पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नटेशसहस्रनामस्तोत्रम् ५३९

नक्तंचरः प्रकृन्तानां पतिर्गिरिचरो गुरुः ॥ ८२ कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः । आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ ८३ त्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लक: क्षमी । बिल्मी वरूथी दुन्दुभ्योऽऽहनन्यः प्रमृशाभिधः ॥ ८४ धृष्णुईतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी । स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्योनीप्यः करोटिभृत् ॥ ८५ सूद्यस्सरस्यो वैशन्तो नाद्योऽवद्यश्च वार्षिकः । वैद्युत्यो विशदो मेध्यो रोष्मियो वास्तुपो वसुः ॥ ८६ अग्रेवधेऽग्रे सम्पूज्यो हन्ता तारो मयो भवः । मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ ८७ शङ्ग प्रतरणोऽवार्यः फेन्यः शष्प्य: प्रवाहजः । मुनिरातार्य आलाद्यः सिकत्यश्चाथ किंशिलः ॥ ८८ पुलस्त्यः क्षयणो गृध्यो गोष्ट्यो गोपरिपालक: । शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पण्र्योऽणिमादिभूः ॥ ८९ पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः ।