कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०२

विकिस्रोतः तः
← कल्पः १ मानव-श्रौतसूत्रम्
कल्पः २
[[लेखकः :|]]
कल्पः ३ →

अग्निष्टोमेन वसन्ते यजेत १ आम्नातानि देवयजनानि २ प्राचीनप्रवणं नित्यार्थम् ३ ऋत्विजो वृणीते महतो यून आर्षेयानादित्योऽध्वर्युः स मे ऽध्वर्युरध्वर्यो त्वं मे ऽध्वर्युरसीत्यध्वर्युं ॥ चन्द्र मा ब्रह्मा स मे ब्रह्मा ब्रह्मँ स्त्वं मे ब्रह्मासीति ब्रह्माणमग्निर्होता स मे होता होतस्त्वं मे होतासीति होतारं ॥ पर्जन्य उद्गाता स म उद्गातोद्गातस्त्वं म उद्गातासीत्युद्गातारं ॥ दिशो होत्राशँ सिन्यस्ता मे होत्राशँ सिन्यो होत्राशँ सिन्यो यूयं मे होत्राशँ सिन्यः स्थेति द्वादश होतृकान् ४ महो मेऽवोच इति वृता जपन्ति ५ एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे ऋक्सामाभ्याँ संतरन्तो यजुर्भी रायस्पोषेण समिषा मदेम ॥ इति समूलं देवयजनमध्यवस्यति ६ तत्र प्राचीनवँ शं कुर्वन्त्युद्यतं पुरस्तान्नियतं पश्चात् ७ तनुमिश्रेण परिश्रयन्ति ८ परि-श्रयन्तोऽतिरोकान्कुर्वन्ति ९ दिक्षु द्वाराणि कुर्वन्ति द्विशयानि सांकाशनानि १० पूर्वया द्वारा प्रविश्य क्रतुनिर्देशं कृत्वा तस्मिन्नग्नीन्विहरति ११ इदं दास्यामीति निर्देशः १२ दैक्षमशनमश्नीतो दध्ना मधुमिश्रेण यजमानः पत्नी च १३ अमावास्यायां दीक्षेत यथा वा पर्वणि सुत्या स्यात् १४ सप्तहोतारँ मनसानुद्रुत्य विधेनामन्निति ग्रहेण जुहोति १५ दीक्षणीयां निर्वपत्याग्ना-वैष्णवमेकादशकपालं घृते वा चरुम् १६ अपः प्रणेष्यन्नग्निर्यजुर्भिरितिप्रभृतीनि द्वादश संभारयजूँ षि तेषां चत्वारिचत्वारि निगद्य जुहोति १७ पत्नीसँ याजान्ता दीक्षणीया संतिष्ठते १८ तस्यां म्रदीयान्स्वरो दार्शपौर्णमासिकान्म्र-दीयान्प्रायणीयायां म्रदीयानातिथ्यायां ध्वानेनोपसदः । सर्वा उपाँ शुदेवताः १९ सँ वृत्य द्वाराणि प्रचरति २० उत्तरतः पृष्ठ्यादेशस्य परिश्रित्यापो देवीरित्यभ्युन्दति २१ ओषधे त्रायस्वैनमिति दक्षिणस्सिन्केशान्ते दर्भम-न्तर्दधाति २२ स्वधिते मैनँ हिँ सीरिति क्षुरेणाभिनिदधाति २३ देव-श्रुदिमान्प्रवप इति प्रवपते २४ स्वस्त्युत्तरं अशीयेति यजमानो जपति २५ केशश्मश्रु यजमानो वापयते २६ दतो धावते २७ लोमानि सँ हाय नखान्कारयते । न कक्षौ २८ पत्नी नखाँ श्च कारयीत २९ तीर्थेनावगाह्य सावकासु हिरण्यवर्णाः शुचय इति स्थावरासु स्नात्वानूपम्रक्षमाचम्यो दिदाभ्यः शुचिरा पूत एमीत्युत्क्रामति ३० विष्णोः शर्मासीति क्षौममाछादयते ३१ ऊर्जे त्वेति नीवीं कुरुते ३२ दैक्षं पत्नी तूष्णीम् ३३ स्नात्वा प्राचीनमातृकं क्षौमं पत्न्याछादयते ३४ महीनां पयोऽसीति दर्भपिञ्जूलाभ्यां नवनीतमायौति ३५ वर्चोधा असीत्यनुलोमं त्रिरभ्यङ्क्ते मुखमग्रे ऽथ शिरः । स्वभ्यक्तो भवत्या पादाभ्याम् ३६ शेषेण पत्न्यभ्यङ्क्ते ३७ चतसृभिर्दर्भेषीकाभिः शरेषीकाभिर्वा समुञ्जाभिः सतूलाभिरित्येकैकया त्रैककुभस्याञ्जनस्य संनिष्कृष्य वृत्रस्यासि कनीनिकेति दक्षिणमक्षि त्रिराङ्क्तेऽन्ययान्ययानिषेवयन्सव्यं च ३८ शेषेण पत्न्याङ्क्ते ३९ दर्भपिञ्जूलैस्त्रिः पावयत्येकविँ शत्या त्रेधा विभज्य चित्पति-स्त्वेत्यूर्ध्व ँ! वाचस्पतिस्त्वेत्यवाञ्चं देवस्त्वा सवितेत्यूर्ध्वमछिद्रे ण पवित्रेणेति सर्वत्रानुषजति ४० तस्य ते पवित्रपते पवित्रेणेति यजमानो जपति ४१ न प्राणानतिपावयेत् ४२ यं द्विष्यात्तमक्ष्णया पावयेत् ४३ पूर्वया द्वारा यजमानं प्रपाद्योत्तरेणाहवनीयं परिक्रम्य पश्चादाहवनीयस्योपवेशयति ४४ प्रतिप्र-स्थाता तूष्णीं पत्नीं पावयित्वापरया द्वारा प्रपाद्य दक्षिणतःपश्चादपरस्य पत्नीलोकमुपस्थाप्योपवेशयति ४५ 2.1.१

आकूत्यै प्रयुज इति स्रुवेणाधीतयजूँ षि जुहोति ॥ आपो देवीरिति स्रुचा पञ्चमीम् । षष्ठीं द्वादशगृहीतां पूर्णाहुतिँ विश्वो देवस्य नेतुरिति निगद्य जुहोति १ पश्चादाहवनीयस्य कृष्णाजिने माँ सतः समस्य प्राग्ग्रीवे लोमतः सँ स्तृणाति २ यद्येकँ स्याद्दक्षिणं कृष्णाजिनपादं माँ सतः समस्य प्रतिषीव्येत् ३ ॠवसामयोः शिल्पे स्थ इति कृष्णशुक्ले राजी संमृशति ४ विष्णोः शर्मासीति भसत्त आरोहति ५ सूर्याग्नी द्यावापृथिवी इति प्राञ्जलिर्जपति ६ जालमुभयतःपाशं पत्न्याः शिरस्यामुच्य सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्याम्यद्भिरोषधीभिः सं त्वा नह्यामि प्रजया धनेन सा दीक्षिता सनवो वाचमस्मात् ॥ इति प्रतिप्रस्थाता योक्त्रेण पत्नीँ संनह्यति ७ मेखलां दीक्षितो मौञ्जीं पृथ्वीं त्रिगुणाँ समस्तामुदक्पाशामूर्गसीत्याबध्नाति ८ उच्यर्तिं ग्रन्थिं करोति ९ अयुग्मवलीं कृष्णविषाणामादायेन्द्र स्य योनिरसीति विषाणाम-नुमन्त्रयते १० कृषिँ सुसस्यामुत्कृष इति विषाणया बहिर्वेदि प्राचीमुद्धन्ति ११ विषाणे विष्येति सिच्याबध्नाति १२ तया कण्डूयते कृषिँ सुसस्यामुत्कृष इत्यङ्गानि सुपिप्पला ओषधीस्कृधीति शिरः १३ वानस्पत्येन शङ्कुना पत्नी कण्डूयेत १४ औदुम्बरमास्यदघ्नं दण्डमग्रेणाहवनीयं पर्याहृत्य बृहन्नसि वानस्पत्य इति यजमानाय प्रयछति १५ सूपस्था असि वानस्पत्य ऊर्जो मा पाह्योदृचमिति प्रतिगृह्णाति १६ नक्षत्राणां मातीकाशादित्युत्तरान्तेन प्रोर्णुते १७ आ वो देवास ईमह इति जपति १८ नापछादयेदा क्रयात् १९ स्वाहा यज्ञं मनस इतिप्रभृतिभिरङ्गुली द्वे द्वे निभुजन्मुष्टी कुरुते । वाचँ यछति २० तूष्णीं पत्नी मुष्टी कृत्वा वाचँ यछति २१ लोमतः कृष्णाजिनमाछादयेत । यदि द्वे विषूची प्रतिमुच्य २२ अग्रेण प्राग्वँ शं दीक्षितमन्वारब्धमावेदयति ॥ दीक्षितोऽयमसाविति नाम गृह्णात्यामुष्यायण इति गोत्रममुष्य पुत्र इति पितुर्नाम्नामुष्य पौत्र इति पितामहस्यामुष्य नप्तेति प्रपितामहस्य ॥ स इन्द्रा ग्निभ्यां दीक्षां प्राह मित्रावरुणाभ्यां दीक्षां प्राह विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो दीक्षां प्राहेति २३ एवमुच्चैस्त्रिरावेदयति २४ एष्ट्रीः स्थेति तिस्रोऽन्यस्य पाणेरङ्गुलीरुत्सृजति तिस्रोऽन्यस्य २५ तूष्णीं पत्नी २६ नक्षत्राणां सकाशादिति नक्षत्रं दृष्ट्वा वाचँ विसृजते ॥ व्रतं चरत याः पशूनामित्युदिते २७ मङ्गल्यमुक्त्वा पत्नी वाचँ विसृजते २८ न प्रत्यक्ष-नाम्नाचक्षीत ॥ चनसितेत्यर्हता सह संभाषमाणो ब्रूयाद्विचक्षणेतीतरैः २९ दीक्षितसंचरः । उत्तरेणाहवनीयमपरेण वेदिं दक्षिणातिक्रम्य दक्षिणत आहवनीयस्योदङ्मुख उपविशत्येष संचरः ३० लोमतः कृष्णाजिनस्य शय्यासनमाछादनं च ३१ प्रतिषिद्धं निष्ठीवनँ हसनमववर्षणं दन्ताविष्करण-ममेध्यदर्शनमपांगाहनँ होमोऽनृतं च ३२ आरात्प्राग्वँ शादुदयास्तमया-वभ्याश्रावणं च न स्यात् ३३ नक्तं मूत्रपुरीषे कुर्याद्यदि दिवा छायायाम् ३४ यदि हसेदपिधाय मुखम् ३५ उन्दतीरोजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेत्यववृष्टो जपेददब्धं चक्षुररिष्टं मनः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षेन्मा मा हासीत्सतपेत्यमेध्यं दृष्ट्वा ३६ अदीक्षितवादं चेद्ब्रूयात्त्वमग्ने व्रतपा असीति जपेत् ३७ अकाले वाचँ विसृज्य वैष्णवीमाग्नावैष्णवीँ सारस्वतीं बार्हस्प-त्यामित्येता निगद्य वाचँ यछति ३८ वाग्विसर्जनात्प्रागेकदुग्धे व्रते दोहयति ३९ पयो ब्राह्मणस्य व्रतँ यवागू राजन्यस्यामिक्षा वैश्यस्योपसत्सु पयः सर्वेषाम् ४० तूष्णीमग्निहोत्रोपचारं गार्हपत्ये व्रतँ श्रपयति दक्षिणाग्नौ पत्न्यै । शृतं गार्हपत्ये पश्चादाहवनीयस्योपसादयति ४१ 2.1.२

याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्य १ अतिनीय सायमशनँ व्रतँ व्रतयत्युपोदयँ वातिनीय प्रातरशनमुपास्तमयँ वा २ नादीक्षितो व्रतयन्तं पश्येत् ३ अग्नीञ्ज्योतिष्मतः कुरु व्रतमुपेहि व्रत्येत्युक्त्वा दीक्षितसंचरे-णातिहृत्य दक्षिणत आहवनीयस्य काँ स्ये चमसे वा व्रतं प्रयछति ४ दैवीं धियं मनामह पाणी प्रक्षालयते ५ ये देवा मनुजाता मनोयुज इति व्रतयति ६ शिवाः पीता भवतेति नाभिदेशमारभ्य जपति ७ पश्चार्धे पत्नी व्रतयति ८ उपोदयँ व्रतप्रदो वाचँ यमयति दीक्षित वाचँ यछ पत्नि वाचँ यछेत्युपास्तमयं च ९ दक्षिणत आहवनीयस्योदङ्मुखोऽपर्यावर्तमानः प्राक्शिराः शयीत १० कामो हविषां मन्दिष्ठस्त्वमग्ने व्रतपा असीति स्वप्स्यञ्जपेत्पुनर्मनस्त्वमग्ने व्रतपा असीति प्रबुध्यन् ११ दीक्षितो भृतिँ वन्वीत १२ पूषा सनीनामिति याचकान्व्रजतोऽनुमन्त्रयते ॥ देवः सवितेति प्रत्यागतान् १३ प्रवत्स्यन्नयं ते योनिरृत्विय इत्यरण्योः समारोपयति । यदि गतश्रीः सर्वान् १४ भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु अथेमवस्य वर आ पृथिव्या आरे शत्रून्कृणुहि सर्ववीरः ॥ इति प्रयात्यरणिभ्याँ सह रथाङ्गेन च १५ देवीरापो अपां नपादित्यपोऽवगाहमान आ पाराल्लोष्ट मृद्नीयात् १६ यदि नावा तरेदन्येन वाछिन्नं तन्तुं पृथिव्या अनुगेषमित्या पाराल्लोष्टं मृद्नीयात् १७ उदयास्तमयौ विहारान्ते स्यात् १८ अपरिमिता दीक्षास्तासां प्रथमां जागर्ति । तिस्र उपसदो ऽपरिमिता वा त्रिरभ्यासास्तासां प्रथमां जागर्ति श्वःसुत्येति च १९ दीक्षाभ्य ऊर्ध्वं प्रायणीयं निर्वपत्यदित्यै पयसि चरुम् २० सिद्धमा सँ शासनात् २१ न दीक्षितस्य पत्नीँ संनह्यति २२ पत्नीं मन्त्रेणोपस्थापयति २३ नाज्यभागौ यजति २४ ध्रौवस्यावदाय पथ्याँ स्वस्तिं पूर्वार्धे यजत्यग्निं दक्षिणार्धे सोमं पश्चार्धे सवितारमुत्तरार्धे । चरोरदितिं मध्ये २५ स्विष्टकृता प्रचरति । ध्रौवस्यावदाय चरोरवद्यति द्विरभिघारयति २६ शँ य्वन्ता संतिष्ठते २७ चरुनिष्काषं मेक्षणमुदयनीयाय निदधाति २८ आज्यप्ररेकं ध्रुवाया-श्चतुर्गृहीतं गृह्णाति २९ आम्नाता राजक्रयण्यधिकर्णी षोडशिनि ३० अग्रेण प्राग्वँ शमभिपरिगृह्य पुरस्तात्प्रत्यङ्मुखीमवस्थापयति ३१ हिरण्यं बद्ध्वा दर्भेणोच्यर्ति मियं ते शुक्र तनूरिति चतुर्गृहीतेऽवदधाति ३२ राजक्रयणीं प्रेक्षमाणो जूरसीति जुहोति ३३ तस्यां पुनर्गृहीत्वा शुक्रमसि चन्द्र मसीति हिरण्यमुद्धरति ३४ चिदसि मनासि धीरसीति राजक्रयणीँ सँ स्तौति ३५ अनु त्वा माता मन्यतामित्यनुमानयति ३६ रुद्र स्त्वावर्तयत्विति प्रदक्षिणमा-वर्तयति । प्राचीं प्रक्रमयति ३७ वस्व्यसीतिप्रभृतिभिः षट्पदान्यनुनिष्क्रा-मति दक्षिणस्य पूर्वपदस्य ३८ तूष्णीँ सप्तमं पदमभिपरिगृह्य बृहस्पतिष्ट्वा सुम्ने रम्णात्वित्यभिमृशति ३९ तस्मिन्हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजि-घर्मीत्यभिजुहोति ४० स्फ्येन पदं परिलिख्य विषाणयानुपरिलिखति ४१ यावद्घृतं पदँ समुद्धृत्यास्मे रमस्वेति चरुस्थाल्यां पदँ सँ वपति ४२ उन्नम्भयेति खातेऽपो निनयति ४३ तव राय इति यजमानाय पदं प्रयछत्यननुसृजँ स्तव तव राय इति यजमानोऽध्वर्यवेऽननुसृजन् ४४ मा रायस्पोषेणेत्यारभ्य जपति यजमानः ४५ गृहेषु पदं निदधाति ४६ उत्तरेण लक्षणं परिक्रम्य त्वष्ट्रिम-न्तस्त्वेति पत्नीँ राजक्रयण्या समीक्षयते ४७ सछदिष्केणानसा राजानमछयन्ति ४८ सूर्यस्य चक्षुरारुहमित्यनुव्रजतोऽध्वर्युर्यजमानश्च ४९ अनुनयन्ति राज-क्रयणीम् ५० उत्तरवेद्यन्ते परिश्रित उपरवाणाँ वा सोमविक्रयी कुत्सः शूद्रो वा रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो राजानं निवपति ५१ दक्षिणतः प्राङ्मुखमनो विमुञ्चति ५२ शुन्ध सोममापन्नं निरस्येति सोमविक्रयिणं प्रेष्यति ५३ नाध्वर्युः सोमँ विचिनुयादिति प्रतिषिद्धँ विचयनं प्रेक्षणं च ५४ 2.1.३
 
उपमध्यमायाँ हिरण्यमाबध्यास्माकोऽसीति परिश्रितं प्रविशन्ति १ शुक्रस्ते ग्रह इति सहिरण्येन पाणिनाभिमृशति २ प्राग्दशे क्षौमे राजानं मिमीत ऋज्वीभिरङ्गुलीभिरङ्गुष्ठेन चोपसँ यम्य कनिष्ठिकाप्रभृतिभिरेकैकया कनिष्ठि-कातोऽभि त्यं देवँ सवितारमिति पञ्चकृत्वस्तूष्णीँ पञ्चकृत्वो । यया प्रथमं न तया पञ्चमं तयैवोत्तमम् ३ प्रजाभ्यस्त्वेति भूयाँ समभ्यूहति ४ प्रजास्त्वानुप्राणन्त्विति क्षौम उष्णीषेणोपनह्यति लाङ्गलबन्धम् ५ एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूतादेष त आनुष्टुभो भाग इति मे सोमाय ब्रूतादेष ते पाङ्क्तो भाग इति मे सोमाय ब्रूताच्छन्दोमानाँ साम्राज्यं गछेदिति मे सोमाय ब्रूतादिति यजमानो राजानमुपतिष्ठते ६ उदकुम्भे सोमविक्रयी राजानमादधाति ७ सोमविक्रयिन्सोमं ते क्रीणानीत्यामन्त्रयते ॥ क्रीणीहीति प्रत्याह ८ कलया ते क्रीणानीति यथाम्नातमेकैकेन पणते ॥ भूयो वा अतः सोमो राजार्हतीति प्रत्याह ९ इयं गौस्तया ते क्रीणानीति तस्या रूपं तस्या वर्णं तस्या आत्मा तस्याः प्रजास्तस्याः पय इति ॥ क्रीत इति प्रत्याह १० यथाम्नातँ सोमक्रयणानपाकरीति ॥ शुक्रं ते शुक्र शुक्रेणेति हिरण्यं तपसस्तन्रसीत्यजां प्रत्याछिद्य सोमक्रयणात्सु वाङ्नभ्राडित्यनुदिशति ११ सोमविक्रयिणे किंचिद्दद्यात् १२ कृष्णशुक्लयोरूर्णास्तुकयोरस्मे ज्योतिरिति शुक्लाँ यजमानाय प्रयछति । तां पवित्रस्य नाभिं कुर्यात् १३ इदमहँ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीति कृष्णाया ग्रन्थिं कृत्वा सोमविक्रयिणि तम इति तमभिन्यस्येत् १४ स्वजा असीति राजानमादत्ते १५ आह्रियमाणे यजमानोऽपावृत्योपविशति १६ मित्रो न एहीति जपति १७ वस्त्रान्त-मुत्कृष्येन्द्र स्योरुमाविशेति दक्षिणस्मिन्नूरावासादयति १८ उदायुषेत्यादा-योत्तिष्ठति १९ उर्वन्तरिक्षँ वीहीत्यनो ऽभिप्रव्रज्य पूर्वार्धे नीडेऽदित्यास्त्वग-सीति कृष्णाजिनमास्तृणाति २० अदित्याः सद आसीदेति तस्मिन्राजान-मासादयति २१ अस्तभ्नाद् द्यामित्यन उपतिष्ठते २२ वनेषु व्यन्तरिक्षमित्यनो वाससा पयणिह्यति २३ धूरसीति धुरमभिमृशत्युत्तरां च २४ उदङ्ङतिक्रम्य वारुणमसीत्युत्तरामीषामारभ्य जपति २५ वरुणस्त्वोत्तभ्नात्वित्युपस्तभ्नोति २६ उस्रावेतं धूर्वाहौ युज्येथामनश्रू अवीरहणौ ब्रह्मचोदनौ यज्ञस्यायुः प्रतिरस्तौ स्वस्ति यजमानस्य गृहान्गछतमिति धुर्यावुपाजते २७ वरुणस्य स्कम्भोऽसीति युनक्त्ये वमुत्तरम् २८ दक्षिणं छदिरन्तमारभ्य सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्यनुवाचयति २९ त्रिरनूक्ताग्राँ सुब्रह्मण्य सुब्रह्मण्यामा-ह्वयेति प्रेष्यति ३० प्रच्यवस्व भुवनस्पत इति प्राङभिप्रयाय प्रदक्षिणमावर्तयति ३१ पूर्वः परेत्य महदाहवनीयेऽभ्यादधाति ३२ अग्रेण प्राग्वँ शं कर्णगृही-तमजमग्नीषोमीयं कालालं पीवानमवस्थापयंति ३३ आसन्दीमुद्गृह्णा-त्युखदघ्नपादामरत्निमात्रां मुञ्जैर्व्युतामौदुम्बरीम् ३४ नमो मित्रस्येत्योह्यमाने यजमानो जपति ३५ अग्रेण प्राग्वँ शँ वारुणमसीत्युदङ्मुखमनोऽवस्थापयति ३६ वरुणस्त्वोत्तभ्नात्वित्युपस्तभ्नोति ३७ वरुणस्य स्कम्भसर्जनमसीति दक्षिणाँ शम्यामुत्कर्षति ३८ विचृत्तो वरुणस्य पाश इति योक्त्रपाशँ विष्यति ३९ प्रत्यस्तो वरुनस्य पाश इति प्रत्यस्यति ४० नमो वरुणस्य पाशायेति नमस्करोति ४१ 2.1.४

आतिथ्यायेध्माबर्हिः संनह्यति यथा पशुबन्धे १ सिद्धमा निर्वपणात् २ पत्न्यवधारयेद्यस्मान्निर्वपेत् ३ सावित्रादिभिरग्नेस्तनूरसीतिप्रभृतिभिः पञ्चकृत्वो निर्वपति । वैष्णवं नवकपालम् ४ सिद्धमा हविष्कृतः ५ हविष्कृता वाचँ विसृज्योत्तरमनड्वाहँ विमुञ्चति । तमध्वर्यवे ददात्यनश्च ६ दीक्षि-तसंचरेणातिहृत्य दक्षिणत आहवनीयस्य वारुणमसीत्यासन्दीमवस्थापयति ७ वरुणोऽसि धृतव्रत इति राजानमुपावहरति सव्यामीषां प्रति सार्धं कृष्णा-जिनेन च ८ दीक्षितसंचरेणातिहृत्य दक्षिणत आहवनीयस्य वरुणस्य ऋतसदनमासीदेत्यासन्द्याँ राजानमासादयति ९ वरुणाय त्वेति वाससा प्रछादयति १० शूर्पादानप्रभृति सिद्धमाज्यग्रहेभ्यः ११ चतुर्गृहीतान्याज्यानि १२ सिद्धमाभिमर्शनात् १३ प्रागभिमर्शनान्निर्मन्येन प्रचरति १४ संभार-यजुर्भिरभिमर्शयति १५ सिद्धमा प्रवरात् १६ प्रवृतेऽननुयाजासु संमार्गं विस्रँ स्याभ्युक्ष्य व्रजे परेगोष्ठे वोदस्यति १७ समानयनवेलायामौपभृतं जुह्वाँ सर्वमानीय नोपभृतं प्रत्यभिघारयति १८ स्विष्टकृता प्रचर्यं स्रुचौ विमुच्य बहिर्वेदि निरस्यति १९ न प्राशित्रमवद्यति न यजमानभागम् २० इडान्ता संतिष्ठत इडान्ता संतिष्ठते २१ 2.1.५
इति मानवसूत्रेऽग्निष्टोमे प्रथमोऽध्यायः

तानूनप्त्रं गृह्णाति काँ स्ये चमसे वा १ आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शक्मने शाक्वराय शक्मना ओजिष्ठाय त्वा गृह्णामीत्येतैर्ध्रौवं चतुरानयति २ पश्चादाहवनीयस्य तानूनप्त्रमुपयन्त्यृत्विजो यजमानश्च ३ युगपत्समवमृश्यानाधृष्टमसीति जपन्ति यो नस्तन्नपादिति च ४ प्रजापतौ त्वा मनसि जुहोमि स्वाहेति यजमानस्त्रिरवजिघ्रति ५ अवान्तरदीक्षामुपैति ६ अग्ने व्रतपते या मम तनूरेषा सा त्वयीति समिधमादधात्यग्ने व्रतपते या तव तनूरियँ सा मयीति जपति ७ सह नौ व्रतपत इति मेखलाँ समायम्य साधीयोऽङगुलीर्न्यञ्चति । तूष्णीं पत्नी योक्त्रँ समायम्य साधीयो न्यञ्चति ८ गार्हपत्ये मदन्तीरधिश्रित्य तप्तस्योद-कार्थान्कुर्वन्ति ९ यत्राज्येभ्यो ऽधि राजानमुपचरेयुः प्रक्षालयेरन्पाणीन्राज्ञो वाध्याज्यानि १० अग्नीन्मदन्त्यापा इत्यध्वर्युरावेदयति ॥ मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः ॥ ताभिराद्र वेत्यध्वर्युः ११ ब्रह्मा राजानँ विस्रँ स्य हिरण्यमवदधात्याप्यायनायाँ शुरँ शुष्टे देव सोमेत्यारभ्य जपन्त्यृ-त्विजो यजमानश्च १२ प्रस्तरे पाणीन्निधाय निह्नवते नीचः सव्यानुत्ता-नान्दक्षिणान्नीचो दक्षिणानुत्तानान्सव्यानापराह्णिक्यामेष्टा राया एष्टा वामानीति जपन्ति १३ प्रवर्ग्येण प्रचर्योपसदा प्रचरन्ति यदि प्रवृञ्जन्ति १४ सकृत्स्तीर्णं बर्हिरातिथ्यायामुपसत्सु चान्यत्प्रस्तरात् १५ दशदार्विध्मँ संनह्यति १६ पा-त्राणि प्रयुनक्ति स्रुवतृतीये स्रुचावाज्यस्थालीँ स्फ्यँ वेदं च १७ सिद्धमा सँ सादनात् १८ यजुरुत्पूताभिः पात्राणि प्रोक्ष्याज्यं निरुप्य पर्यग्निं करोति १९ स्तीर्णं बर्हिः शयाः परिधयः २० बर्हिषोऽधि स्तम्बयजुर्हरति २१ प्रोक्षणीरा-सादयेध्ममुपसादय स्रुचौ संमृड्ढ्याज्येनोदेहीति सँ शास्ति २२ दक्षिणतः प्रोक्षणीष्वकृत्स्नसँ स्थानां प्रणीता अपवर्जयति २३ सिद्धमाज्यग्रहेभ्यः २४ अष्टौ कृत्वो जुह्वां गृह्णाति चतुरुपभृति २५ इध्मं प्रोक्ष्य मूलदेशे बर्हिषः प्रदक्षिणं प्रोक्षणीर्निनयति २६ इध्मदार्वादाय विधृत्योः प्रस्तरँ सादयति २७ आज्यानि सादयति स्रुवतृतीये स्रुचावाज्यस्थालीँ स्फ्यँ वेदं च २८ सिद्धमा समिन्धनात् २९ त्रिरिध्ममादधाति ३० सिद्धमा संप्रैषात् ३१ अग्निमग्नीत्त्रिः संमृड्ढि सीद होतरिति प्रेष्यति ३२ लुप्यते स्रौचः प्रवरश्च ३३ घृतवती अध्वर्य इत्युच्यमाने स्रुचावादाय दक्षिणातिक्रम्य यथादेवतमनुवाचयति ३४ अग्निं पूर्वार्धे यजति मध्ये सोममौ पभृतं जुह्वाँ सर्वमानीय विष्णुं पश्चार्धे ३५ स्रुचौ विमुच्य बहिर्वेदि निरस्यति ३६ राजानमाप्याय्य निह्नुवते ३७ ब्रह्मा राजानमुपनह्यति ३८ प्रस्तरँ विधृती आदाय स्रुवेणोपसदो जुहोति ॥ या ते अग्नेऽयाशयेति प्रथमेऽहनि या ते अग्ने रजाशयेति मध्यमे या ते अग्ने हराशयेत्युत्तमे ॥ तनूर्वर्षिष्ठेति सर्वत्रानुषजति ३९ समयाहवनीयं प्रस्तर-मतिहरन्सुब्रह्मण्य सुब्रह्मण्यामाह्वयाग्नीद्देवपत्नीर्व्याचक्ष्वेति प्रेष्यति ४० गार्हपत्यान्ते देवपत्नीराग्नीध्रो व्याचष्टे ॥ वाग्वायोः पत्नी पथ्या पूष्णः पत्नीति सर्वत्रानुषजति ४१ पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचरत्यपराह्णे च ४२ अन्तरोपसदौ व्रतयतो यथाकालँ सायम् ४३ एवं त्र्! यहमुपसद्भिश्चरन्ति ४४ तानूनप्त्रँ व्रते प्रयछति ४५ या ते अग्ने रुद्रि या तनूरिति व्रतयति ४६ तप्तव्रतौ भवतः ४७ व्रत्य वाचँ यछ पत्नि वाचँ यछेति यथाकालँ व्रतप्रदो वाचँ यमयति ४८ चतुःस्तने प्रथमेऽहनि त्रिस्तनद्विस्तने मध्यम एकस्तन उत्तमे ४९ उपसद्वृद्धौ स्तनव्यूहौ विवर्धयेतौपसदाँ श्च होमान् ५० मध्यमायामुपसदि पूर्वाह्णिकीं कृत्वा यूपमछैति ५१ अग्रेण प्राग्वँ शं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति । षट्त्रिँ शत्प्रक्रमा प्राचीत्याम्नातं प्रमाणम् ५२ उपरवदेशात्स्तम्बयजुर्हरति ५३ दशपदामुत्तर-वेदिं निःसाराणान्तां कुर्वीत ५४ उत्तमायामुपसदि पूर्वाह्णिकीं कृत्वा शाखामछैति ५५ 2.2.१

अर्धव्रते प्रदाय सद्यः कुर्यादापराह्णिकीम् १ उत्साद्य घर्मपात्राण्यग्नोषोमी-यायौपसदं बर्हिः शुल्बप्रभृतिना कल्पेन संनह्यति २ इध्मे क्परिधीनुपसंनह्यति ३ उत्तरवेदेः प्रोक्षणप्रभृति सिद्धमा पूर्णाहुतेः ४ वेद्यां पदानि लोभयन्ते यावन्तो दक्षिणतस्तावन्त उत्तरतः ५ अव्यतिक्रामन्तः पृष्ठ्यां पराञ्चोऽभ्यव-सर्पन्ति ६ उत्करे लोभनानि प्रविध्यन्ति ७ नाप्रोक्षितामाक्रामन्ति ८ उत्तरं परिग्राहँ परिगृह्य प्रत्यवमृज्याग्रेण पृष्ठ्याशङ्कुं तिर्यञ्चँ स्फ्यँ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुचः समृड्ढ्याज्येनोदेहीति सँ शास्ति ९ दक्षिणतः प्रोक्षणीरासाद्योत्तरमिध्माबर्हिरुपसादयति १० उदीरणप्रभृति सि-द्धमा बर्हिषः प्रोक्षणात् ११ इध्माबर्हिर्निधाय संततामुलपराजिँ स्तृणाति पृष्ठ्याशङ्कोरध्योत्तरवेदेः १२ हविर्धानयोः प्रथमकृतान्ग्रन्थीन्विस्रँ स्य प्रक्षा-ल्याभ्यज्याभिनह्याभितः पृष्ठ्यामरत्निमात्रेऽवस्थापयन्ति बहिर्वेदि चक्रा-ण्यन्तर्वेद्युपस्तम्भनानि १३ युञ्जते मन उत युञ्जते धिय इति शालामुखीये जुहोति १४ हविर्धानयोर्दक्षिणेऽक्षुधुरौ राजक्रयणीपदार्धेन देवश्रुतौ देवे-ष्वाघोषेथामिति पत्न्युपानक्ति त्रिरन्यां त्रिरन्यां प्राचीमनिवर्तयन्ती १५ हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीत्यनुवाचयति १६ त्रिरनूक्तायामप जन्यं भयं नुदेति सछदिष्के प्रवर्तयन्ति १७ उद्गृह्णन्तोऽवरावरमन्तर्वेद्यवस्थाप्य ये धुरावुपाञ्जन्ति तयोर्वर्त्मनि वेदिसंधौ हिरण्यं निधायाभिजुहोती दँ विष्णुर्विचक्रम इति दक्षिणस्मिन्निरावती धेनुमतीत्युतरस्मिन् १८ उद्गृह्ण-न्तोऽनुव्रजन्ति १९ यद्यक्ष उत्क्ष्वेदे त्सु वागावद देव दुर्यानिति जपेत् २० पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेष्वत्र रमेथाँ वर्ष्मन्पृथिव्या अधीति नभ्यस्थेऽवस्थाप्य परिदधाति २१ वैष्णवमसीत्युत्तरामीषामारभ्य जपति २२ विष्णुस्त्वो-तभ्नात्वित्युपस्तभ्नोत्ये वमुत्तरम् २३ हविर्धानयोरीषे दक्षिणे मेथ्यावुप-निहन्ति दिवो विष्ण इति दक्षिणाँ विष्णोर्नु कमित्युत्तराम् २४ ईषे मेथ्योर्निबध्नाति ग्रन्थिमकुर्वन् २५ आ वामुपस्थमद्रुहेति प्राचीनवँ शँ हविर्धानं मिनोति २६ विष्णोः पृष्ठमसीति मध्ये छदिरादधाति । पश्चात्प्रथीयः २७ पूर्वाध छदिरन्तेष्वँ सदघ्नीँ श्चतस्रः स्थूणा निहत्योदञ्चँ वँ शमवदधात्येवं पश्चाद्ध्रसीयनीषु २८ तेजन्यां मध्ये दर्भाणाँ वरसं करोति २९ दर्भान्प्रत्युपकर्षँ रज्ज्वानुपरिहारँ समस्य तेजन्यन्तौ विष्णो रराटमसीति पूर्वार्धे वँ शेऽभ्यादधाति ३० परिश्रित्य दक्षिणस्मिन्वँ शान्ते तेजन्यां दर्भानाधाय विष्णोः शिप्रे स्थ इत्यन्तौ व्यवास्यति ३१ विष्णोः स्यूरसीति प्रवयति ३२ विष्णोर्ध्रुवोऽसीति प्रथमं ग्रन्थं करोति ३३ आन्तात्प्रतिषीव्येत् ३४ अपरँ वँ शं प्रतिषीव्य द्वार्याः प्रतिषीव्यति ३५ ऊर्ध्वाः शम्या उत्कृष्य संबध्नाति ३६ वैष्णवमसि विष्णवे त्वेति संमितमभिमन्त्र्! या हवनीयाद्यजमानः प्राचस्त्रीन्प्रक्रमान्प्रक्रम्य प्र तद्विष्णुरिति जपति ३७ दक्षिणस्य हविर्धानस्य पश्चादुपस्तम्भनस्य द्विप्रादेशं चतुरस्रं विधाय ३८ 2.2.२

उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते १ अभ्रिरसि नारिरसीत्यभिमन्त्रयते २ इदमहँ रक्षसो ग्रीवा अपिकृन्तामीति दक्षिणस्मा-दँ सादभिप्रदक्षिणं प्रादेशमात्रान्कुष्ठासूपरवान्परिलिखति यथायूपावटं बाहु-मात्रान्खनति ३ औपरवाणां पाँ सूनामग्रेणोपस्तम्भनं बाहूमात्रं चतुरस्रं खरं करोति ४ अवोक्ष्य सिकताभिः प्ररोचयति ५ बृहन्नसि बृहद्रा य इत्यनुपूर्वं खनति ६ सम्राडसीति प्रथममुद्वपति स्वराडसीति द्वितीयँ विराडसीति तृतीयँ सत्रराडसीति चतुर्थम् ७ बृहन्नसि बृहद्रा य इत्यधस्तात्संतृद्य सर्वराडसीति सर्वानुद्वपति ८ उदुप्तानुत्करे प्रविध्यति ९ संमृश इत्युपरवान्संमृशति १० अनुमृशतः पूर्वयोर्दक्षिणमन्वध्वर्युरपरयोरुत्तरँ यजमानः ॥ किमत्रेति पृछति भद्र मित्यध्वर्युस्तन्नौ सहेति यजमान । उत्तरमन्वध्वर्युर्दक्षिणयोरपरँ यजमानः ॥ किमत्रेति पृछति भद्र मित्यध्वर्युस्तन्म इत्याह यजमानः ११ उत्तरतः सदोहविर्धानयोः समयार्धे चतुःस्थूणं दक्षिणाद्वारं प्राग्वँ शमाग्नीध्रं मिनोति । तस्यार्धमन्तर्वेद्यर्धं बहिर्वेदि १२ उपरस्माद्वेद्यन्तात्त्रिषु प्रक्रमेष्वपरिमिते वावकाशे सदो विदधाति नवारत्नि प्राचीनं त्रिनवं तिर्यक्तस्य मध्ये दक्षिणतः पृष्ठ्यायाः प्रक्रममात्र औदुम्बर्यै गर्त खनति यथायूपावटँ समानमा स्तरणात् १३ यजमानमात्रीमौदुम्बरीमुच्छ्रीयमाणामुद्गातान्वारभते १४ उञ्श्रयस्व वन-स्पत इत्युच्छ्रयति १५ नितानस्त्वा मारुतो निहन्त्विति प्राक्कर्णीमवदधाति १६ ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीति पाँ सुभिः पर्यूहति १७ ब्रह्म दृँ ह क्षत्रं दृँ हेति यजमानो दीक्षितदण्डेन प्रदक्षिणँ संमृशति १८ अपोऽनुपरिषिञ्चति १९ अन्तरा कर्णौ हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेत्यभिजुहोति २० आ मूलादवस्रावयति २१ उदग्वँ शँ मदोऽन्तर्मायु मिनोति २२ औदुम्बरी वर्षिष्ठा स्थूणानाँ ह्रसीयस्योऽन्या अन्त्या ह्रसिष्ठाः २३ नव छदीँ ष्यग्निष्टोम उदक्तूलानि पञ्चदशोक्थ्ये सप्तदशातिरात्र एकविँ शतिः सत्त्राहीनयोरेकादश षोडशिनि वाजपेये च २४ विश्वजनस्य छायासीत्यौदुम्बर्यां मध्यमं छदि-रादधाति । पूर्वमाधायापरमादधाति । दक्षिणैरभिनिदधात्युत्तराण्युपकर्षति २५ परि त्वा गिर्वणो गिर इति परिश्रयति २६ मध्यमापरयोः संधाविन्द्रा य त्वेत्यारभ्य जपति २७ इन्द्र स्य स्यूरसीति प्रवयति २८ इन्द्र स्य ध्रुवोऽसीति प्रथमं ग्रन्थिं करोति २९ आन्तात्प्रतिषीव्येत् ३० अपरान्संधीन्प्रतिषीव्य द्वार्याः प्रतिपीव्यति ३१ ऐन्द्र मसीन्द्रा य त्वेति संमितमभिमन्त्र्! य प्रोक्षणीः सँ स्कृत्य रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवानित्युपरवान्प्रोक्षति ३२ रक्षोहणं त्वा वलगहनमवसिञ्चामीत्यद्भिरेकैकमवसिञ्चति ३३ रक्षोहणं त्वा वलग-हनमवस्तृणामीति दर्भैरेकैकमवस्तृणाति ३४ औदुम्बरेऽधिषवणफलके समो-पवृक्णे पश्चात्पुरस्तात्प्रधिप्रकारे बाहुमात्रं । द्व्यङ्गुलं पश्चादसँ हतम् ३५ अतिहृत्यान्तरेणेषे रक्षोघ्नी वाँ वलगघ्नी उपदधामीत्युपरवेषूपदधाति ३६ रक्षोघ्नी वाँ वलगघ्नी पर्यूहामीति पाँ सुभिः पर्यूहति ३७ अधिविचयनस्य चर्मणोऽधिषवणं करोति ३८ अतिहृत्यान्तरेणेषे रक्षोहणं त्वा वलगहनमा-स्तृणामीत्यधिषवणफलकयोरास्तीर्य लोमतः कुष्ठाः संबध्नाति ३९ 2.2.३

दक्षिणत आग्नीध्रस्याग्नीध्रीयाय लक्षणं करोति १ उद्धत्यावोक्ष्य चात्वाला-त्पाँ सून्निवपति २ व्युह्यावोक्ष्य सिकताभिः प्ररोचयति ३ एवं धिष्ण्या-न्निवपति षडन्तःसदसः । पृष्ठ्यादेशे होत्रीयं बाहुमात्रे पश्चाद्द्वारस्य दक्षिणं मैत्रावरुणीयँ यथैनयोः समयार्ध औदुम्बरी भविष्यत्युदीच इतरान्बाहु-मात्रान्तरान्ब्राह्मणाछँ स्यं पोत्रीयं नेप्ट्रीयमछावाक्यम् ४ यावति होत्रीयादा-ग्नीध्रीयस्तावति दक्षिणतःपुरस्तान्मार्जालीयः ५ दक्षिणतश्चात्वालस्यान्तर्वे-द्यास्तावाय सँ स्तृणाति ६ उत्तरतश्चात्वालस्य शामित्राय लक्षणं करोति ७ उद्धत्यावोक्ष्यानुपरिक्रामन्तौ धिष्ण्यानुपतिष्ठेतेऽध्वर्युर्यजमानश्च विभूरसि प्रवाहण इतिप्रभृतिभिर्यथान्युप्तँ सम्राडसीतिप्रभृतिभिराहवनीयमास्तावम-न्तर्वेदि तिष्ठन्तौ चात्वालँ शामित्रँ सद औदुम्बरीं ब्रह्मलोकमुत्तरेणाग्नीध्रीयं परिक्रम्य शालामुखीयं गार्हपत्यं दक्षिणाग्निँ ॥ रौद्रे णानीकेनेति सर्वत्रानुषजति ८ तीर्थमन्तरा चात्वालमाग्नीध्रं च ९ न धिष्ण्यान्व्यवेयात् । अध्व-र्युश्चेत्प्रत्यङ्धिष्ण्यानतिक्रामेदैन्द्री ं! निगदेत् १० अन्तराग्नीध्रमाग्नीध्रीयं च प्राग्वँ शाय संचरः ११ वेदिँ स्तृणन्ति यथापदलोभा धातुशो धुन्वन्तो वा नपछादयन्तो धिष्ण्यान्खरोपरवोत्तरवेदिं च १२ अर्धव्रते प्रदायोत्तरत आहव-नीयस्येध्माबर्हिरुपसादयति १३ पाणी प्रक्षालयतेऽध्वर्युर्यजमानश्च १४ शालामुखीयेऽग्निप्रणयनोन्याधाय प्राग्वँ शे पाशुकानि पात्राणि प्रयुनक्ति स्रुवाद्दक्षिणाँ स्रुचं प्रचरणीं । तस्याः प्रथमं तूष्णीँ संमार्जनम् १५ सिद्धमाज्यग्रहेभ्यः १६ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति १७ ब्रह्मण उपस्थे राजानमादधाति यजमानाय वा १८ प्रैतु ब्रह्मणः पत्नी वेदिँ वर्णेन सिदत्विति दीक्षितसंचरेण पत्नीमभ्युदानीयाथाहमनुगामिनी स्वे लोके विश इहेति पश्चाद्यजमानस्योपवेशयति १९ चतुर्गृहीतं गृहीत्वाग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीत्यनुवाचयति २० त्रिरनूक्तायामग्निप्रणयनान्युद्यछति २१ अध्वर्युराग्नीध्राय प्रदाय प्राग्दशेन वाससामात्यान्यजमानं च प्रछादयन्ति २२ पुमाँ सो यजमानमन्वारभन्ते स्त्रियः पत्नीम् २३ उपसँ यम्य दशाँ स्रुग्दण्डे त्वँ सोम तनूकृद्भ्य इति जुहोति ॥ जुषाणो अप्तुरिति द्वितीयाम् २४ एषोऽत ऊर्ध्वं गार्हपत्यो भवति । तस्य शीतभस्मनि पदार्धमुपवपति २५ अग्निमग्रतो नयन्ति । यस्योपस्थे सोऽनन्तरा राजानमनु पश्चादाज्यान्यासन्दीं ग्राववा-यव्यानि द्रो णकलशमजं चाग्नीषोमीयमनुनयन्ति २६ उत्तरेण सदो यन्ति २७ आग्नीध्रीये धिष्ण्येऽग्निं निधायाग्ने नयेत्यभिजुहोति २८ आग्नीध्रे यज्ञपात्राणि सादयत्यासन्दीं ग्राववायव्यानि द्रो णकलशमजं च बध्नाति २९ ब्रह्मा राजानमादाय पश्चाद्धविर्धानयोरवतिष्ठते ३० आज्यैरुत्तरवेद्यन्त उरु विष्णो विक्रमस्वेत्याहवनीये हुत्वाग्राण्युपपाय्य पश्चादुत्तरवेदेरेकवृद्बर्हिः स्तृणाति ३१ सिद्धमाज्यानाँ सादनात् ३२ एवा वन्दस्वेति पूर्वया द्वारा यजमानः प्रपद्यते । ऽपरयाध्वर्यू राजानमतिहरति ३३ उर्वन्तरिक्षं वीहीति दक्षिणमनोऽभिप्रव्रज्य पूर्वार्धे नीडेऽदित्यास्त्वगसीति कृष्णाजिनमास्तृणाति ३४ अदित्याः सद आसीदेति तस्मिन्राजानमासादयति ३५ देव सवितरेष ते सोम इति जपत्ये तत्त्वं देव सोमेति यजमानः ३६ इदमहं मनुष्यानित्युक्त्वावर्तते ३७ नमो देवेभ्य इति नमस्करोति ३८ निर्वरुणस्य पाशादिति निःसर्पति ३९ स्वरभि-व्यक्शमित्यभिवीक्षतेऽग्निमादित्यँ वा ४० अग्ने व्रतपते या तव तनूर्मय्यभूदेषा सा त्वयीति समिधमादधाति ४१ अग्ने व्रतपते या मम तनूस्त्वय्यभूदियँ सा मयोति जपति ४२ पुनर्नौ व्रतपत इति व्रतानि विसृजते ४३ कृष्णाजिन आसात । यजुषा कण्डूयेत । हविष्यं पत्नी प्राश्नीयाद्धविरुच्छिष्टँ यजमानः ४४ अग्रेण हविर्धानेऽपरेण स्रुग्दण्डान्दक्षिणातिक्रम्यापरो ब्रह्मण उपविशत्येष संचरः ४५ 2.2.४

षड्ढोता पाशुक्यारम्भणीया दक्षिणादानं पराङ्गभूतेषु निवर्तेत १ दीक्षितस्य चेत्प्राक्क्रयाद्यूपमछैयात्स्रुवमरणी चादाय यूपस्यान्तेऽग्निं मथित्वा यूपाहुतिं जुहुयात् २ क्रीते चेदाहवनीये हुत्वा यूपावटप्रभृति सिद्धमोपाकरणात् ३ क्रीते चेदाहवनीये हुत्वा यूपावटप्रभृति सिद्धमोपाकरणात् ४ अग्नीषो-मीयमजमुपाकरोति ५ सिद्धमा प्रवरात् ६ प्रवृते मैत्रावरुणाय दीक्षितदण्डं प्रयछति ७ सिद्धमा वपाया होमात् ८ हुतायाँ वपायां चात्वाले मार्जयित्वा सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति प्रेष्यति । पितापुत्रीयाँ सुब्रह्मण्यामाह्वयति ९ नाग्नीषोमीये हृदयशूलं करोति न सवनीये १० न स्वरुमनुप्रहरति ११ नान्तरापो देवयजनं च पन्था व्यवेयात् १२ प्रागस्तमयान्निष्क्रम्य वसती-वरीर्गृह्णाति १३ वहन्तीनां प्रतीपस्तिष्ठन्हविष्मतीरिमा आप इति प्रतीपं कल-शमुपमारयति छायातपयोः संधावपिधाय दर्भैः पाणिना वा १४ अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीति पश्चाच्छालामुखीयस्य सादयति १५ यद्यस्तमितः स्यात्सोमयाजिनः कुम्भाद्गृह्णीयात् १६ सोमयाजिनं चेन्न विन्देद्धिरण्यँ हस्ते स्यादग्निमुपरिष्टाद्धारयेयुरथ गृह्णीयात् १७ यद्दक्षि-णास्वदास्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् १८ पशुपुरोडाशप्रभृति सिद्धमा पश्विडायाः १९ दक्षिणेन हविर्धानमार्जालीयमैत्रावरुणीयानामतिहृत्य होत्रे पश्विडां प्रयछति २० सिद्धमोपयड्भ्यः २१ शामित्रीयादङ्गारानाग्नीध्रो होत्रीये निवपति २२ इडापथेन गुदजाघनी हरति २३ सिद्धमा सँ स्रावभागेभ्यः २४ सर्वाः स्रुचः संप्रगृह्णाति २५ नक्तं पत्नीसँ याजान्तः संतिष्ठते २६ पाशुबन्धिकमिध्माबर्हिः संनह्यति २७ या यजमानस्य व्रतधुक्तामाशिरे दुहन्ति या पत्न्यास्तां मैत्रावरुण्यै पयस्यायै या प्रवर्ग्यस्य तां दधिघर्माय २८ पयाँ सि विशिष्य निदध्याद्दधि दधिग्रहाय । शृतशीतं मैत्रावरुणाय । हिरण्यशकलौ शुक्राय । सक्तून्मन्थिने । तप्तातङ्क्य-शीतातङ्क्ये दधिनी आदित्यग्रहाय । धाना हारियोजनाय २९ आग्नीध्रे यज्ञपात्राणि वासयति । तस्मिन्यजमानो जाग्रदुपवसति प्राग्वँ शे पत्नी ३० निशायाँ वसतीवरीः परिहरति । नादीक्षितमभिपरिहरेयुः ३१ अन्तर्वेदि तिष्ठेद्यजमानः पत्नी च ३२ पूर्वया द्वारा प्रविश्य वसतीवरीर्गृह्णाति ३३ अपरेण विहारं दक्षिणातिक्रम्य पूर्वया द्वारा निःसृत्य दक्षिणेन सदोमार्जालीयहविर्धानं गत्वेन्द्रा ग्न्योर्भागधेयीः स्थेति दक्षिणस्यामुत्तरवेदिश्रोणौ सादयति । यथेतं प्रत्येत्य पूर्वया द्वारा निःसृत्योत्तरेण सदआग्नीध्रीयहविर्धानं गत्वा मित्रावरुणयोर्भागधेयीः स्थेत्युत्तरस्यामुत्तरवेदिश्रोणौ सादयति विश्वेषां देवानामित्याग्नीध्रे ॥ सुम्नायुव इति सर्वत्रानुषजति ३४ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति प्रेष्यति । पितापुत्रीयाँ सुब्रह्मण्यामाह्वयत्याह्वयति ३५ 2.2.५
इति मानवसूत्रेऽग्निष्टोमे द्वितीयोऽध्यायः

उपतिष्ठते व्युछन्त्यामैन्द्र् या सद आग्नेय्याग्नीध्रँ वैष्णव्या हविर्धानम् १ आसन्यान्मा मन्त्रात्पाहि पुरा कस्याश्चिदभिशस्त्या इत्यानीध्रीये जुहोति २ उत्तरत आहवनीयस्येध्याबर्हिरुपसादयति ३ पाणी प्रक्षालयतेऽध्वर्युः प्रतिप्र-स्थाता च ४ पश्चादाग्नीध्रीयस्य पाशुकानि पात्राणि प्रयुनक्ति प्राग्वँ शेऽपराणि । स्रुवाद्दक्षिणाँ स्रुचँ प्रचरणीं तस्याः प्रथमं तूष्णीँ संमार्जनम् ५ अग्ने त्वं पारयेत्येतया स्रुच उपतिष्ठते ६ सिद्धमाज्यग्रहेभ्यः ७ यथा पूर्वेद्युराग्नीध्रीये तु स्रुचाँ संमार्जनमाज्यानां ग्रहणं च ८ उत्तरवेद्यन्त आज्यान्यभ्युदाहरन्ति ९ उदीरणप्रभृति सिद्धमा स्तरणात् १० बर्हिष इतरार्ध ँ! सप्रस्तरं दक्षिण-तःपुरस्तात्खरस्य स्तीर्त्वा तस्मिन्स्रुचः सादयति ११ युनज्मि ते पृथिवीं ज्योतिषा सहेति ध्रुवामभिमृशति युनज्मि वायुमन्तरिक्षेण तेन सहेत्युपभृतँ युनज्मि वाचँ सह दिवा सह सूर्येण तेन सहेति जुहूँ युनज्मि तिस्रो विवृतः सूर्यस्य त इति सर्वाः १२ वायव्यान्यूर्ध्वपात्राणि प्रादेशमात्राणि सँ सक्त-मध्यानि तृतीयोदुप्तानि १३ को वो युनक्ति स वो युनक्त्विति खरे पात्राणि प्रयुनक्ति । दक्षिणस्मिन्नँ से दधिग्रहपात्रमौदुम्बरं चतुःस्रक्त्युत्तरस्मिन्नुपाँ श्व-न्तर्यामयो दक्षिणमुपाँ शुपात्रं तयोर्मध्य उपाँ शुसवनं ग्रावाणम् १४ अपराणि द्विदेवत्यपात्राणि परिस्रगैन्द्र वायवस्याजागलं मैत्रावरुणस्य विकर्णमाश्विनस्य । दक्षिणोत्तरे शुक्रामन्थिनोर्बैल्वँ शुक्रस्य दक्षिणँ वैकङ्कतमुत्तरं मन्थिन । आश्वत्थे ऋतुपात्रे अश्वशफबुध्ने यथा स्रुगुभयतोमुखे तयोर्दक्षिणमध्वर्युपात्रमुत्तरं प्रतिप्रस्थातुर्दक्षिणस्याँ श्रोणावाग्रायणस्थालीमुत्तरस्यामुक्थ्यस्थालीमुक्थ्यपात्रं च त्रिभृष्ठ्यश्वशफबुध्नमग्रेणोपस्तम्भनमादित्यस्थालीमादित्यपात्रं चाष्टाभृष्टि । खादिरँ षोडशिपात्रं चतुःस्रक्ति १५ वायवायाहि दर्शतेमे सोमा अरंकृताः । तेषां पाहि श्रुधी हवम् ॥ इति वायव्यान्युपतिष्ठते १६ उत्तरस्य हवि-र्धानस्याग्रेणोपस्तम्भनं ध्रुवस्थालीम् १७ दक्षिणस्य हविर्धानस्य पश्चादक्षँ सत्सरुं द्रो णकलशं । तस्मिन्नवदधाति परिप्लवाँ स्रुचमदण्!डिकां । दशापवित्रे च शुक्लानामूर्णानाममात्योते यजमानस्या रत्निमात्रं पवित्रं प्रादेशमात्री दशा १८ उत्तरस्याधस्तात्सवनीयकलशान्प्रयुनक्ति स्थविष्ठं प्रातःसवतिकं पश्चार्धं पूर्वं माध्यंदिनीयं पूर्वार्धं तार्तीयसवनिकमग्निष्टोमे ह्रसिष्ठमुक्थ्यादूर्ध्व ँ! वषिष्ठं । नीड आधवनीयं । प्रधुरे पूतभृतम् १९ दक्षिणस्यावालम्बे दश चमसान्नैयग्रोधान्रौहितकान्वा नानालक्षणान्त्सरुमतः २० रक्षोघ्नो वो वलगघ्नः सँ सादयामि वैष्णवानित्यधिषवणे पञ्च ग्राव्णः प्रयुनक्ति तेषामुपलः स्थविष्ठो मध्येऽभिमुखानितरान् २१ वाससा राजानमतिहृत्यान्तरेणेषे हृदे त्वा मनसे त्वेति ग्रावसूपावहरति २२ सप्तहोत्रा यजमानोऽभिमृशति २३ व्युष्टायां पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति २४ 2.3.१

देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन्वाचँ यछ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपस्वेति प्रेष्यति १ प्राग्वँ शे प्रतिप्रस्थाता सवनीयान्निर्वपतीन्द्रा य हरिवते यवान्धानाभ्य इन्द्रा य पूषण्वते करम्भायेन्द्रा य सरस्वतीवते भारतीवते परिवापायेन्द्रा य व्रीहीन्पुरोडाशाय २ अष्टाकपालः प्रातःमवनिक एकादशकपालो माध्यंदिनीयो द्वादशकपालस्तार्तीयसवनिकः ३ एकदुग्ध आमिक्षां करोति । नोत्तरयोः सवनयोः पयस्या ४ सिद्धमाधिश्रयणात् ५ भृज्यमानासु पर्यग्निं करोति ६ धानानां द्विभागं पिनष्टि ७ अभूदुषा रुशत्पशुरित्युच्यमाने शृणोत्वग्निः समिधा हवं म इति प्रचरण्या जुहोति ८ तस्यां पुनर्गृहीत्वा प इष्य होतर्मैत्रावरुणस्य चमसाध्वर्य आद्र वैकधनिन एत नेष्टः पत्नीमभ्युदानय प्रतिप्रस्थातर्वसतीवरीणाँ होतृचमसं पूरयित्वा दक्षिणेन होतारमभिप्रयम्य चात्वालान्ते प्रत्युपास्वेति प्रेष्यति ९ यथाप्रेषितं चात्वालमभ्युदायन्ति १० एकधनिन इति सवनीयकलशानाँ संप्रैष ११ प्रतिप्रस्थाता वसतीवरीणां होतृचमसं पूरयित्वा दक्षिणेन होतारमभिप्रयम्य चात्वालान्ते काङ्क्षति १२ एह्युदेह्यग्निष्टे अग्रं नयताँ वायुष्टे मध्यं नयताँ रुद्रा वसृष्टा युवा नामासि नमस्ते अस्तु मा मा हिँ सीरिति नेष्टा पत्नीम-भ्युदानयति पान्नेजनपाणिनीम् १३ यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृ-णुयात्तदपोऽध्वर्युर्वहतीनां गृह्णीयात् १४ यदि दूरे स्युश्चात्वालान्ते गृह्णीयात् १५ अप्सु तृणं प्रास्य देवीरापो अपां नपादित्यभिजुहोति १६ कार्ष्यसीति दर्भेराहुतिमपप्लावयति १७ मैत्रावरुणचमसे दर्भानन्तर्धाय समुद्र स्य वोऽक्षित्या उन्नय इति प्रतीपं चमसमुपमारयति १८ एवमनुपूर्व ँ! सवनी-यकलशान् १९ तूष्णीं पान्नेजनँ वसूनाँ रुद्रा णामित्यभिमन्त्र्! य पत्न्यै प्रयछति २० अधि चात्वालं मैत्रावरुणचमसीयानाँ होतृचमसीयास्ववनयति होतृ-चमसीयानां मैत्रावरुणचमसीयासु २१ यथाधुरं धुरो धूर्भिः कल्पन्तामिति प्रचरण्या चमसौ समनक्ति २२ अपरया द्वारा पत्नी सदः प्रविश्य वसवो रुद्रा आदित्या इति पश्चान्नेष्ट्रीयस्य सादयति पान्नेजनम् २३ हविर्धानम-भ्युदानयन्त्यग्रतो मैत्रावरुनचमसीया होतृचमसीया वसतीवरीरनुपूर्व ँ! सवनीयफलशान् २४ अवेरपोऽध्वर्याउ इति चेद्धोता पृछेदुतेमनन्नमुरुतेमं पश्येति प्रतिब्रूयात् २५ प्रचरण्याग्निष्टोमे यमग्ने पृत्सु मर्त्यमिति क्रतुकरणिं जुहोति २६ एतेनोक्थ्ये परिधिमञ्ज्यादेतेन षोडशिनि रराटीं द्रो णकलशँ वोपस्पृशेत् २७ हविर्धाने प्रचरणीमाधाय प्रधुरे वैतज्जपन्हविर्धानं प्रपद्येता-तिरात्रे वाजपेयेऽप्तोर्याम्णि २८ औदुम्बरे पवित्रवत्युपयामगृहीतोऽसि प्रजा-पतये त्वेति दधिग्रहं गृह्णाति २९ असन्नो हूयते ३० दक्षिणेन होतुर्गछति ३१ उत्तरेणाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय येन प्रजा अछिद्रा इत्यभिजुहोति ३२ तिस्रो जिह्वस्येत्युपतिष्ठते ३३ प्रतिपरिक्रम्य यथास्थानं पात्रँ सादयति ३४ उदुह्याधवनीयं मैत्रावरुणचमसीया अवनीय प्रातः-सवनिकमवनयति ३५ उत्तरस्य हविर्धानस्य दक्षिणस्या अक्षधुरोऽध-स्ताद्वसतीवरीः सादयत्युत्तरौ सवनीयकलशौ । दक्षिणस्योत्तरस्या अधस्ता-द्धोतृचमसंम् सादयित्वा तस्मिन्निग्राभ्याः स्थेति यजमानँ वाचयति ३६ 2.3.२

देवस्य त्वा सवितुः प्रसव इत्युपाँ शुसवनमादत्ते १ ग्रावासीत्यभिमन्त्र्! य वाचँ यछति २ विस्रँ स्य राजानमिन्द्रा य त्वा सृषुत्तममिति सहिरण्येन पाणि-नाभिमृशति ३ उपाँ शुसवनमुपले निधाय तस्मिन्राजानँ सर्वं मिमीत इन्द्रा य त्वाभिमातिघ्न इतिप्रभृतिभिः पञ्चकृत्वो यथा क्रये ४ श्वात्राः स्थ वृत्रतुर इति होतृचमसादुपसृज्य यत्ते सोम दिवि ज्योतिरित्यभिमर्शनेन सतनुं करोति ५ प्रतिप्रस्थाताल्पीयोऽर्ध ँ! राज्ञो वाससोद्धृत्य कृष्णाजिने निदधाति ६ अवीवृधँ वो मनसा सुजाता ऋतप्रजाता भग इद्वः स्याम । इन्द्रे ण देवीर्वीरुधः सँ विदाना अनुमन्यन्ताँ सवनाय सोमम् ॥ इति राजानं निर्यात्य द्वौद्वौ षडँ शूनपायातयति ७ तूष्णीँ होतृचमसादुपसृज्य मा भैर्मा सँ विक्था इत्युपाँ शुसवनमुद्यम्य जपति ८ धिषणे ईडिते ईडेथामित्यधिषवणफलके अभिमन्त्रयते ९ योऽभिषुतस्य प्रथमोःऽँ! शुः परापतेदा मास्कान्सह प्रजया सह पशुभिः सह रायस्पोषेणेन्द्रि यं मे वीर्यं मा निर्वधिष्टेति तमभिमन्त्र्! य प्रत्याहरति १० मूलेऽभिषुणोति । यदि मूलं न विन्देत्तृणं दारु वान्तर्दध्यात् ११ अष्टौ कृत्वोऽभिषुत्य वाचस्पतये पवस्वेत्युपाँ शुपात्रेऽञ्जलिना तृतीयग्रहमानयत्ये वमेकादशकृत्वोऽभिषुत्यैवं द्वादशकृत्वः १२ अवगृहीतानां प्रतिप्रस्थातासिच्यमाने द्वौद्वावँ शू अन्तर्दधाति १३ मधुमतीर्ना इषस्कृधीति जपति १४ स्वांकृतोऽसीत्यादायोत्तिष्ठति १५ उर्वन्तरिक्षँ वीहीति व्रजति १६ दक्षिणेन होतुर्गछति १७ उत्तरेणाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय विश्वेभ्य इन्द्रि येभ्य इति जुहोति १८ यतो हुतं ततः पात्रस्योर्ध्वमुन्मृज्याद्वृष्टिकामस्य देवेभ्यस्त्वा मरीचिपेभ्य इति मध्यमस्य परिधेः पश्चादूर्ध्वमुन्मृज्यादवृष्टिकामस्यान्तरतः पात्रस्यावमृज्या-त्परिधेरन्तरतोऽवमृज्यात् १९ आग्रायणस्थाल्याँ संपातमवनयति २० प्राणाय त्वेत्युपाँ शुपात्रँ सादयति । तस्मिन्नँ शुमवदधाति २१ यत्ते सोमादाभ्यमि-त्यवगृहीतानां प्रतिप्रस्थाताँ शुषु द्वौद्वावँ शू प्रत्यवसृजति २२ 2.3.३
अभिषवायोपविशन्त्यधिषवणस्य दक्षिणतः प्रतिप्रस्थाता पश्चाद्यजमान उत्तरतोऽध्वर्युः पुरस्तादुन्नेता १ तूष्णीँ होतृचमसादुपसृज्य ग्रावभिरभिषुण्वन्ति २ ततो निग्राभमुपैति ३ अभिषुतानँ शून्प्रागपागधरागुदगिति होतृचमसे परिप्लावयति ४ प्रपीड्य प्रत्याहरति ५ अत ऊर्ध्वमुन्नेता वसतीवरी-णामुपसृजति ६ अभिषुण्वन्ति ७ पुनर्निग्राभमुपैति ८ ततः संभरति ९ प्रपीड्योन्नेताधवनीये परिप्लावयति १० ततो दोहयति ११ अभिषुतँ होतृ-चमसेऽवनीय पूर्णस्य प्रातःसवनिकेऽवनयति १२ प्रपीड्योन्नेताधिषवणे निवपत्युपसृजति १३ अभिषुण्वन्ति १४ चतुर्निग्राभमुपैति । त्रिः संभरति १५ यदि नवकृत्वो निग्राभमुपेयादुपसर्जनप्रभृति त्रिर्निग्राभमुपैति संभरति दो- हयति १६ एवं द्वितीयः पर्यायस्तथा तृतीयः १७ ऋजीषेण ग्राव्णः परिवपति १८ प्राञ्चमुद्गाता द्रो णकलशं प्रोहत्यत्यस्यति दशापवित्रमन्तराक्षँ विष्कम्भं च । यं द्विष्यात्तस्याक्षमुपहन्यात् १९ दशया द्रो णकलशँ संमार्ष्टि वसवस्त्वा संमृजन्त्विति प्रातःसवने रुद्रा स्त्वेति माध्यंदिन ॥ आदित्यास्त्वेति तृती-यसवने पूतभृतम् २० ग्रावसु द्रो णकलशमादधाति । तस्योपर्युद्गा-तारोऽधस्तान्नाभि पवित्रँ वितन्वन्ति । तस्मिन्यजमानो होतृचमसेन संतताँ शुक्रधाराँ स्रावयत्या ध्रुवग्रहणात् २१ प्रातःसवनिकादुन्नेता होतृचम-सेऽवनयति २२ शुक्रधाराया ग्रहान्गृह्णात्युपबिलान्पूर्णान्वृष्टिकामस्य २३ गृहीत्वा दशया परिमृज्य यथास्थानँ सादयति २४ उपयामगृहीतोऽस्यन्तर्यछ मघवन्नित्यन्तर्यामं गृह्णाति २५ असन्नो हूयते २६ उत्तरेण होतुर्गछति २७ दक्षिणेनाभिप्रयम्य ग्रहमुत्तरं परिधिसंधिं प्रत्यृजुस्तिष्ठन्वाक्त्वाष्ट्विति जुहोति २८ व्याख्यातमुन्मार्जनम् २९ अपानाय त्वेत्यन्तर्यामपात्रँ सूदवत्सादयति ॥ व्यानाय त्वेत्युपाँ शुसवनम् ३० उदित उपाँ श्वन्तर्यामौ जुहोति ३१ यदि त्वरेत पुरोदयादुपाँ शु जुहुयात् ३२ 2.3.४
 
ऊर्ध्वमन्तर्यामाद्ग्रहाग्राणि १ यदि रथंतरसामा सोमः स्यादैन्द्र वायव्राग्रा-न्ग्रहान्गृह्णीयाद्यदि बृहत्सामा शुक्राग्रान्यदि जगत्सामाग्रायणाग्रान् २ यो ज्येष्ठबन्धुरित्याम्नातं ग्रहाग्रम् ३ ऐन्द्र वायवं गृह्णात्या वायो भूषेत्यर्धग्र-हमिन्द्र वायू इमे सुता इति शेषमेष ते योनिः सजोषोभ्यां त्वेति सादयति ४ यमन्यमैन्द्र वायवात्पूर्वं गृह्णीयादैन्द्र वायवँ सादयित्वा तँ सादयेत् ५ अयँ वां मित्रावरुणेति मैत्रावरुणं गृहीत्वा शृतशीतेन पयसा श्रीणात्येष ते योनिरृता-युभ्यां त्वेति सादयति ६ अयँ वेन इति शुक्रं गृहीत्वा हिरण्येन श्रीणात्येष ते योनिर्वीरतायै त्वेति सादयति ७ तं प्रत्नथेति मन्थिनं गृहीत्वान-भिध्वँ सयन्पात्राणि सक्तुभिः श्रीणात्येष ते योनिः प्रजाभ्यस्त्वेति सादयति ८ य आग्रायणस्थाल्याँ सोमस्तँ होतृचमसेऽवनीय ये देवा दिव्येकादश स्थेत्याग्रायणं द्वाभ्यां धाराभ्यां गृह्णात्याग्रायणोऽसि स्वाग्रायण इत्यभिमन्त्र्! योपाँ शु हिङ्ङिति त्रिरभिहिङ्कृत्य वाचँ विसृज्यैष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ९ उपयामगृहीतोऽसीन्द्रा य त्वा बृहद्वत इत्युक्थ्यं गृह्णात्येष ते योनिरिन्द्रा य त्वेति सादयति १० मूर्धानं दिव इति ध्रुवं गृह्णाति ॥ ध्रुवोऽसि ध्रुवक्षितिरित्यभिमन्त्र्! यैष ते योनिर्वैश्वानराय सादयत्या युष्कामस्य हिरण्ये ११ राजपुत्रो ध्रुवं गोपायति १२ यं द्विष्यात्तस्य ध्रुवं प्रवर्तयेत् १३ यः प्रातःसवनिके सोमस्तँ होतृचमसेऽवनीयातिपाव्य राजानं प्रपीड्य पवित्रं पार्श्वतो निदधाति १४ परिप्लवया द्रो णकल-शात्पूतभृत्यवनीय दशया परिमृज्य यथास्थानँ सादयति १५ उपया-मगृहीतोऽसि प्रजापतये त्वेति द्रो णकलशमभिमृशत्युपयामगृहीतोऽसीन्द्रा य त्वेत्याधवनीयमुपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् १६ द्र प्सश्चस्कन्देत्यभितो द्रो णकलशँ स्कन्नमभिमन्त्रयते १७ सप्तहोतारं मनसा-नुद्रुत्य जुहोति १८ प्रस्तोतर्वाचँ यछोन्नेतर्य आधवनीये राजा तं प्राञ्चँ संपावयस्वेति प्रेष्यति १९ 2.3.५

हविर्धानादध्यास्तावात्प्रहाणाः सर्पन्ति १ अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारमुद्गातोद्गातारं प्रतिहर्ता प्रतिहर्तारं मैत्रावरुणो मैत्रावरुणँ यजमानो यजमानं ब्रह्मा २ मनो ज्योतिर्वर्धतां भूतिरित्येताभ्यां तूष्णीमुपचरितं पृषदाज्यं जुह्वति ३ वागग्रेगा अग्रे यात्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यध्वर्युरग्रतो दर्भमुष्टिमायुवानः सर्पति ४ आस्तावं प्राप्योपविशन्ति प्रस्तोतुः सव्यमनु यजमानो दक्षिणमन्वध्वर्युः ५ प्रस्तोत्रे दर्भमुष्टिं प्रयछन्सोमः पवत इति स्तोत्रमुपाकरोति ६ नाध्वर्युरुपगायात् ७ दशहोतारँ यजमानो जपति पुरस्ताद्बहिष्पवमानस्य वस्व्यै हिङ्कुर्विति च श्येनोऽसि गायत्रछन्दा अनु त्वारभे स्वस्ति मा संपारयेति च ८ स्तोष्यमाण उन्नेता पूतभृति पवित्रँ वितत्यावनयत्याधवनीयम ९ दशया परिमृज्य यथास्थानं न्युब्जति १० यं द्विष्यात्तं बहिष्पवमानात्परिबाधेत ११ स्तुतेऽग्नी-दग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातः पशुमुपकल्पयस्वेति प्रेष्यति १२ आग्नीध्रीयादङ्गारानाग्नीध्रो होत्रीयप्रभृति यथान्युप्तं धिष्ण्येषु विहृत्य पूर्वैः सांकाशनद्वारैः प्रविश्योत्तरेण होत्रीयं परिक्रम्य संततामुलपराजिँ स्तृणाति पृष्ठ्याशङ्कोरध्योत्तरवेदेः १३ परिप्लवया द्रो णकलशाद्ग्रहं गृह्णाति या वां कशेत्याश्विनमेष ते योनिर्माध्वीभ्यां त्वेति सादयति १४ विष्णो त्वं नो अन्तमः शर्म यछ यशश्च प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितिम् ॥ इति वैष्णव्या पात्राणि संमृश्योत्कृष्य रशानां त्रिवृता यूपं परिवीय पशूनुपाकरोत्याग्नेयमजमग्निष्टोम एन्द्रा ग्नं द्वितीयमुक्थ्य ऐन्द्र ँ! वृष्णिं तृतीयँ षोडशिनि सारस्वतीं मेषीं चतुर्थीमतीरात्रे १५ सिद्धमा प्रवरात् १६ अष्टाविध्मशकलानादायाश्रावमृतुप्रैषादिभिर्वृणीते । यथाम्नातँ होतारमश्वि-नाध्वर्यू आध्वर्यवादित्यध्वर्युरुपाँ श्यात्मनो नाम गृहीत्वा प्रतिप्रस्थातुश्च मानुषावित्युच्चैः शकलमग्नावध्यस्यत्यग्निरग्नीदाग्नीध्रादित्याग्नीध्रं ॥ मित्रा-वरुणौ प्रशास्तारौ प्रशास्त्रादिति प्रशास्तारमिन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाछँ सिनं ॥ मरुतः पोतारः पोत्रादिति पोतारं ॥ ग्नावो नेष्ट्रीयो नेष्ट्रादिति नेष्टारमग्निर्दैवीनाँ विशां पुरएतायँ सुन्वन्यजमानो मनुष्याणां तयोरस्थूरि णौ गार्हपत्यं दीदायञ्शतँ हिमा द्वा यू राधाँ सि संपृञ्चाना असंपृञ्चानौ तन्वस्तन्म इत्याह यजमानः १७ प्रवृतः प्रवृतो जुष्टो वाचो भूयासमिति स्रुवेण स्वाहा सरस्वत्या इति द्वितीयमृचा स्तोमँ समर्धयेति तृतीयम् १८ न सवनीये पशुपुरोडाशमनुनिर्वपति १९ सिद्धमा वपाया होमात् २० हुतायाँ वपायां चात्वाले मार्जयित्वा धिष्ण्यानुपतिष्ठन्त ऋत्विजो यजमानश्च २१ 2.3.६

अवकाशैर्यजमानो ग्रहानवेक्षते ॥ प्राणापानाभ्यां मे वर्चोदसौ पवेथामि-त्युपाँ श्वन्तर्यामौ ॥ व्यानाय मे वर्चोदाः पवस्वेत्युपाँ शुसवनँ ॥ वाचे मे वर्चोदाः पवस्वेत्यैन्द्र वायवं ॥ दक्षत्रतुभ्यां मे वर्चोदाः पवस्वेति मैत्रावरुणँ ॥ श्रोत्राय मे वर्चोदाः पवस्वेत्याश्विनं ॥ चक्षुर्भ्यां मे वर्चोदसौ पवेथामिति शुक्रामन्थिनो ॥ आत्मने मे वर्चोदाः पवस्वेत्याग्रायणमङ्गेभ्यो मे वर्चोदाः पवस्वेत्युक्थ्यमायुषे मे वर्चोदाः पवस्वेति ध्रुवँ ॥ विष्णोर्जठरमसि वर्चसे मे वर्चोदाः पवस्वेति द्रो णकलशमिन्द्र स्य जठरमसि वर्चसे मे वर्चोदाः पवस्वेत्याधवनीयँ ॥ विश्वेषां देवानां जठरमसि वर्चसे मे वर्चोदाः पवस्वेति पूतभृतं ॥ कोऽसि कतमोऽसि कतमो वा नामासि यं त्वा सोमेनातीतृपन्यं त्वा सोमेनामीमदन्सु पोषः पोषैः स्यात्सुवीरो वीरैः सुप्रजाः प्रजया सुचक्षाश्चक्षुषा त्वावेक्ष इति सर्वत्रानुषजति १ तेजसे मे वर्चोदाः पवस्वेत्याज्यं ॥ पशुभ्यो मे वर्चोदाः पवस्वेति पृषदाज्यमायुर्बृहत्तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्म इति हविर्धानँ ॥ विश्वायुर्वामदेव्यं तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्याग्नीध्रमायुःपती रथंतरं तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्मो भुवनमसि विप्रथस्व नमः सदे नमः सदसस्पतय सदो ॥ दृढे स्थोऽशिथिरे समीची अँ हसस्पातं मा मा द्यावापृथिवी संताप्तं मा माद्याभि श्वश्च चरतमिति द्वार्ये २ नमः पितृभ्यः पूर्वसद्भ्यो नमो अपरसद्भ्य आगन्त पितरः सोम्यासस्तेषाँ वः प्रतिवित्ता अरिष्टाः स्याम सुपितरो वयँ युष्माभिर्भूयास्म सुप्रजसो यूयमस्माभिर्भूयास्त पितरो होयि पितरो होयि पितरो होयीति दक्षिणार्ध ँ! सदसः प्रेक्षमाणा जपन्ति ३ घोरा ऋषयो नमो अस्त्वद्य येभ्यश्चक्षुर्येषां तप उच्चभीमम् बृहस्पते महिष द्युमन्नमो नमो विश्वकर्मणे म उ पात्वस्मान् ॥ इति धिष्ण्यान् ४ स्वस्ति वयं त्वया वसेम देव सोम सूर्य गायत्र्! या त्वा शँ सीमहीत्यादित्यम् ५ उप मा द्यावा-पृथिवी ह्वयेतामुपास्तावाः कलशाः सोमधानाः उप मा होत्रा उपहवे ह्वयन्तामुपहूता गाव उपहूतोऽहं गवाम् ॥ इति प्राङ्मुखाः कलशान् ६ सदः प्रसृप्योपविशन्ति । दक्षिणतः पुरस्ताद्धोत्रीयस्य यजमान उपविशत्युत्तरा-वध्वर्यू ७ प्रतिप्रस्थाता पात्र्! यामुपस्तीर्य सवनीयानुद्वासयति पूर्वार्धे धाना दक्षिणार्धे सक्तून्करम्भाय दध्ना प्रयुतान्सर्पिषा वा पश्चार्धे सक्तून्परिवापाय मध्ये पुरोडाशँ विस्राव्यामिक्षामुत्तरार्धे ८ अलंकृत्य जुहूपभृतोरवदाय प्रातः प्रातः-सावस्येन्द्रा य पुरोडाशानामनुब्रूहीत्यनुवाचयत्या श्राव्य प्रातः प्रातःसाव-स्येन्द्रा य पुरोडाशान्प्रेष्येति प्रचरति ९ औपभृतं जुह्वामानीया ग्नये पुरोडाशानामनुब्रूह्यग्नये पुरोडाशान्प्रस्थितान्प्रेष्येति प्रचरति १० सिद्धमा कपालविमोचनादन्यदिडोपहवात् ११ स्रुचौ चमसँ वायव्यँ वादाय वाचँ यछत्या यजेति वचनात् १२ आग्नीध्रे स्फ्यसंमार्गपाणिराग्नीध्रः पश्चादास-न्दीमारभ्योर्ध्वस्तिष्ठन्नस्तु श्रौषदिति प्रत्याश्रावयति १३ प्रत्याश्रुते दक्षिणं परिधिसंधिं प्रत्यवस्थाय जुहोत्यध्वर्युरुत्तरं प्रतिप्रस्थाता मध्येऽग्नेराज्याहुतीः पुरोडाशाहुतीः पश्वाहुतीश्वाभितः सोमाहुतीः १४ 2.3.७

द्विदेवत्यैः प्रचरतः १ प्रतिप्रस्थातादित्यपात्रेण प्रतिनिग्राह्यान्ग्राहमसन्नाञ्जुहोति २ उपयामगृहीतोऽसि वायव इन्द्र वायुभ्यां त्वेति गृह्णाति ३ मुख्यमादायाध्वर्युः परिप्लवया द्रो णकलशात् अध्वर्योऽयँ यज्ञोऽस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय । विश्वस्मै भूताय ध्रुवोऽस्तु देवाः स पिन्वस्व घृतवद्देवयज्यायै स्वाहा ॥ इति सोममाघारमाघारयति ४ वायव इन्द्र वायुभ्यामनुब्रूहीत्यनुवाचयत्या श्राव्य वायव इन्द्र वायुभ्यां प्रेष्येति प्रचरति ५ वषट्कृते जुहुतः ६ पुनर्वषट्कृते हुत्वा व्यवनयतः ७ प्रतिप्रस्थाता-ध्वर्युपात्रे सर्वमानयति ८ तस्याग्रमध्वर्युः प्रतिप्रस्थानेऽवनीय त्वरमाणो भक्षँ हरति ९ अयँ वसुः पुरोवसुरिति होत्रे प्रयछति १० उपयामगृहीतोऽसि देवेभ्यस्त्वेति प्रतिप्रस्थातादित्यपात्रेणादित्यस्थाल्याँ संपातमवनयति ११ उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति गृह्णाति १२ मुख्यमादा-याध्वर्युर्यथादेवतमनुवाचयति १३ सिद्धमा प्रदानात् १४ अयँ वसुर्विदद्व-सुरिति होत्रे प्रयछति १५ उपयामगृहीतोऽसि विश्वदेवेभ्यस्त्वेति प्रतिप्रस्था-तादित्यपात्रेणादित्यस्थाल्याँ संपातमवनयति १६ उपयामगृहीतोऽस्यश्विभ्यां त्वेति गृह्णाति १७ मुख्यमादायाध्वर्युर्यथादेवतमनुवाचयति १८ सिद्धमा प्रदानात् १९ अयँ वसुः सँ यद्वसुरिति होत्रे प्रयछति २० उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य इति प्रतिप्रस्थातादित्यपात्रेणादित्यस्थाल्याँ संपातमवनयति २१

पारिप्लव-द्रोणकलश

दितेः पुत्राणामित्यादित्यस्थालीमभिपूरयति परिप्लवया द्रोणकलशात् २२ उपयामगृहीतोऽसि विष्णोस्त्वोरुक्रमे गृह्णामीत्यादित्यस्थालीमभिमृशति २३ विष्ण उरुक्रमैष ते सोम इति प्रतिप्रस्थातादित्यपात्रेणादित्यस्थालीमपिदधात्यपिदधाति २४ 2.3.८
इति मानवसूत्रेऽग्निष्टोमे तृतीयोऽध्यायः

पूतभृतोऽन्ते मध्यतःकारिचमसानुपसादयति होतुर्ब्रह्मण उद्गातुर्यजमानस्य १ होतृकचमसाँ श्चान्यानृतेऽछावाकचमसादुन्नयति २ उन्नीयमानेभ्योऽनुब्रूही-त्यनुवाचयति ३ उभयतः शुक्रानुन्नेतोन्नयति ४ द्रो णकलशादुपस्तीर्य पूतभृत उपबिलान्कृत्वा द्रो णकलशादभिपूरयति ५ तुथोऽसि जनधाया देवस्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमादत्ते ॥ तुथोऽसि जनधाया देवास्त्वा ग्रन्थिपा प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता ६ अपनुत्तौ शण्डामर्काविति पाँ सून-पध्वँ सयतः ७ अधस्ताद्यूपशकलावुपयछेते ८ प्रोक्षितेध्मशकला-भ्यामछिन्नस्य ते देव सोमेत्यपिधत्तः ९ आदानाभ्यामुपनिष्क्रामतः १० आयुः संधत्तं प्राणँ संधत्तं चक्षुः संधत्तँ श्रोत्रँ संधत्तं मनः संधत्तँ वाचँ संधत्तमिति पश्चादुत्तरवेदेरवयम्य ग्रहावरत्नी संधत्तः ११ अनाधृष्टासीत्यङ्गुष्ठाभ्यामुत्तरव-ए!दिमाक्रामत उपरि लिखन्तावुत्तरवेदिं परिक्रामतः १२ शुक्रँ यजमानोऽन्वारभते १३ सुवीराः प्रजा इति दक्षिणेनाध्वर्युः ॥ सुप्रजाः प्रजा इत्युत्तरेण प्रतिप्रस्थाता १४ इन्द्रे ण मन्युनेति यजमानो जपति १५ पुरस्तात्प्रत्यञ्चाववतिष्ठेते १६ संजग्मानावित्यरत्नी संधत्तः १७ शुक्रस्याधिष्ठानमसीतीध्मशकलमग्नावध्य-स्यति ॥ मन्थिनोऽधिष्ठानमसीति प्रतिप्रस्थाता १८ निरस्तः शण्ड इति यूपशकलं बहिर्वेदि निरस्यति ॥ निरस्तो मर्क इति प्रतिप्रस्थाता १९ प्राञ्चश्चमसैश्चरन्ति प्रत्यञ्चौ शुक्रामन्थिभ्याम् २० आश्राव्याध्वर्युः प्रातः प्रातः-सावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्य होतर्यज मध्यतःकारिणां चनसाध्वर्यवो वषट्कृतानुवषट्कृते जुहुत होतृकाणां चमसाध्वर्यवः सकृद्धुताँ श्चमसान्शुक्रस्याभ्युन्नीयोपावर्तध्वमिति प्रेष्यति २१ यथाप्रेषितं चमसानाम् २२ शुक्रामन्थिनौ प्रतिनिगद्य होमौ २३ या प्रथमा सँ स्कृतिरित्युभौ निगद्य तस्मा इन्द्रा य सुतमाजुहोतेत्यध्वर्युः सर्वहुतं करोति ॥ तस्मै सूर्याय सुतमाजुहोतेति प्रतिप्रस्थाता २४ हुत्वा रुद्रा य स्वाहेति शेषमुत्तरार्धपूर्वार्धे जुहोति २५ प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्येति प्रेष्यति २६ प्रतिपरिक्रम्य यथास्थानं पात्रे सादयतः २७ पुनरभ्युन्नीतानामेकैकं ग्राहमाश्रावं प्रशास्तर्यज ब्रह्मन्यज पोतर्यज नेष्टर्यजा-ग्नीद्यजेति प्रेष्यति २८ वषट्कृतानुवषट्कृते हुत्वा हरति भक्षान् २९ अयाडग्नीदिति चेद्धोता पृछेद याडिति प्रत्याह ३० सोमभक्षान्सदसि भक्षयन्ति वषट्कर्ता होमाभिषवकारी चमसिनश्चोपहूतोपह्वयस्वेत्युक्त्वोपहूता उपह्वय-ध्वमिति वा ३१ द्विदेवत्यान्भक्षयित्वा होता प्रयछति ३२ भक्षेहि माविश दीर्घायुत्वाय शंतनुत्वायैहि वसो पुरोवसो प्रियो मे हितो भवाश्विनोस्त्वा बाहुभ्याँ सघ्यासमिति प्रतिगृह्णाति यँ यँ होता प्रयछति ३३ नृचक्षसं त्वा देव सोम सुचक्षा अवक्शेषमित्यवेक्षते ३४ हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषत् शिवो मे सप्त ऋषीनुपतिष्ठ मा मेऽवाङ्नाभिमतिगाः ॥ इति द्विरैन्द्र वायवं भक्षयतः प्राणेषूपनियम्य ३५ अव्यतिहारं चक्षुषोरुपनियम्य मैत्रावरुणं मन्द्रा विभूतिः केतुर्यज्ञिया वाग्जुषाणा सोमस्य पिबत्विति भक्षयतः ३६ सर्वत आश्विनं परिहारँ श्रोत्रयोरुपनियम्य प्रतिपर्याहृत्य मन्द्रा स्वर्वाच्यदितिरनाहतशीर्ष्णी वाग्जुषाणा सोमस्य पिबत्विति भक्षयतः ३७ होतृचमसे संपातमवनयति भक्षयित्वा भक्षयित्वा ३८ मा मा राजन्विबीभिषो मा मे हार्दिं द्विषा वधीः वृषणँ शुष्ममायुषे वर्चसे कृधि ॥ इति तंतं भक्षयित्वा हृदयदेशमारभ्य जपति ३९ नानवधायावसृजेदैन्द्र वायवे पुरोडाशवृगलं मैत्रावरुणे पयस्यां धाना आश्विने ४० दक्षिणस्य हविर्धानस्योत्तरस्या वर्तन्याः पश्चाद्द्विदेवत्यपात्राणि सादयति ४१ होत्रेऽवान्तरेडामवद्यति ४२ उपहूयमानायामसँ स्पर्शयन्तश्चमसानुपोद्यछन्ति ४३ होत्रा समुद्यम्य समुपहूय वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दसोऽग्निहुत इन्द्र पोतस्य मधुमत उपहूत उपहूतं भक्षयामीति चमसान्भक्षयन्ति ४४ शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशँ स धीरः प्र ण आयुर्जीवसे सोम तारीः ॥ इति तंतं भक्षयित्वा हृदयदेशमारभ्य जपति ४५ आप्यायस्व सं ते पयांसीति भक्षशेषान् ४६ दक्षिणस्य हविर्धानस्य पश्चादक्षं नाराशँ सचमसान्सादयन्ति ४७ उपविशत्यछावाको ऽग्रेण स्वं धिष्ण्यं बहिः सदसः ४८ तस्मै पुरोडाशवृगलं प्रदायाछावाक वदेत्यनुवाचयति ४९ उपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्युच्यमाने पुण्यमयं ब्राह्मण उपहवकामो वदतीमँ होतरुपह्वयस्वेति प्रेष्यति ५० उन्नीयमानायानुब्रूहीत्यनुवाचयति ५१ उभयतः शुक्रमछावाकचमसमुन्नयति ५२ आश्राव्याछावाक यजेति प्रेष्यति ५३ वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ५४ न तेन संभक्षयेद्यद्यस्मिन्नुपहवमिछेद्भक्षयेति ब्रूयात् ५५ व्या-ख्यातं भक्षणमाप्यायनं च ५६ अन्तरा नेष्टुश्चमसमाग्नीध्रस्य चाछावाकचमसँ सादयति ५७ आग्नीध्रे सवनीयान्भक्षयन्त्यन्तर्वेदि बहिर्वेदि मार्जयन्ते । बहिर्वदि वा भक्षयित्वान्तर्वेदि मार्जयन्ते ५८ अनुसवनं ब्राह्मणाँ स्तर्पयेति प्रेष्यति ५९ 2.4.१

ऋतुग्रहैः प्रचरतः १ उपयामगृहीतोऽसि मधवे त्वेतिप्रभृतयो ग्रहणाः २ सह प्रथमौ गृह्णीतः । परिप्लवामुदुह्य मधवे त्वेत्यध्वर्युरुपयामगृहीतोऽसि सँ सर्पोऽस्यँ हस्पत्याय त्वेति प्रतिप्रस्थाता ३ आश्राव्य प्रेष्यत्यध्वर्युस्तस्य प्रैषे युगपज्जुहुतः ४ न ऋतुग्रहेष्वनुवषट्करोति ५ हुत्वा गृहीत्वा च प्रतिप्रस्थाता दक्षिणेनाध्वर्युमभिप्रयम्य पात्रँ हरति ६ नान्योऽन्यमभिप्रपद्येते ७ शेषे पूर्वस्योत्तरमभिपरिगृह्णीतः ८ पूर्वः प्रतिप्रस्थाता माधवाय त्वेति गृह्णाति । व्यत्यासमुत्तरैः । समानमाश्रावयतोः स्थानम् ९ ऋतुना प्रेष्येति षड्भिः प्रचरतो । यतो हुतं ततः पात्रे गृहीत्वा ऋतुभिः प्रेष्येति चतुर्भिर्यथादितस्तथा गृहीत्वा ऋतुना प्रेष्येति द्वाभ्याम् १० एकादशे प्रैषेऽध्वर्यू यजतमित्युक्ते तयोरन्यतरो मध्यमस्य परिधेः पश्चादुपविश्य ये३ यजामहेऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबताँ वौषडिति यजेदथ चेदृचा ये३ यजामहे अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ऋतुना यज्ञवाहसा ॥ वौषडित्यनवानँ यजति ११ होतरेतद्यजेति यातिप्रेष्यत्युत्तमे प्रैषे यजमानस्य याज्यातिप्रैषो वा १२ सहोत्तमौ गृह्णीतस्तपस्याय त्वेति प्रतिप्रस्थाता सँ सर्पेणाध्वर्युः १३ दक्षिणतः प्रतिप्रस्थातावतिष्ठते । तस्य प्रैषे युगपज्जुहुतः १४ हुत्वा व्यवनयतः १५ अध्वर्युः प्रतिप्रस्थाने सर्वमानयति १६ तस्याग्रं प्रतिप्रस्थाताध्वर्युपात्रे-ऽवनीयेन्द्रा ग्नी आगतँ सुतमिति प्रतिप्रस्थाताध्वर्युपात्र ऐन्द्रा ग्नं गृह्णात्येष ते योनिरिन्द्रा ग्निभ्यां त्वेति सादयति १७ प्रतिप्रस्थानेनाध्वर्युर्भक्षँ हरति १८ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति समुपहूय यथेज्यँ व्यतिहारम् १९ प्रसदसि पात्रमादधाति २० प्रतिप्रस्थाता सवनीयान्निर्वपति २१ यथा वैश्वदेवस्य स्तोत्रोपाकरणकाले हविष्कृदाहूयेत २२ अग्रेण होतारं बहिः सदसः प्राङ्मुखः प्रतिगरायोपविशति २३ अध्वर्यो शो ँ! ३ सावो३मित्युच्यमाने शो ँ! ३सावो दैवो३मिति प्रतिपर्यावर्तते २४ ऋतुपात्रमारभ्योर्ध्वस्तिष्ठन्सदोबिले समानस्वरँ होत्रा व्यवसानेषु प्रतिगृणात्योथा मोदैवेत्यप्रणुतेष्वोथा मोदैवो३मिति प्रणुतेष्वृगन्तेषु च २५ यथा वा होता ब्रूयादाहूतः शोँ ३सावो दैवो३मिति प्रत्याह्वयति २६ समाप्ते शस्त्रे ग्रहमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् २७ आश्राव्योक्थशा यज सोमस्येति प्रेष्यति २८ वषट्कृ-तानुवषट्कृते जुहोति २९ चमसार्ध्ववो द्विश्चमसाननु प्राङ्नयन्ति ३० वाग्देवी सोमस्य पिबत्वित्यैन्द्रा ग्नँ सर्वभक्षं भक्षयतः ३१ नराशँ सपीतस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः ३२ सिद्धमा सादनात् ३३ ऋतुपात्रे मार्जालीये प्रक्षाल्य यथास्थानँ सादयति ३४ ओमासश्चर्षणीधृत इति शुक्रपात्रे वैश्वदेवं गृह्णात्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ३५ प्रतिप्रस्थाता द्रो णकलशं पूतभृत्यवनीय दशया परिमृज्य यथास्थानं न्युब्जति ३६ चतुर्होतारँ यजमानो जपति पुरस्ता-दाज्यानामिडायै हिङ्कुर्विति च ३७ दक्षिणेन होत्रीयं प्रस्तोत्रे दर्भौ प्रयछन्नुपा-वर्तध्वमभिसर्य यजमानेति स्तोत्रमुपाकरोति ३८ एवमत ऊर्ध्व ँ! स्तोत्रा-ण्युपाकरोत्यन्यत्र पवमानाभ्याम् ३९ एषेत्युक्ते प्रतिगरायोपविशति । स व्याख्यातः ४० प्रौगँ शस्त्रं प्रतिगीर्य ग्रहादानप्रभृति समानमैन्द्रा ग्नेना भक्षणात् ४१ नराशँ सपीतस्येति विकृतो भक्षमन्त्रः ४२ सिद्धमा सादनात् ४३ मार्जालीये प्रक्षाल्य पूतभृतोऽन्ते सादयन्ति यथास्थानं पात्रम् ४४ 2.4.२

उक्थ्यविग्रहैः प्रचरतः १ उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति गृह्णा-त्युक्थ्यस्थाल्यास्तृतीयमुक्थ्यपात्र ॥ एष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयति २ उपयामगृहीतोऽसि देवेभ्यस्त्वा देरायुवं गृह्णामि पुनर्हविरसी-त्युक्थ्यस्थालीमभिमृशति ३ पूतभृतो मैत्रावरुणचमसमुख्यानुन्नयति ४ स्तुतशस्त्रे भवतः ५ मैत्रावरुणाय प्रतिगीर्य ग्रहमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् ६ आश्राव्योक्थशा यज सोमानामिति प्रेष्यति ७ वषट्कृतानुवष-ट्कृते जुहोति चमसाध्वर्यवश्च ८ सद आलभ्य देवेभ्यस्त्वा देवायुवं पृणच्मीत्युक्थ्यपात्रेण मैत्रावरुणचमसे संपातमवनयति ९ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति १० मार्जालीये प्रक्षाल्य यथास्थानं चमसान्सादयन्ति ११ प्रतिप्रस्थातोत्तराभ्यां प्रचरति १२ उपयामगृहीतोऽसीन्द्रा य त्वेति गृह्णात्युक्थ्यस्थाल्या अर्धमुक्थ्यपात्र ॥ एष ते योनिरिन्द्रा य त्वेति सादयति १३ तथैव पुनर्हविषं करोति १४ पूतभृतो ब्राह्मणाछँ सिचमसमुख्यानुन्नयति १५ स्तुतशस्त्रे भवतः १६ ब्राह्मणाछँ सी शँ सति । तस्य चमसे संपातमवनयति १७ समानमन्यत् १८ सवनमभ्यासृजति १९ ऋजीषं कृष्णाजिने निदधाति २० वाससा राजानं ग्रावसूपावहरति २१ माध्यंदिनीयं कलश-माधवनीयेऽवनयति २२ उपयामगृहीतोऽसीन्द्रा ग्निभ्यां त्वेति गृह्णात्युक्थ्य-स्थाल्याः सर्वमुक्थ्यपात्र ॥ एष ते योनिरिन्द्रा ग्निभ्यां त्वेति सादयति २३ न पुनर्हविषं करोति २४ अछावाकचमसमुख्येषु सर्वं पूतभृतः २५ अछावाकाय प्रतिगीर्योक्थशा इति ब्रूयात्तस्य चमसे संपातमवनयति २६ समानमन्यत् २७ वसतीवरीणाँ होतृचमसं पूरयित्वा यथास्थानँ सादयति २८ अग्निः प्रातःसवनादिति सवनकरणिं जुहोति यस्ते द्र प्स स्कन्दति यस्ते अँ शुर्बाहुच्युतो धिषणाया उपस्थात् अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥ इति द्वितीयाम् १९ प्रशास्तः प्रसुवेति प्रेष्यति ३० प्रसूताः सर्पन्ति ३१ 2.4.३
  
माध्यंदिनाय सवनाय प्रसर्पन्ति १ निग्राभ्याः स्थेति यजमानं वाचयित्वा सोमोपनहनं ग्रावस्तुते प्रयछत्युन्नेत्रे च वसने २ अप्रेषितो ग्रावस्तोत्रिया अन्वाह ३ निर्यात्य राजानमभिषुण्वन्ति ४ व्याख्यातोऽभिषवः ५ इहा इहेत्यभिषुण्वन्ति ६ उत्तमस्य पर्यायस्य मध्यमे पर्याये बृहद्बृहदित्यभिषुण्वन्ति ७ सिद्धमा शुक्रधारायाः ८ शुक्रामन्थिप्रभृतीन्गृह्णाति ९ य आग्रायणस्थाल्याँ सोमस्तँ होतृचमसेऽवनीयाधवनीयाच्चोदञ्चनेन ये देवा दिव्येकादश स्थेत्याग्रायणं तिसृभ्यो धाराभ्यो गृह्णात्युच्चैस्तराँ हिङ्करोति १० ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णीत इन्द्र मरुत्व इह पाहि सोममित्यध्वर्युर्जनिष्ठा उग्र इति प्रतिप्रस्थातैष ते योनिरिन्द्रा य त्वा मरुत्वत इति सादयति ११ उक्थ्यं गृहीत्वातिपाव्य राजानं प्रपीड्य पवित्रँ सिद्धमा सर्पणात् १२ ॠजूदरा माध्यंदिनाय सवनाय प्रसर्पन्ति १३ उत्तरेण हविर्धाने पूर्वया द्वारा सदः प्रविश्य सदसि स्तुवन्ते १४ अनतिक्रामन्धिष्ण्यानध्वर्युरुपविशति १५ व्याख्यातँ संपावनं । तथोपाकरणं पवमानस्य १६ पञ्चहोतारँ यजमानो जपति पुरस्तान्माध्यंदिनस्य पवमानस्य ज्योतिषे हिङ्कुर्विति च ॥ सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति च १७ स्तुतेऽग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातर्दधिघर्माय दध्युपकल्पयस्वेति प्रेष्यति १८ व्याख्यातँ विहरणमुलपराजी च १९ वैष्णव्या पात्राणि संमृश्य दधिघर्मेण प्रचरन्ति यदि प्रवृञ्जन्ति २० सवनीयानामुद्वासनप्रभृति सिद्धमा संप्रैषात् २१ माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशानामिति विकृतः संप्रैषः २२ सवनीयैः प्रचर्योन्नीयमानेभ्योऽनुब्रूहीत्यनुवाचयति २३ साछावाकचम-सानुन्नयति २४ सिद्धमा संप्रैषात् २५ माध्यंदिनस्य सवनस्य शुक्रवतो मन्थिवतो निष्केवल्यस्य भागस्येन्द्रा य सोमान्प्रस्थितान्प्रेष्येति विकृतः संप्रैषः २६ सिद्धमा सँ याजनात् २७ पूर्वोऽछावाको यजत्याग्नीध्रात् २८ होत्रा समुद्यम्य समुपहूय रुद्र वद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसोऽग्निहुत इन्द्र पीतस्येति विकृतो भक्षमन्त्रः २९ सिद्धमा सादनात् ३० आग्नीध्रे सवनीयान्भक्षयन्ति । तद्व्याख्यातम् ३१ 2.4.४
  
शालामुखीये दाक्षिणौ जुहोति १ हिरण्यं बद्ध्वा दर्भेणोच्यर्तिं चतुर्गृही-तेऽवदधाति २ व्याख्यातं प्रछादनम् ३ उपसँ यम्य दशाँ स्रुग्दण्ड उदु त्यं जातवेदसमिति जुहोति ॥ चित्रं देवानामिति द्वितीयाम् ४ तस्यां पुनर्गृहीत्वा द्यां गछ स्वर्गछेति हिरण्यमुद्धरति ५ दक्षिणाँ वेदिश्रोणिं प्रत्यवस्थितासु हिरण्यमाज्यं च धारयमाणो रूपँ वो रूपेणाभ्येमीति दक्षिणा अभ्येति ६ तुथो वो विश्ववेदा विभजत्विति विभजति । यावन्मध्यतःकारिभ्यस्त-स्यार्धमर्धिभ्यस्तृतीयं तृतीयिभ्यस्तुर्यं पादिभ्यः ७ मध्यतःकारिणो ब्रह्मोद्गाता होताध्वर्युस्तेषामर्धिनो ब्राह्मणाछँ सी प्रस्तोता मैत्रावरुणः प्रतिप्रस्थाता तृतीयिन आग्नीध्रः प्रतिहर्ताछावाको नेष्टा पादिनः पोता सुब्रह्मण्यो ग्रावस्तुदुन्नेता ८ अजं ददात्यविं माषाँ स्तिलान्कृतान्नँ वासोऽश्वँ हिरण्यं । गवाँ संख्या शतं द्वादशँ वापरिमिता वैकविँ शत्यवरा ९ अपरार्धाद्धिरण्यपाणिर्दक्षिणा नयत्य-ग्रेण गार्हपत्यं जघनेन सद । आग्नीध्रभागमग्रतः सँ हतानितरान् १० एतत्ते अग्ने राध इत्याग्रीध्रभागमनुमन्त्रयत्रे ११ दक्षिणतोऽवस्थितास्वयं नो अग्नि-रित्याग्नीध्रीये जुहोति ॥ वनेषु व्यन्तरिक्षमिति द्वितीयाँ यदि चक्रीवत्प्राजापत्यां तृतीयाँ यदि हस्तिनं पुरुषँ वा १२ ऋतस्य पथा प्रेतेत्यन्तरा चात्वालमाग्नीध्रं चोदीचीरुत्सृजति १३ ब्राह्मणमद्य ऋघ्यासं पितृमन्तं पैतृमत्यमृषिमार्षेयँ सुधातुदक्षिणमिदं चन्द्र मिमाश्च भवते दक्षिणा ददामीत्यन्तर्वेदि तिष्ठन्नृत्विग्भ्यः सहिरण्या दक्षिणा ददात्यग्नीधे प्रथमं ततो मध्यतःकारिभ्योऽनुपूर्व ँ! होतृकेभ्यश्चान्ततः प्रतिहर्त्रे १४ प्रासर्पकं दक्षिणापथेन नीत्वा सदस्यप्रथमेभ्यो दद्यादात्रेयाय ततो हिरण्यम् १५ वि स्वः पश्येति सदः प्रविश्य यजमानँ वाचयति १६ अस्मद्रा ता इति दक्षिणा अनुमन्त्रयते १७ चात्वाले कृष्णविषाणां प्रविध्यति १८ नोर्ध्वं मरुत्वतीयाभ्यां ददाति १९ येभ्योऽत्र न दद्यादनूबन्ध्यायै हुतायाँ वपायां तेभ्यो दद्यात् २० 2.4.५

मरुत्वतीयाभ्यां प्रचरतः १ इन्द्रा य मरुत्वतेऽनुब्रूहीत्यनुवाचयति २ आश्रा-व्येन्द्रा य मरुत्वते प्रेष्येति प्रचरति ३ वषट्कृते जुहुतः ४ पुनर्वषट्कृते हुत्वाव्यवनयतः ५ अध्वर्युः प्रतिप्रस्थाने सर्वमानयति । तस्याग्र प्रतिप्रस्थाताध्वर्युपात्रेऽवनयति ६ सजोषा इन्द्रे त्यध्वर्युः स्वस्मिन्पात्रे मरुत्वतीयं ग्रहं गृह्णात्येष ते योनिरिन्द्रा य त्वा मरुत्वत इति सादयति ७ प्रतिप्रस्थानेनाध्वर्युर्भक्षँ हरति ८ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति समुपहूय ९ प्रसदसि पात्रमादधाति १० प्रतिप्रस्थाता सवनीयान्निर्वपति सौम्यं च चरुम् ११ यथा माहेन्द्र स्य स्तोत्रोपाकरणकाले हविष्कृदाहूयेत १२ प्रतिगरायोपविशति । स व्याख्यातः १३ मरुत्वतीयँ शस्त्रं प्रतिगीर्य ग्रहादानप्रभृति समानमैन्द्रा ग्नेना भक्षणात् १४ नराशँ सपीतस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः १५ सिद्धमा सादनात् १६ महं इन्द्रो नृवदिति शुक्रपात्रे माहेन्द्रं गृह्णात्येष ते योनिर्महेन्द्रा य त्वेति सादयति १७ वैश्वदेवेन व्याख्यात-मोक्थ्यविग्रहेभ्योऽन्यद्याजमानात् १८ उपयामगृहीतोऽसीन्द्रा य त्वेत्युक्थ्यो विगृह्यत ॥ एष ते योनिरिन्द्रा य त्वेति सादयति १९ समानमन्यत् २० सवनमभ्यासृजति २१ ऋजीषं ग्रावसु निवपति २२ तार्तीयसवनिकं कलशमाधवनीयेऽवनयति २३ अछावाकचमसमुख्येषु सर्वं पूतभृतः २४ अछावाकाय प्रतिगीर्योक्यँ वाचीति ब्रूयात् २५ विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्यः । सुमेधसः प्रियमेषाँ वदन्तो वयँ स्याम पतयो रयीणाम् ॥ इति सवनकरणिं जुहोति । यो द्र प्सो अँ शुः पतितः पृथिव्यां परिवापात्पुरोडाशात्करम्भात् धानासोमान्मन्थिन इन्द्र ः! शुक्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥ इति द्वितीयाम् २६ प्रशास्तः प्रसुवेति प्रेष्यति २७ प्रसूताः सर्पन्ति सर्पन्ति २८ 2.4.६
इति मानवसूत्रेऽग्निष्टोमे चतुर्थोऽध्यायः

तृतीयसवनाय प्रसर्पन्ति १ आदित्यग्रहं गृह्णात्यपिधाय हविर्धाने कदा चन स्तरीरसीत्यादित्यस्थाल्यास्तृतीयमादित्यपात्रे ॥ यज्ञो देवानामिति तस्मिँ स्त-प्तातङ्क्यं दधि २ कदा चन प्रयुछसीत्यादित्यस्थाल्या अभिपूरयति ३ या दिव्या वृष्टिस्तया त्वा श्रीणामीति शीतातङ्क्येन दध्ना श्रीणाति ४ विवस्वन्नादित्यैष ते सोमपीथ इत्युपाँ शुसवनेन पर्यासं मेक्षयति २ अपिधायोपनिष्क्रामति दर्भैः पाणिना च ६ अहं परस्तादिति यजमानोऽन्वारभते ७ आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महः स्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहीत्यनुवाचयति ८ आश्राव्यादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महः स्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्येति प्रचरति ९ प्रास्य दर्भानन्यत्रेक्समाण उन्नम्भयेति प्रतिनिगद्य वषट्कृते न सर्वं जुहोति १० अभिषोता-रोऽभिषुणुताग्नीदाशिरँ विनय प्रतिप्रस्थातर्य उपाँ शुपात्रे ऽँ! शुस्तमृजीषे ऽप्यस्याभिषुत्योदञ्चँ हृत्वाधवनीये प्रस्कन्दयस्वेति प्रेष्यति ११ वसतीवरीभिरभिषुण्वन्ति १२ पश्चादाग्नीध्रीयस्याशिरं मन्थति १३ पूतभृति पवित्रँ वितत्य शुक्रधाराँ संप्रगृह्णाति १४ अधि विपर्यस्यत्याग्रायण-स्थालीमादित्यस्थालीमादित्यपात्रं च १५ आधवनीयाच्चोदञ्चनेन ये देवा दिव्येकादश स्थेत्याग्रायणं चतसृभ्यो धाराभ्यो गृह्णाति । सूच्चैस्तराँ हिङ्करोति १६ नाग्निष्टोमे तृतोयसवन उक्थ्यं गृह्णाति १७ यदि षोडश्युक्थ्यं गृहीत्वेन्द्र मिद्धरी वहत इत्याग्रायणात्षोडशिनं गृह्णाति १८ अषोडशिक उक्थ्यं गृहीत्वातिपाव्य राजानं प्रपीड्य पवित्रँ सिद्धमा सर्पणात् १९ ऋजुदेहीयाः सर्पन्त्यार्भवं पवमानँ येन माध्यंदिनम् २० व्याख्यातँ संपावनं । तथोपाकरणं पवमानस्य २१ सप्तहोतारँ यजमानो जपति पुरस्तादार्भवस्य पवमानस्यायुषे हिङ्कुर्विति च ॥ सखासि जगच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति च २२ स्तुते ऽग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातः पशुँ सँ वदस्वेति प्रैष्यति २३ व्याख्यातँ विहरणमुलपराजी च २४ वैष्णव्या पात्राणि संमृश्य प्रतिप्रस्थाता पत्नी च पूतभृति पवित्रँ वितत्याशीर्ना ऊर्जमित्याशिरमवनयतः २५ पशुना प्रचरति सँ वादप्रभृतीडान्तेन २६ सवनीयानामुद्वासनप्रभृति सिद्धमा संप्रैषात् २७ तृतीयस्य सवनस्येन्द्रा य पुरोडाशानामिति विकृतः संप्रैषः २८ सवनीयैः प्रचर्योन्नीयमानेभ्यो-ऽनुब्रूहीत्यनुवाचयति २९ साछावाकचमसानुन्नयति ३० सिद्धमा संप्रैषात् ३१ तृतीयस्य सवनस्य ऋभुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्रं आशीर्वत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति सिद्धँ यथा माध्यंदिने ३२ आदित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगच्छन्दसोऽग्निहुत इन्द्र पीतस्येति विकृतो भक्षमन्त्रः ३३ सिद्धमा सादनात् ३४ मार्जालीयदेशे प्राचीनाववीतिनः पुरोडाशपिण्डानणुमिश्रानत्र पितरो मादयध्वँ यथाभागमावषायध्वमिति पश्चात्प्रतिचमसं त्रीँ स्त्रीन्पिण्डानुपास्यन्ति स्वँ स्वं चमसं होतृचमसमर्ध्वयवः ३५ विस्रँ स्य प्राचीनाववीतानि यथास्थानं चमसान्सादयन्ति ३६ आग्नीध्रे सवनीयान्भक्षयन्ति । तद्व्याख्यातम् ३७ अन्तर्यामपात्रे सावित्रमाग्रायणाददब्धेभिः सवितरिति गृह्णाति ३८ असन्नो हूयते ३९ देवाय सवित्रेऽनुब्रूहीत्यनुवाचयति ४० आश्राव्य देवाय सवित्रे प्रेष्येति --चरति ४१ वषट्कृते न सर्वं जुहोति ४२ सावित्रसँ स्रवे पूतभृतो वैश्वदेवं गृह्णाति ४३ उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठान इति गृह्णात्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ४४ वैश्वदेवं प्रतिगृणाति ४५ एकया च दशभिश्चेत्युच्यमाने प्रतिप्रस्थाता द्विदेवत्यपात्राणि प्रक्षाल्य खरे सादयति ४६ प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं । तस्मिन्मदा मोदैव मोदा मोदैवेति मद्वान्प्रतिगरः ४७ कृताकृतः सुरूपकृत्नुमूतय इतिप्रभृति समापद्यते प्रतिगरः ४८ समाप्ते शस्त्रे ग्रहादानप्रभृति समानमैन्द्रा ग्नेना भक्षणात् ४९ नराशँ सपीतस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगच्छन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः ५० सिद्धमा सादनात् ५१ 2.5.१

अभ्युदाहरति सौम्यम् १ आज्यस्यावदायापरेण स्रुग्दण्डान्दक्षिणातिक्रम्य दक्षिणं परिधिसंधिं प्रत्यवस्थायाश्राव्य घृतस्य यजेति प्रेष्यति । दक्षिणार्धे जुहोति २ अत एव तिष्ठन्प्राचीनाववीती सौम्यस्यावदायोदङ्ङतिक्रम्योत्तरं परिधिसंधिं प्रत्यवस्थायाश्राव्य सौम्यस्य यजेति प्रेष्यति । दक्षिणा तिष्ठन्मध्ये जुहोति ३ प्रतिपरिक्रम्य विस्रँ स्य प्राचीनाववीतमाज्यस्यावदायोदङ्ङति-क्रम्योत्तरं परिधिसंधिं प्रत्यवस्थायाश्राव्य घृतस्य यजेति प्रेष्यत्युत्तरार्धे जुहोति ४ व्युदुह्य सौम्यमाज्यस्याभिपूरयति ५ सत्रा त एतद्यदु त इहेति यजमा-नोऽवेक्षते ६ यदि न परिपश्येद्यन्मे मनो यमं गतमिति जपेत् ७ अवेक्ष्योद्गातृभ्यः प्रयछति ८ दर्भमुष्टीनष्टौ शलाकोद्गाढान्कृत्वा प्रचरण्या-मष्टगृहीतेनाध्यधि धिष्ण्याञ्ज्वलतो ध्रियमाणान्प्रत्यङ्ङासीन उपस्थानै-र्व्याघारयति ९ उपाँ शुपात्रे पात्नीवतमाग्रायणादुपयामगृहीतोऽसि बृहस्पति-सुतस्य त इति गृह्णाति १० अपन्नो हूयते ११ अग्ना३ पत्नीवानिति धिष्ण्यव्याघारणसंपातेन श्रीणाति १२ आश्राव्याग्नीत्पात्नीवतस्य यजेति प्रेष्यति १३ वषट्कृते न सर्वं जुहोति १४ भक्षमाग्नीध्राय प्रयछति १५ नेष्टुरुपस्थमारुह्योदङ्ङवसृप्य पश्चान्नेष्ट्रीयस्य वाग्देवी सोमस्य पिबत्विति भक्षयति १६ होतृचमसमुख्या अग्निष्टोमचमसास्तेषु सर्वमुन्नयत्यग्निष्टोमे १७ अतिशँ स्यादुक्थ्ये १८ होतृचमसे ध्रौवस्यावकाशं कृत्वाग्निष्टोमस्तोत्रमुपा-करोति । तस्य पुरस्तात्सप्तहोतारँ यजमानो जपति १९ आकर्णप्रावृताः स्तूयमाने सदस्यासीरन् २० प्रस्तुते पत्नी पान्नेजनं कलशमन्तरत ऊरुणा दक्षिणेन समुद्रं गन्धर्वेष्ठामित्युदञ्चं प्रवर्तयति २१ नेष्टा पत्नीमुद्गात्रा तिसृषु स्तोत्रियासूद्गीथं प्रति प्राक्प्रतिहाराद्वामी ते संदृशीति त्रिः समीक्षयति २२ अभ्यग्रमाग्निमारुतं प्रतिगृणाति । वियतमापोहिष्ठीयं । तस्मिन्होतार-मन्वारभन्ते २३ स्वादुष्किलायमितिप्रभृति स्वादुष्किलीयं । तस्मि-न्मद्वत्प्रतिगृणाति २४ ययोरोजसा स्कभिता रजाँ सीतिप्रभृति समापद्यते प्रतिगरः २५ एवा न इन्द्रो मघवा विरप्शीति परिधानीया । तस्याः पुनरुक्तेऽर्धर्चे प्रतिप्रस्थाता प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नन्वारब्धे यजमाने वाचयन्ध्रुवं ध्रुवेणेति होतृचमसे ध्रुवमवनयति स्वयंभूरसि श्रेष्ठो रश्मिरिति चैवमहँ विश्वदर्शतो भूयासमित्यन्तेन २६ उत्तमँ शस्त्रं प्रतिगीर्योक्थँ वाचीन्द्रा येति ब्रूयात् २७ होतृचमसमादत्तेऽध्वर्युश्चमसाध्वर्यवश्चमसान् २८ आश्राव्योक्थ-शा यज सोमानामिति प्रेष्यति २९ वषट्कृतानुवषट्कृते जुहोति चमसा-ध्वर्यवश्च ३० एवमत ऊर्ध्वं प्रैषः सोमानाँ होमश्च ३१ वाग्देवी सोमस्य पिबत्विति सर्वभक्षान्भक्षयन्ति ३२ मार्जालीये प्रक्षाल्य चात्वालान्ते साद-यन्त्यग्निष्टोमे । पूतभृतोऽन्ते यद्युक्थ्यः ३३ 2.5.२

यद्युक्थ्य उक्थ्यो विगृह्यत उपयामगृहीतोऽसीन्द्रा वरुणाभ्यां त्वेति प्रथममुप-यामगृहीतो ऽसीन्द्रा बृहस्पतिभ्यां त्वेति द्वितीयमुपयामगृहीतोऽसीन्द्रा विष्णु-भ्यां त्वेति तृतीयम् १ समानमन्यत् २ सर्वमुन्नयत्युक्थ्ये ३ अतिशँ स्या-त्षोडशिनि ४ षोडशिचमसेषु सर्वमुन्नयति ५ अतिशँ स्यादतिरात्रे ६ समयाध्युषिते सूर्ये दर्भाभ्याँ हिरण्येन चैन्द्र ँ! सहोऽसर्ज्युपावर्तध्वमभिसर्प यजमानेति षोडशिनि स्तोत्रमुपाकरोति ७ प्रोथन्नश्वः श्याव उपतिष्ठते ८ स्तोत्रापवर्ग उद्गात्रेऽश्वतरीं ददाति ९ शिक्ष्यः प्रतिगरस्तार्तीयसवनिकः १० अत ऊर्ध्वं भक्षमन्त्रोऽनुष्टुप्छन्दसोऽग्निहुत इन्द्र हरिवत्पीतस्येति विकृतः षो-डशिनि ११ यद्यषोडशिकोऽतिरात्र उक्थ्यैः प्रचर्यास्तमिते रात्रिपर्यायेण प्रचरति १२ चत्वारश्चमसगणाः स्तुतशस्त्रवन्तः । तेषाँ होतुः प्रथमस्ततो मैत्रावरुणस्य ब्राह्मणाछँ सिनोऽछावाकस्य च १३ उपयामगृहीतोऽसीन्द्रा य त्वाभिशर्वराय जुष्टं गृह्णामीति मुख्यंमुख्यं चमसमुन्नयति १४ अनुष्ट-प्छन्दसोऽग्निहुत इन्द्रा भिशर्वरपीतस्येति विकृतो भक्षमन्त्रः १५ एवं द्वितीयः पर्यायो निशायां महारात्रे तृतीयः १६ होतृचमसमुख्याः संधिचमसास्तेषु सर्वमुन्नयत्यतिरात्रे १७ अतिशँ स्यादप्तोर्याम्णि १८ उपाकृते स्तोत्रे प्रतिप्र-स्थाताश्विनं द्विकपालं तूष्णीमुपचरितँ सँ स्करोति १९ महदाश्विनं प्रतिगृणाति । परँ सहस्राच्छंसत्याक्रमणादुदिते सौर्याणि २० समाप्ते शस्त्रे प्रतिप्र-स्थाताश्विनँ सकृत्सर्वमवद्यति २१ होतृचमसमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् २२ अश्विभ्यां तिरोऽह्न्यानाँ सोमानामनुब्रूहीत्यनुवाचयति २३ आश्राव्याश्विभ्यां तिरोऽह्न्यान्सोमान्प्रस्थितान्प्रेष्येति प्रचरति २४ पूर्वस्मिन्व-षट्कारे प्रतिप्रस्थाताश्विनँ सर्वहुतं करोति २५ पङ्क्तिश्छन्दसोऽग्निहुतोऽश्विपी-तस्येति विकृतो भक्षमन्त्रः २६ अप्तोर्यामा यथैको रात्रिपर्यायः २७ तूष्णीं मुख्यानुन्नयति २८ अतिछन्दाश्छन्दसोऽग्निहुतः प्रजापतिपीतस्येति विकृतो भक्षमन्त्रः २९ सँ स्थाचमसाँ श्चात्वालान्ते सादयन्ति ३० 2.5.३

आनुयाजिकीप्रभृति सिद्धमा स्रुचाँ विमोचनात् १ उन्नेता द्रो णकलशे हारि-योजनमाग्रायणादुपयामगृहीतोऽसि हरिरसि हारियोजन इति सर्वं गृह्णाति २ हर्योर्धाना हरिवतीरिति धानाभिः श्रीणाति ३ उन्नेता द्रो णकलशँ शिरस्यव-धायेन्द्रा य हरिवते धानासोमानामनुब्रूहीत्यनुवाचयति ४ आश्राव्येन्द्रा य हरिवते धानासोमान्प्रस्थितान्प्रेष्येति विकटीभूय प्रचरति ५ वषट्कृता-नुवषट्कृते जुहोति ६ व्युन्मर्श ँ! हारियोजनँ सर्वे भक्षयन्तश्चुश्चूषाकारं धानाः संदश्य रय्यैत्वा पोषाय त्वेत्युत्तरवेद्यामुपवपन्ति ७ देवकृतस्यैन-सोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजन-मस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनस एनसो-ऽवयजनमसि स्वाहेत्याहवनीये षट्षड्यूपशकलान्यभ्यादधते ८ यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेडनम् अरावा यो नो अभि दुछुनायते तस्मिँ स्तदेनो वसवो निधेतन ॥ इत्याहवनीयमुपतिष्ठन्ते ९ दूर्वाश्चमसेषु संप्लवंप्लावमप्सु धौतस्य ते देव सोमेत्यवघ्रेण भक्षयन्ति १० स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति बर्हिष्यधि चात्वालं प्रति चमसं निनयन्ति ११ समुद्रं व प्रहिणोमि अछायँ वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥ इति निनीता अनुमन्त्रयते १२ महा कवी युवाना सत्यादा धर्मणस्परि सत्यस्य धर्मणा वि सख्यानि विसृजावहै ॥ इति दक्षिणत आहवनीयस्य सख्यानि विसृजन्ते १३ दधिक्राव्णो अकारिषमित्याग्नीध्रे दधि भक्षयन्ति १४ पत्नीसँ याजप्रभृति सिद्धमा समिष्टयजुर्भ्यः १५ नवकृत्वो ध्रुवामाप्याय्य धाता रातिरित्येतेन संततं नव समिष्टयजूँ षि जुहोति १६ इदं तृतीयँ सवनं कवीनामृतेन ये चमसमैरयन्त सौधन्वना अमृतमानशानाः स्विष्टं नोऽभि वस्यो नयन्तु ॥ इति सवनकरणिं जुहोति ॥ द्र प्सश्चस्कन्देति द्वितीयाम् १७ वारुणमेककपालं निर्वपति १८ सिद्धमोद्वासनात् १९ आयुर्दा देव जरसँ वृणान इत्यभिजुहोति २० उपसृजन्धरुणं मात्रे मातरं धरुणो धयन् राय-स्पोषमिषमूर्जमस्मासु दीधरत् ॥ इत्यौदुम्बरीमुत्ग्वनत्युद्गाता वा २१ चात्वालेऽवभृथाय समायन्ति २२ औदुम्बरीमधिषवणफलके चासन्द्या-मादधाति सोमलिप्तानि चान्यत्सोमस्थालीभ्यः २३ अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्र विणँ यथा दधत् ॥ आ शरीरं पयसा परादादन्यदन्यद्भवति रूपमस्य । तस्मिन्वयमुपहूतास्तव स्मा नो वीरँ वहता जायमानाः ॥ यत्ते ग्राव्णा विछिन्दत्सोम राजन्ध्रुवमङ्गं प्रियँ यत्तनूस्ते । तत्संधत्स्वोत रोहयस्व विश्वैर्वि-श्वाङ्गैः सह संभवामि ॥ मा नः सोम ह्वरितो विह्वरस्त्वं मा नः परमधनं मा रजो नैः मा नो अन्धे तमस्यन्तराधान्मा नो रुद्रा सो अधिगुर्वधे नु ॥ सुचक्षाः सोम उत सुश्रुदस्तु अँ शुश्चास्य पुनरापीनो अस्तु स नो रयिमिह ग्रहेषु दधातूर्जा सँ रब्धा इरया मदेम ॥ इत्येताभिरृजीषमधिषवणे दध्नाभिजुहोति २४ उद्गातः साम गायेति प्रेष्यति प्रस्तोतरिति वा २५ तस्य सर्वे निधनमुपयन्ति । समयार्धे द्वितीयं प्राप्य तृतीयम् २६ वारुणप्रघासिकोऽवभृथः २७ एकक-पालेन वरुणँ यजत्याशयेनाग्नीवरुणौ २८ ऋजीषँ स्रुच्यवधाय समुद्रे ते हृदयमप्स्वन्तरिति सह स्रुचोपमारयति २९ अवभृथ निचुङ्कुणेत्यासन्दीं प्रकिरति सोमलिप्तानि च ३० उत्प्लुतमृजीषमप्सु धौतस्य ते देव सोमेत्यवध्रेण भक्षयन्ति ३१ आस्यदेशे निगृह्णाति ३२ प्रियतमाय कृष्णाजिनं प्रयछति । तदधि पेषणं कुर्वन्ति ३३ विचृत्तो वरुणस्य पाश इति मेखलाँ विष्यति वसनं च । तूष्णीं पत्नी योक्त्रं जालं च ३४ अवभृथे स्नातावन्योऽन्यस्य पृष्ठं प्रक्षालयतः ३५ सोमोपनहनँ यजमानः परिधत्ते पर्याणहनं पत्नी । ते उदवसानीयायां दक्षिणाकालेऽध्वर्यवे दत्तः ३६ उन्नेतर्वसीय इत्याहोन्नेतारँ यजमानः ३७ उदुत्ते मधुमत्तमा गिर इत्युन्नेता प्रक्रमयति ३८ व्याख्यातं प्रत्यसनं मार्जनं च ३९ अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ इति जपन्ति ४० उन्नेतारं पुरस्कृत्यानपेक्षमाणाः प्रत्यायन्ति । तद्व्याख्यातम् ४१ 2.5.४

प्रायणीयेनोदयनीयो व्याख्यातः १ निष्काषे प्रायणीयस्योदयनीयमनुनिर्वपति २ शालामुखीये प्रचरति ३ प्रागदितेः पथ्याँ स्वस्तिं पूर्वार्धे यजति ४ अनूबन्ध्यायै वेदं निदधाति ५ पाशुबन्धिकमिध्माबर्हिः संनह्यति ६ मैत्रावरुणीँ वशामनूबन्ध्यामालभते ७ छागकाल उस्राया इति संप्रैषः ८ सिद्धमा वपाया होमात् ९ हुतायाँ वपायां चात्वाले मार्जयित्वा दक्षिणस्याँ वेदिश्रोणौ परिश्रिते केशश्मश्रु यजमानो वापयते १० पशुपुरोडाशमनु देविकाहवीँ षि निर्वपत्यनुमत्यै चरू राकायै सिनीवाल्यै कुह्वै धात्रे द्वादशकपालँ । सोमस्थालीषु श्रपयति ११ सिद्धमा प्रचरणात् १२ पशुपुरोडाशेन प्रचर्योपाँ शु देविकाहविर्भिः प्रचरति १३ एषोऽन्वयने कल्पः १४ पशुपुरोडाशस्य देविकाहविषां च समवदायानिरुक्तेन स्विष्टकृता प्रचरति १५ सिद्धः पशुबन्धः । पयस्या वा १६ हविर्धानयोः प्रथमकृता-न्ग्रन्थीन्विस्रँ स्योदीची प्रवर्तयन्ति पूर्वार्धेनान्यदाहवनीयस्य पश्चार्धेनान्यत् १७ यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरावः एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रतिदत्ते ददामि ॥ इत्याहवनीयाद्यजमानो वेदिं पर्योषति १८ विश्लोक विश्वदाव्ये त्वा संजुहोमि स्वाहेति प्रदाव्ये यजमानः सक्त्वञ्जलिं जुहोति १९ अध्वादेकोऽद्धादेको जुतादेकोऽहुतादेकः कृतादेकः कृताकृतादेकः सनादेकः सनासनादेकस्ते नः कृण्वन्तु भेषजँ सदः सहो वरेण्यमिति प्रदाव्ये यजमान उपतिष्ठते २० एतँ सधस्थ परि ते ददामि यमावहाच्छेवधिं जातवेदाः अन्वागन्ता यज्ञपतिर्वो अत्र तँ स्म जानीत परमे व्योमन् ॥ जानीतादेनं परमे व्योमन्देवाः सधस्था विद रूपमस्य य आगछात्पथिभिर्देवयानैरिष्टापूर्ते कृणुतादाविरस्मात् ॥ इति यजमानः परिददाति २१ अनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम ये देवयानाः पितृयाणाश्च लोकाः सर्वा ँ! ल्लोकाननृणाः संचरेमहि ॥ इति जपति यजमानः २२ समारोपयत्यपरावग्नी । यदि गतश्रीः शालामुखीयं च २३ उदङ्ङुदवसायारणिभ्यामग्निं मथि-त्वोदवसानीयामिष्टिं निर्वपति २४ आग्नेयमेव पञ्चकपालँ विभक्तीः प्रया-जानुयाजेष्वाग्नेयावाज्यभागौ २५ अनड्वान्दक्षिणा २६ अपि वा वैष्णवीं पूर्णाहुतिं हुत्वा २७ अग्निरजहितः प्रैतु प्रथमो यज्ञियानाम् अवसानं मेऽवसानपतिर्विन्दत् । दीदिवाँ सं त्वा वयमन्वागमेमहि ॥ इति यजमानो विहारं पुरस्कृत्य गृहानागछत्यागछति २८ 2.5.५
इति मानवसूत्रेऽग्निष्टोमे पञ्चमोऽध्यायः
इति मानवसूत्रेऽग्निष्टोमः समाप्तः