पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

शीघ्रियश्शीभ्य आनन्दः क्षयद्वीरश्शरोऽक्षरः ॥ ९० पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः । वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ ९१ ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः । कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ९२ नैष्कर्म्यदो नवरस: त्रिस्थत्रिपुरभैरवः । त्रिमात्रकस्त्रिवृद्रूपः तृतीयस्त्रिगुणातिगः ॥ ९३ त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः । प्रपञ्चोपशमो नामरूपंद्वयविवर्जितः ॥ ९४ प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी । सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः ॥ ९५ हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाशयः । विशृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ ९६ अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः । अनन्तशक्तिराचार्य: पुष्कलस्सर्वपूरणः ॥ ९७ पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः ।