒ष्टो मृ॑डयाति नः ।।७
नमो॑ ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ ऽहं तेभ्यो॑ ऽकरं॒ नमः॑ ।।८
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।।९
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ उ॒त ।
अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।।१०
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ भुज ।।११
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ।।१२
अ॑व॒तत्य॒ धनु॒ष्ट्वँ सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।।१३
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।।१४
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ।।१५
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान्रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ।।१६
[१९]नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ [२०]नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ [२१]नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ।।
नमो॑ बभ्लु॒शाय॑ व्या॒धिने ऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ [२२]जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒वना॑नां॒ पत॑ये॒ नमः॑ ।।१८
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौ॑षधीनां॒ पत॑ये॒ नमो॒ नमो॑ [२३]म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उच्चैर्घोषायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमः॑ ।।१९
नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ निचे॒रवे॑ [२४]परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमः॑ ।।२०
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒यिभ्यो॒ जिघाँ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ।।२१
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो [२५]ऽस्य॑द्भ्यश्च वो॒ नमः॑ ।।२२
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नमः॒ शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ।।२३
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो ऽश्वे॒भ्यो ऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृँह॒तीभ्य॑श्च वो॒ नमः॑ ।।२४
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ [२६]गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ।।२५
नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒तेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ।।२६
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः [२७]क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ।।२७
नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।।२८
नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ [२८]चेषु॑मते च ।।२९
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमो ऽग्र्या॑य च प्रथ॒माय॑ च ।।३०
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॑य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।।३१
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च [२९]बु॒ध्न्या॑य च ।।३२
नमः॒ सोभ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च ।।३३
नमो॒ वन्या॑य च॒ कक्ष्ण्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च ।।३४
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्याय॑ चाहन॒न्या॑य च ।।३५
नमो॑ धृ॒ष्णवे॑ च [३०]प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ।।३६
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च॒ नमः॒ कुल्या॑य च सर॒स्या॑य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।।३७
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॑य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॑य॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।।३८
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च॒ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ [३१]नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।।३९
नमः॑ शं॒गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।।४०
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ।।४१
नमः॒ पार्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च ।।४२
नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च॒ नमः॑ किँशि॒लाय॑ च क्षय॒णाय॑ च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च ।।४३
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॑य च निवे॒ष्या॑य च॒ नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ।।४४
नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमः॑ पाँस॒व्या॑य च रज॒स्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।।४५
नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्यस्च॑ वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ [३२]नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ।।४६
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ नः॒ किं च॒नाम॑मत् ।।४७
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।।४८
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी ।
शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।।४९
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।।५०
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।
प॑र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।।५१
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ न्यम॒स्मन्नि व॑पन्तु॒ ताः ।।५२
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।।५३
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।५४
अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे॒ ऽन्तरि॑क्षे भ॒वा अधि॑ ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।५५
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑ रु॒द्रा उपा॑श्रिताः ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।५६
नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।५७
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।५८
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।५९
ये प॒थां प॑थि॒रक्ष॑स ऐलबृ॒दा आ॑यु॒र्युधः॑ ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।६०
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।६१
ये न्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।६२
ये ए॒ताव॑न्तश्च॒ भूयाँ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाँ॑ सहस्रयोज॒ने ऽव॒ धन्वा॑नि तन्मसि ।।६३
नमो॑ स्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।६४
नमो॑ ऽस्तु रु॒द्रेभ्यो॒ ये॒ ऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।६५
नमो॑ ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।६६

अध्यायः ६
[३३]व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जाव॑न्तः सचेमहि ।।
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहा॑ ।
ए॒ष ते॑ रुद्र भा॒गऽ आ॒खुस्ते॑ प॒शुः ।।
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् ।
यथा॑ नो॒ वस्य॑स॒स्कर॒द्यद्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यद्यथा॑ नो व्यवसा॒यया॑त् ।।
भे॑ष॒जम॑सि भेष॒जं गवे ऽश्वा॑य॒ पुरु॑षाय भेष॒जम् ।
सु॒खं मे॒षाय॑ मेष्यै ।।
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॑र्वारु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ।
त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् ।
उ॑र्वारु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ।।
ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽ ती॑हि ।
अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ऽ अहिँ॑सन्नः शि॒वो ऽती॑हि ।।
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ ऽअस्तु त्र्यायु॒षम् ।।
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।
नि व॑र्तयाम्युषे॒ ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।।६३

अध्यायः ७
[३४]उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॑न्तश्च॒ धुनि॑श्च ।
सा॑स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑ ।।
अ॒ग्निँ हृद॑येना॒शनिँ॑ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना ।
श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ।।
उ॒ग्रं लोहि॑तेन मि॒त्रँ सौ॑व्रत्येन रु॒द्रं दौ॑र्व्रत्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ ।
भ॒वस्य॒ कण्ठँ॑ रु॒द्रस्या॑न्तःपा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ।।
लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॑ ।
माँ॒सेभ्यः॒ स्वाहा॑ माँ॒सेभ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ ।
रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ।।
आ॑या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ ।
शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ।।
तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ ।
निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑भेष॒जाय॒ स्वाहा॑ ।।
य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ ।।

अध्यायः ८(वसोर्धारादि मन्त्राः)

वसोर्धारा होमम्

[३५]वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
प्रा॒णश्च॑ मे ऽपा॒नश्च॑ मे व्या॒नश्च॒ मे ऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
ओज॑स्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे ऽङ्गा॑नि च॒ मे स्था॑नि च मे॒ परूँ॑षि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
ज्यै॑ष्ठ्यं च मे॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे ऽम॑श्च॒ मे ऽम्भ॑श्च मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ५
ऋ॒तं च॒ मे ऽमृतं॑ च॒ मे य॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे ऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे ऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे जैत्रं च म औद्भिद्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मे क्षि॑तं च॒ मे ऽन्नं॑ च॒ मे क्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १०
वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे॒ क्ळृ॒प्तं च॑ मे क्लृ॒प्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्राश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मे ऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मे ऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १५
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
पृ॑थि॒वी च॑ म॒ इन्द्र॑श्च॒ मे ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे द्यौश्च म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
[३६]अँ॒शुश्च॑ मे र॒श्मिश्च॒ मे ऽदा॑भ्यश्च॒ मे ऽधि॑पतिश्च म उपाँ॒शुश्च॑ मे ऽन्तर्या॒मश्च॑ म ऐन्द्रवायश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
आ॑ग्रया॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पत्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २०
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॑नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मे ऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मे ऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २१
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒ दिति॑श्च मे द्यौश्च मे॒ ङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
व्र॒तं च॑ म ऽऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मे ऽहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विँशतिश्च म॒ एक॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे स॒प्तविँ॑श्च मे स॒प्तविँ॑शतिश्च मे॒ नव॑विँशतिश्च मे॒ नव॑विँशतिश्च म॒ एक॑त्रिँशच्च म॒ एक॑त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
चत॑स्रश्च मे ऽष्टौ च मे ऽष्टौ च मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विँश॒तिश्च॑ मे विँशतिश्च मे॒ चतु॑र्विँशतिश्च मे॒ चतु॑र्विँश॒तिश्च॑ मे॒ ऽष्टाविँ॑शतिश्च मे॒ ऽष्टाविँ॑श्च मे॒ द्वात्रिँ॑शच्च मे॒ द्वात्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे चत्वारिँ॒शच्च॑ मे चत्वारिँ॒शच्च॑ मे॒ चतु॑श्चत्वारिँशच्च मे॒ चतु॑श्चत्वारिँशच्च मे॒ ऽष्टाच॑त्वारिँशच्च मे॒ ऽष्टाच॑त्वारिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २५
त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
प॑ष्ठ॒वाट्च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मे ऽन॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑पि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒र्पत॑ये॒ स्वाहाह्ने॒ स्वाहा॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनँशि॒नाय॒ स्वाहा॑विनँ॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्तासि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ।।
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पताँ॒ स्व॑र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
स्तोम॑श्च यजुश्च ऋक्च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ ।
स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट्स्वाहा॑ ।। २९


Rudrashtadhyayi

  1. गण उपरि टिप्पणी
  2. वासं २३.१९
  3. प्रिय उपरि टिप्पणी
  4. तु. इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते।- ऋ. १.१४०.११
  5. छन्दोपरि टिप्पणी
  6. अनुष्टुप् उपरि संदर्भाः
  7. पङ्क्ति उपरि संदर्भाः
  8. उष्णिक् उपरि टिप्पणी
  9. वासं २३.३३
  10. वासं ३४.१
  11. शिवसंकल्पजापेन समाधिं मनसो लभेत् । - अग्निपुराणम् २६०.७४, आत्मसत्यानुबोधेन न संकल्पयते यदा ।.....निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ गौडपादकारिका ३.३४
  12. वासं ३१.१
  13. वासं १७.३३
  14. वासं ३३.३०
  15. वासं १६.१
  16. मन्यु उपरि टिप्पणी
  17. ताम्र उपरि टिप्पणी
  18. बभ्रु उपरि टिप्पणी
  19. त्रिकोणे कथिता रुद्रास्त्रय एव घटोद्भव ॥
    हिरण्यबाहुः सेनानीर्दिशांपतिरथापरः ॥ ब्रह्माण्डपु.३,४.३४.६
  20. वृक्षाश्च हरिकेशाश्च तथा पशुपतिः परः ।
    शष्पिञ्जरस्त्विषीमांश्च पथीनां पतिरेव च ॥ ३,३४.७ ॥
    एते षट्कोणगाः किं च बभ्रुशास्त्वष्टकोणके ।ब्रह्माण्डपु. ३,४.३४.७
  21. ... बभ्रुशास्त्वष्टकोणके ।
    विव्याध्यन्नपतिश्चैव हरिकेशोपवीतिनौ ॥ ३,३४.८ ॥
    पुष्टानां पतिरप्यन्यो भवो हेतिस्तथैव च । ब्रह्माण्डपु. ३,४.३४.८
  22. दशपत्रे त्वावरणे प्रथमो जगतां पतिः ॥ ३,३४.९ ॥
    रुद्रातताविनौ क्षेत्रपतिः सूतस्तथापरः ।
    अहं त्वन्यो वनपती रोहितः स्थपतिस्तथा ॥ ३,३४.१० ॥
    वृक्षाणां पतिरप्यन्यश्चैते सज्जशरासनाः । - ब्रह्माण्डपुराणम् ३.४.३४.९
  23. मन्त्री च वाणिजश्चैव तथा कक्षपतिः परः ॥ ३,३४.११ ॥
    भवन्तिस्तु चतुर्थः स्यात्पञ्चमो वारिवस्ततः ।
    ओषधीनां पतिश्चैव षष्ठः कलशसंभव ॥ ३,३४.१२ ॥
    उच्चैर्घोषाक्रन्दयन्तौ पतीनां च पतिस्तथा ।
    कृत्स्नवीतश्च धावंश्च सत्त्वानां पतिरेव च ॥
    एते द्वादश पत्रस्थाः पञ्चमावरणस्थिताः ।ब्रह्माण्डपु. ३,४.३४.१३
  24. अधः परिचरोऽरण्यः पतिः किं च सृकाविषः ।
    जिघांसंतो मुष्णतां च पतयः कुंभसंभव ॥ ३,३४.१६ ॥
    असीमन्तश्च सुप्राज्ञस्तथा नक्तञ्चरो मुने ।
    प्रकृतीनां पतिश्चैव उष्णीषी च गिरेश्चरः ॥ ३,३४.१७ ॥
    कुलुञ्चानां पतिश्चैवेषुमन्तः कलशोद्भव ।
    धन्वाविदश्चातन्वानप्रतिपूर्वदधानकाः ॥ ३,३४.१८ ॥
    आयच्छतः षोडशैते षोडशारनिवासिनः ।ब्रह्माण्डपु. ३,४.३४.१८
  25. विसृजन्तस्तथास्यन्तो विध्यन्तश्चापि सिंधुप ॥ ३,३४.१९ ॥
    आसीनाश्च शयानाश्च यन्तो जाग्रत एव च ।
    तिष्ठन्तश्चैव धावन्तः सभ्याश्चैव समाधिपाः ॥ ३,३४.२० ॥
    अश्वाश्चैवाश्वपतय अव्याधिन्यस्तथैव च ।
    विविध्यन्तो गणाध्यक्षा बृहन्तो विन्ध्यमर्द्दन ॥ ३,३४.२१ ॥
    गृत्सश्चाष्टादशविधा देवता अष्टमावृतौ ।
  26. अथ गृत्साधिपतयो व्राता व्राताधिपास्तथा ॥ ३,३४.२२ ॥
    गणाश्च गणपाश्चैव विश्वरूपा विरूपकाः ।
    महान्तः क्षुल्लकाश्चैव रथिनश्चारथाः परे ॥ ३,३४.२३ ॥
    रथाश्च रथपत्त्याख्याः सेनाः सेनान्य एव च ।
    क्षत्तारः संग्रही तारस्तक्षाणो रथकारकाः ॥ ३,३४.२४ ॥
    कुलालश्चेति रुद्रास्ते नवमावृतिदेवताः ।
  27. कर्माराश्चैव पुञ्जिष्ठा निषादाश्चेषुकृद्गणाः ॥ ३,३४.२५ ॥
    धन्वकारा मृगयवः श्वनयः श्वान एव च ।
    अश्वाश्चैवश्वपतयो भवो रुद्रो घटोद्भव ॥ ३,३४.२६ ॥
    शर्वः पशुपतिर्नीलग्रीवश्च शितिकण्ठकः ।
    कपर्दी व्युप्तकेशश्च सहस्राक्षस्तथापरः ॥ ३,३४.२७ ॥
    शतधन्वा च गिरिशः शिपिविष्टश्च कुंभज ।
    मीढुष्टम इति प्रोक्ता रुद्रा दशमशालगाः ॥ ३,३४.२८ ॥
  28. अथैकादशचक्रस्था इषुमद्ध्रस्ववामनाः ।
    बृहंश्च वर्षीयांश्चैव वृद्धः समृद्धिना सह ॥ ३,३४.२९ ॥
    अग्र्यः प्रथम आशुश्चाजिरोन्यः शीघ्रशिभ्यकौ ।
    उर्म्यावस्वन्यरुद्रौ च स्रोतस्यो दिव्य एव च ॥ ३,३४.३० ॥
    ज्येष्ठश्चैव कनिष्ठश्च पूर्वजावरजौ तथा ।
    मध्यमश्चावगम्यश्च जघन्यश्च घटोद्भव ॥ ३,३४.३१ ॥
    चतुर्विंशतिराख्याता एते रुद्रा महाबलाः ।
  29. अथ बुध्न्यः सोम्यरुद्रः प्रतिसर्पकयाम्यकौ ॥ ३,३४.३२ ॥
    क्षेम्योवोचवखल्यश्च ततः श्लोक्यावसान्यकौ ।
    वन्यः कक्ष्यः श्रवश्चैव ततोऽन्यस्तु प्रतिश्रवः ॥ ३,३४.३३ ॥
    आशुषेणश्चाशुरथः शूरश्च तपसां निधे ।
    अवभिन्दश्च वर्मी च वरूथी बिल्मिना सह ॥ ३,३४.३४ ॥
    कवची च श्रुतश्चैव सेनो दुन्दुभ्य एव च ।
    आहनन्यश्च धृष्णुश्च ते च षड्विंशतिः स्मृताः ।
    द्वादशावरणस्थास्ते महाकाया महाबलाः ॥ ३,३४.३५ ॥
  30. प्रभृशाश्चैव दूताश्च प्रहिताश्च निषङ्गिणः ।
    अन्यस्त्विषुधिमानन्यस्तक्ष्णेषुश्च तथा युधि ॥ ३,३४.३६ ॥
    स्वायुधश्च सुधन्वा च स्तुत्यः पथ्यश्च कुंभज ।
    काप्यो नाट्यस्तथा सूधः सरस्यो विन्ध्यमर्दन ॥ ३,३४.३७ ॥
    ततश्चान्यो नाधमानो वेशन्तः कुप्य एव च ।
    अवधवर्ष्योऽवर्ष्यश्च मेध्यो विद्युत्य एव च ॥ ३,३४.३८ ॥
    इध्र्यातप्यौ तथा वात्यौ रेष्म्यश्चैव तथापरः ।
    वास्तव्यो वास्तुपश्चैव सोमश्चेति महाबलाः ॥ ३,३४.३९ ॥
    त्रयोदशावरणगाञ्छृणु रुद्रांश्च तान्मुने ।
  31. रुद्रस्ताम्रारुणः शङ्गस्तथा पशुपतिर्मुने ॥ ३,३४.४० ॥
    उग्रो भीमस्तथैवाग्रे वधदूरेवधावपि ।
    हन्ता चैव हनीयांश्च वृषश्च हरिकेशकः ॥ ३,३४.४१ ॥
    तारः शंभुर्मयोभूश्च शङ्करश्च मयस्करः ।
    शिवः शिवतरश्चैव तीर्थ्यः कुल्यस्तथैव च ।
    पार्योऽपार्यः प्रतरणस्तथा चोत्तरणो मुने ॥ ३,३४.४२ ॥
    आतर्यश्च तथा लभ्यः षष्ठः फेन्यस्तथैव च ।
    चतुर्दशावरणके कथिता रुद्रदेवताः ॥ ३,३४.४३ ॥
    सिकत्यश्च प्रवाह्यश्च तथेरिण्यस्तपोनिधे ।
    प्रपथ्यः किंशिलश्चैव क्षयणस्तदनन्तरम् ॥ ३,३४.४४ ॥
    कपर्दी च पुलस्त्यंश्च गोष्ठ्यो गृह्यस्तथैव च ।
    तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठोरुदीपकः ॥ ३,३४.४५ ॥
    निवेष्ट्यश्चापि पान्तव्यो रथन्यः शुक्य एव च ।
    हरीत्यलोथा लोप्याश्च उर्य्यसूर्म्यै तथा मुने ॥ ३,३४.४६ ॥
    पयेयश्च पर्णशश्च तथा वगुरमाणकः ।
    अभिघ्ननाशिदुश्चैव प्रखिदन् किरिकास्तथा ॥ ३,३४.४७ ॥
    देवानां हृदयश्चैव द्वात्रिंशद्रुद्रदेवताः ।
    वर्तते सायुधाः प्राज्ञ नित्यं पञ्चादशावृतौ ॥ ३,३४.४८ ॥
  32. षोडशे त्वावरणके पूर्वादिद्वारवर्तिनः ।
    विक्षिणत्काविचिन्वत्कास्तथा निर्हतनामकाः ॥ ३,३४.४९ ॥
    आमीवक्ताश्च निष्टप्ता महारुद्रमुपासते ।ब्रह्माण्डपु. ३,४.३४.४९
  33. वासं ३.५६
  34. वासं ३९.७
  35. वासं १८.१
  36. अंशु उपरि टिप्पणी, अंशु- अदाभ्य ग्रहौ
"https://sa.wikisource.org/w/index.php?title=रुद्राष्टाध्यायी&oldid=399162" इत्यस्माद् प्रतिप्राप्तम्