कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०१

विकिस्रोतः तः
मानव-श्रौतसूत्रम्
कल्पः १
[[लेखकः :|]]
कल्पः २ →

मानवश्रौतसूत्रम्

उत्तरतउपचारो विहारः १ अन्तराणि यज्ञाङ्गानि कर्तुः २ चत्वारिचत्वारि कर्माणि प्रसंपश्यन्कुर्यादा चतुर्थात्कर्मणः ३ मन्त्रान्तेन कर्मादिँ संनिपातयेत् ४ आदिनोत्तरस्य पूर्वस्यान्तँ विद्यात् ५ यज्ञोपवीती दक्षिणाचारः प्राङ्न्याय्यं कर्मोपाँ शु यजुर्वेदेन कुर्यात् ६ दर्शपौर्णमासयोर्धर्माः साधारणाः ७ निर्देशा-द्व्यवतिष्ठेरन् ८ चत्वार ऋत्विजोऽध्वर्युर्होता ब्रह्माग्नीध्रः ९ अनादेशेऽध्वर्युः कुर्यात् १० उपवत्स्यदशने भुक्ते गार्हपत्यादाहवनीयं ज्वलन्तं प्रणयति ११
देवा गातुविदो गातुँ यज्ञाय विन्दत ।
मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम् ॥
इति जपित्वा व्रतोपेतस्य शाखामछैति पर्णशाखाँ शमीशाखाँ वा प्राचीमु-
दीचीँ वाहानां बहुशाखां बहुपर्णामशुष्काग्रामसुषिराम् १२ इषे त्वेति छिनत्ति १३ ऊर्णे त्वेत्यनुमार्ष्टि १४ सुभूतायेति संनमयति १५ वायवः स्थेति शाखया वत्सानपाकरोति त्रीन्यजुषा तूष्णीं त्रीन् १६ अपाकृतानामेकँ शाखया तूष्णी-मुपस्पृशति १७ दर्भपिञ्जूलैः सह शाखया देवो वः सविता प्रार्पयत्विति गाः प्रार्पयति १८ आप्यायध्वमघ्न्या देवेभ्या इन्द्रा य भागमितीन्द्र याजिनो ॥ महेन्द्रा येति महेन्द्र याजिनः १९ शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्रा य शरदो दुहानाः । रुद्र स्य हेतिः परि वो वृणक्तु ॥ इति व्रजन्तीरनुमन्त्रयते २० ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते । यजमानँ वा प्रेक्षमाणो जपति २१ अग्निष्ठेऽनस्यग्न्यगारे वा यजमानस्य पशून्पाहीति प्रत्यगग्राँ शाखामुपकर्षति २२ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यसिलमादत्ते २३ गोषदसीति गार्हपत्यमुपतिष्ठते २४ उर्वन्तरिक्षँ वीहीति व्रजति २५ प्रत्युष्टँ रक्ष इत्याहवनीये निष्टपति २६ प्रेयमगादिति जपति २७ प्रागुदग्वाभिप्रव्रज्य बर्हिरछैति २८ देवानां परिषूतमसीति दर्भान्प्रस्तराय परिषुवति २९ विष्णोः स्तुप इति दर्भस्तम्बम-भिमृशति ३० अतिसृष्टो गवां भाग इत्येकान्तमतिसृजति ३१ शेषं प्रस्तराय ३२ माधो मोपरि परुस्त ऋध्यासमिति जपति ३३ देवस्य त्वा सवितुः प्रसव इति विशाखानि प्रति लुनाति संनखं मुष्टिम् ३४ पृथिव्याः संपृचस्पाहीति तृणमन्तर्धाय प्रस्तरँ सादयति ३५ अकल्माषान्दर्भांल्लुनाति प्रभूतानप्रधूनयन् ३६ आछेत्ता ते मा रिषमिति जपति ३७ अतस्त्वं बर्हिः शतवल्शँ विरोहेत्यालवानभिमृशति ३८ सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्य-भिमृशति ३९ अयुपिता योनिरिति शुल्बं प्रतिदधात्ययुग्धातु प्रदक्षिणम् ४० अदित्या रास्नासीति शुल्बमनुलोमं त्रिरनुमार्ष्टि ४१ यथालूनममुतो वा सुसंभृता त्वा संभरामीति शुल्बे बर्हिस्त्रिः संभरति ४२ अयुपिता योनिरिति प्रस्तरम् ४३ इन्द्रा ण्याः संनहनमित्यन्तौ समायम्य पूषा ते ग्रन्थिमिति प्रदक्षिण-मावेष्टयति ४४ स ते मास्थादिति पश्चात्प्राञ्चमुपकर्षति ४५ आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥ इत्यारभते ४६ इन्द्र स्य त्वा बाहुभ्यामुद्यछ इत्युद्यछते ४७ बृहस्पतेर्मूर्ध्ना हरामीति मूर्धन्यादधाति ४८ उर्वन्तरिक्षँ वीहीत्येति ४९ अदित्यास्त्वा पृष्ठे सादयामीति पश्चादपरस्य सादयत्यनोऽधो वा ५० बर्हिरसि देवंगममित्युपर्यादधाति ५१ समूलैर्दर्भैः पालाशं खादिरँ रौहितकँ वाष्टादशदार्विध्मँ संनह्यति । त्रीँ श्च परिधीन्यो यज्ञियो वृक्षस्तस्य स्थविष्ठो मध्यमो द्रा घीयान्दक्षिणोऽणी-
यान्ह्रसिष्ठ उत्तरः ५२ उपरीध्ममादधाति ५३ 1.1.१

चन्द्रा दर्शनेऽमावास्यायामिध्माबर्हिः संनह्यापराह्णे पिण्डपितृयज्ञेन चरन्ति प्राग्दक्षिणाचाराः १ प्राचीनाववीत्युत्तरतःपश्चाद्दक्षिणाग्नेः सँ स्तीर्य पात्राणि प्रयुनक्ति पवित्रं कृष्णाजिनमुलूखलं मुसलँ शूर्पमुदङ्कीमायवनं दर्वीँ स्फ्यमेकैकं दक्षिणंदक्षिणम् २ दक्षिणतोऽग्निष्ठमारुह्योदङ्क्यामेकपवित्रम-वधाय पूरयित्वा बिलं निमार्ष्टि ३ कृष्णाजिने पत्न्यवहन्ति । परापा-वमविवेचयन्सकृत्फलीकरोति ४ दक्षिणाग्नावुदङ्कीमधिश्रित्य पवित्रान्त-र्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रसव्यं पर्यायुवञ्जीवतण्डुलँ श्रपयति ५ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्य दक्षिणत उद्वासयति ६ दक्षिणतःपुरस्ताद्दक्षिणाग्नेस्त्रिषु प्रक्रमेष्वपरिमिते वावकाशे स्फ्येन सकृत्पर-मुद्धत्यावसिञ्चति ७ अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये हरन्त्यग्निष्टानस्मात्प्रणुनोत्तु लोकात् ॥ इत्यग्निं प्रणयति ८ अग्रेणोद्धतमवोक्षिते सादयति ९ समूलेष्वन्यानुपसँ यम्य त्रिः कर्षूमग्निं च प्रसव्यमुद्धावं त्रिः परिस्तीर्य कर्ष्वामुद्धवानास्तृणाति १० प्रतिपरिक्रम्य सव्यमन्वेकैकमाहरत्यायवनं दर्वीमोदनमाञ्जनमभ्यञ्जनमूर्णास्तुकमुदकुम्भम् ११ एत पितरो मनोजवा आगन्त पितरो मनोजवा इत्यावाहयति १२ परिश्रयेद्यद्यादित्यः सकाशे स्यात् १३ परेतन पितरः सोम्यास इत्युदकुम्भेनाग्निं प्रसव्यं त्रिः परिषिञ्चन्पर्येति १४ अया विष्ठेत्येतया निधाय निधाय त्रिरप-रिषिञ्चन्प्रतिपर्येति १५ शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपि-तामहा इति मूलदेशे बर्हिषस्त्रीनुदकाञ्जलीन्निनयति १६ मेक्षणेनोपहत्य सोमाय पितृमते स्वधा नम इति जुहोति १७ अग्नये कव्यवाहनाय स्वधा नम इत्यसँ सक्तां दक्षिणार्धपूर्वार्धे द्वितीयाँ हुत्वा मेक्षणमन्वध्यस्यति कञ्चुकानि पवित्रं च १८ दर्व्योद्धृत्योद्धवेषु पिण्डान्निदधाति । पितुर्नाम्नासावेतत्ते ये चात्र त्वानु तस्मै ते स्वधेति प्रथमं पितामहस्य नाम्ना स्थवीयाँ सं मध्यमं प्रपितामहस्य नाम्ना स्थविष्ठं दक्षिणम् १९ द्वयोः परयोर्नामनी गृह्णन्मूलदेशे लेपं निमार्ष्टि २० लुप्यते जीवत्पितुः पिण्डनिधानं जीवत्पितामहस्य वा । न जीवन्तमतिदद्याद्यदि दद्याद्येभ्य एव पिता दद्यात्तेभ्यो दद्यात् २१ यदि बन्धुनाम न विदितँ स्वधा पितृभ्यः पृथिवीषद्भ्य इति प्रथमं पिण्डं निदध्यात्स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयँ स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् २२ यात्र पितरः स्वधा तया यूयं मादयध्वमिति दक्षिणां दिशम-न्वीक्षमाणो जपति २३ येह पितर ऊर्क्तस्यै वयं ज्योग्जीवन्तो भूया-स्मेत्युक्त्वावर्तते २४ आ तमितोरास्ते दक्षिणाग्निमन्वीक्षमाणः २५ व्यूष्मसु पिण्डेष्वमीमदन्त पितर इति प्रतिपर्यावर्तते २६ वासस ऊर्णां दशाँ वाभ्युक्ष्य पिण्डदेशे निदधाति २७ लोमोत्तरवयसश्छित्त्वा वाससो वा दशामतो नोऽन्यत्पितरो मा योष्टेति निदध्यात् २८ आङ्क्ष्वासावित्याञ्जनस्य प्रतिपिण्डं लेपं निमार्ष्ट्यभ्यङ्क्ष्वासावित्यभ्यञ्जनस्य २९ मार्जयन्तां पितरो मार्जयन्तां पितामहा मार्जयन्तां प्रपितामहा इति प्रतिपिण्डं त्रीनुदकाञ्जलीन्निनयति ३० आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथा पुमान्भवेदिह तथा कृणुतोष्मपाः ॥ इति मध्यमं पिण्डं पत्नी प्राश्नीयात् ३१ अग्नावितरावादध्याद्ब्राह्मणो वा भक्षयेदप्सु वा गमयेत् ३२ उद्धवाननुप्रहृत्य वीरं नो दत्त पितर इत्युद-ङ्कीमवजिघ्रेत् ३३ अप उपस्पृश्य नमो वः पितर इति नमस्करोति ३४ एषा युष्माकं पितर इति दिशमनुदिशतीमा अस्माकमितीतराः ३५ जीवा वो जीवन्त इह सन्तः स्यामेति जपति ३६ परेतन पितरः सोम्यास इति प्रवाहयति ३७ प्रजापते न त्वदित्येतयोपोत्तिष्ठति ३८ अक्षन्नमीमदन्तेति पुनरेति ३९ मनस्वतीर्जपन्नग्ने तमद्येत्येतया गार्हपत्यमुपतिष्ठते ४० अभ्युक्ष्य पात्राणि द्वेद्वे प्रतिपरिहरति ४१ अप्यनाहिताग्निना कार्यः ४२ 1.1.२

वेदं करोति वत्सज्ञुं प्रसव्यमावेष्ट्य तूलैर्दक्षिणोत्तरिणं । तूलेषु शुल्बं प्रतिनिधाय त्रिरावेष्ट्य संनह्यत्युत्तरमुत्तरं प्रदक्षिणम् १ प्रादेशमात्रे शुल्बात्परिवास्योत्करे मूलानि गमयति मूलानि निदधाति २ वेदं कृत्वा वेदिं करोति पूर्वेद्युरमावास्यायामोत्तरस्मात्परिग्रहात् ३ अन्तर्वेदि शाखायाः पलाशानि विशात्य मूलतः परिवास्य तस्यान्तर्वेदि न्यस्येत् ४ उपवेषं च कुर्यात्तेन च कपालान्युपदधाति ५ दर्भमयं पवित्रं त्रिगुणरज्जु शाखाया-मनुलोममवसृजेद्ग्रन्थिमकुर्वन् ६ एता आचरन्त्तीर्मधुमद्दुहानाः प्रजावरीर्य-शसे विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गावः ॥ इह वो महेन्द्रो रमयतु गाव इत्यायतीरनुमन्त्रयते ७ यवाग्वैताँ रात्रीँ यजमानोऽग्निहोत्रं जुहोति । तस्याः पिण्डं निदध्यात् ८ परिस्तृणाति पूर्वमग्निमपरौ च ९ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे द्वेद्वे प्रयुनक्ति कुम्भ्यौ शाखापवित्रं निदाने दोहनं प्रोक्षणीम् १० बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समेऽप्रछिन्नप्रान्ते ११ ओषध्या वैष्णवे स्थ इति छिनत्ति १२ विष्णोर्मनसा पूते स्थ इत्यद्भिस्त्रिरनुमार्ष्टि १३ अपः स्रुच्यासिच्योत्तानौ पाणी कृत्वाङ्गुष्ठेनो-पमध्यमया चादाय देवो वः सवितोत्पुनात्वित्येतया पच्छोऽप उत्पुनाति १४ शुन्धध्वमिति पात्राणि प्रोक्षति १५ दोहनं निदाने गोदुहे प्रदायोपसृष्टां मे प्रब्रूताद्विहारं च गां चोपसृष्टामन्तरेण मा संचारिषुरिति ब्रूयात् १६ उपसृजामीत्युक्ते पोषाय त्वेति वत्समवसृज्यमानमनुमन्त्रयते । अयक्ष्मा वः प्रजया सँ सृजामि रायस्पोषेण बहुला भवन्तीः । इति संगछमानामदित्या रास्नासीति निदीयमानाम् १७ उपसीदामीत्युक्ते । ऊर्जं पयः पिन्वमाना घृतं च जीवा जीवन्तीरुप वः सदेम ॥ इति जपति १८ वसूनां पवित्रमसीति शाखापवित्रमादत्ते ॥ द्यौरसि पृथिव्यसित्युखाम् १९ मातरिश्वनो घर्म इत्यधिश्रयति । पवित्रमवदधाति २० अन्वारभ्य वाचँ यछति २१ प्राक्सायं पवित्रमादधाति निर्यक्प्रातः २२ उत्सं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीँ स्वस्तये । तदिन्द्रा ग्नी पिन्वताँ सूनृतावत्तद्यजमानममृतत्वे दधातु ॥ इति धाराघोषे जपति २३ दुग्ध्वानयति कुम्भ्याम् २४ द्यौश्चेमँ यज्ञं पृथिवी च संदुहातां धाता सोमेन सह वातेन वायुर्यजमानाय द्र विणं दधात्वि-त्यासिच्यमाने जपति २५ कामधुक्ष इति पृछत्यमूमितीतरः २६ सा विश्वायुरस्त्वसाविति गोर्नाम गृह्णाति सा विश्वभूरिति द्वितीयस्याँ सा विश्वकर्मेति तृतीयस्याम् २७ समानं दोहनम् २८ तिसृषु दुग्धासु बहु दुग्धीन्द्रा य देवेभ्यो हविरिति त्रिरुक्त्वा वाचँ विसृजते ॥ महेन्द्रा येति वा २९ विसृष्टवागनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयति ३० हुतः स्तोक इति ३ सर्वासु दुग्धासु जपति ३१ संपृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीः पयसा पयो मन्द्रा धनस्य सातये ॥ इति दोहनसंक्षालनं कुम्भ्यामानयति ३२ दृँ ह गा दृँ ह गोपतिं मा वो यज्ञपती रिषदित्युदग्वासयति वर्त्म कुर्वन् ३३ शीतीभूतमग्निहोत्रोच्छेषेण दध्नेन्त्राय त्वा भागं सोमेनातनच्मीत्यातनक्ति ॥ महेन्द्रा येति वा ३४ अदस्तमभि विष्णवे त्वेति यवाग्वाः पिण्डमवदधाति ३५ विष्णो हव्यँ रक्षस्वेत्युपर्यादधाति ३६ आपो जागृतेति मोदकेनापिदधाति दारुपात्रेणायस्पात्रेण वा । यदि मृन्मयँ स्यात्तृणं दारु वान्तर्दध्यात् ३७ प्रातर्दोहाय वत्सानपाकरोति ३८ उपसर्जनप्रभृति समानमोद्वासनात् ३९ गार्हपत्ये हवीँ षि श्रपयत्याहवनीये जुहोति ४० नाग्निभ्यो व्यावर्तेता-विपरिहरन्कुर्यात् ४१ शुल्बार्थे प्रदक्षिणँ शुल्बँ रज्ज्वर्थे प्रदक्षिणा रज्जुः ४२ प्रोक्षणमुत्पवनँ संमार्जनमिति त्रिः ४३ दर्भैः कुर्याद्वैहारिकाणि वैहारिकाणि ४४ 1.1.३
इति मानवसूत्रे प्राक्सोमे प्रथमोऽध्यायः

श्वोभूते पश्चाद्गार्हपत्यस्योदीच उद्धूय सँ स्तृणाति १ संततामुलपराजिँ स्तृणाति दक्षिणेन विहारमाहवनीयस्य पूर्वार्धाद्द्वितीयामुत्तरेण विहारमग्रेणाहवनीयं दक्षिणैरुत्तरानवस्तृणाति २ दक्षिणा वेद्यँ साद्ब्रह्मणे सँ स्तृणात्यपरँ यजमानाय पश्चार्धे पत्न्यै ३ उत्तरतः सँ स्तीर्णाद्दक्षिणा पवित्रचमसस्फ्यकपालाग्निहो-त्रहवणीशूर्पकृष्णाजिनशम्योलूखलमुसलदृषदुपलवेदकुटरुस्रुवजुहूपभृद्ध्रु-वाप्राशित्रहरणेडापात्र्! याज्यधानपात्रीसँ वपनपात्रीः प्रक्षाल्य सँ स्तीर्णे द्वेद्वे प्रयुनक्ति । कुटर्वन्तान्यपराणि ४ खादिरँ स्फ्यस्रुवं पालाशी जुहूराश्वत्त्थ्यु-पभृद्वैकङ्कती ध्रुवा ५ मूलतोऽरत्निमात्रदण्डाः पाणितलमात्रपुष्करास्त्वचो-बिला द्व्यङ्गुलखाताश्चतुरङ्गुलोच्छ्रयाः । प्रादेशमात्राणि प्रस्रवणानि ६ स्फ्यो भृष्टिलो । वरणस्य शम्या ७ वेषाय वामिति पाणी प्रक्षाल्य चमसेनापः प्रणयति । काँ स्येन ब्रह्मवर्चसकामस्य गोदोहनेन पशुकामस्य मार्त्तिकेन पुष्टिकामस्य प्रतिष्ठाकामस्य वा ८ वानस्पत्योऽसीति चमसमादत्ते बार्हस्प-त्यमसीति काँ स्यं पार्थिवमसीति मार्त्तिकं च ९ देवेभ्यः शुन्धस्वेति चमसं प्रक्षालयति देवेभ्यः शुम्भस्वेति काँ स्यं मार्त्तिकं च १० उत्तरतो गार्हपत्यस्य पवित्रवति । यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् । यद्व ओजो यच्च नृम्णं तँ व ऊर्मि मधुमन्तम् देवयज्यायै जुष्टं गृह्णामीत्युपबिलं चमसं पूरयति ११ देवीराप इत्यपोऽभिमन्त्रयते १२ ब्रह्मन्नपः प्रणेष्यामि यजमान वाचँ यछेत्युक्त्वा वाचँ यछति १३ को वः प्रणयति स वः प्रणयतु कस्मै वः प्रणयति तस्मै वः प्रणयतु बृहस्पतिर्वः प्रणयत्विति मनसा प्रणयति १४ स्फ्यमुपयामं कृत्वा समं प्राणैर्धारयमाणः को वो युनक्ति स वो युनक्तु कस्मै वो युनक्ति तस्मै वो युनक्तु बृहस्पतिर्वो युनक्त्विति युनक्ति १५ विश्वेभ्यः कामेभ्यो देवयज्यायै प्रोक्षिताः स्थेत्युत्तरतः पूर्वस्य सादयति १६ उलपराज्यावस्तृणाति १७ यजमाने प्राणापानौ दधामीत्यादाय पवित्रे यथायतनँ स्फ्यपवित्रं निधाय सँ सीदन्तां दैवीर्विश इति पात्राणि सँ सादयति १८ संततामुलपराजि-मपरस्मादध्या पूर्वस्माद्यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामीति स्तृणाति १९ वानस्पत्यासीति स्रुचमादत्ते ॥ वर्षवृद्धमसीति शूर्पम् २० उर्वन्तरिक्षँ वीहीति व्रजति २१ प्रत्युष्टँ रक्षः इत्याहवनीये निष्टपति २२ दक्षिणतः पश्चादपरस्याग्निष्ठान्निर्वपति । पात्र्! या वा स्फ्यमुपकृष्यानोमन्त्राँ स्तु जपेत् २३ धूरसीति धुरमभिमृशत्युत्तरां च २४ उदङ्ङतिक्रम्य देवानामसि वह्नितममित्युत्तरामीषामारभ्य जपति २५ विष्णोः क्रमोऽसीति दक्षिणं चक्रे पादमादधाति २६ अह्रुतमसि हविर्धानमित्यारोहति २७ उरु वातायेत्य-वसारयति २८ मित्रस्य वश्चक्षुषा प्रेक्ष इति हविष्यान्प्रेक्षते व्रीहीन्यवान्वा २९ शूर्पे स्रुचमाधाय स्रुचि पवित्रे यजमान हविर्निर्वप्स्यामीत्युक्त्वा हविर्नि-र्वपत्यग्न इति प्रवसतः ३० देवस्य वः सवितुः प्रसव इत्यग्निहोत्रहवण्याँ हविष्यान्मुष्टिना त्रिरावपति तूष्णीं चतुर्थम् ३१ एवं द्वितीयमग्नीषोमीयं पौर्ण-मास्यामैन्द्रा ग्नममावास्यायामसंनयतः ३२ संनयत इन्द्र ँ! वा संनयत इन्द्रं महे-न्द्र मेकेषामिन्द्र ँ! यजेत बुभूषन् ३३ सोमयाजिनां महेन्द्रो देवता । सोमयाजिनां गतश्रीरौर्वो गौतमो भारद्वाजस्ते महेन्द्र ँ! यजेरन् ३४ अथेतरे सँ वत्सर-मिन्द्र मिष्ट्वाग्नये व्रतपतयेऽष्टाकपालं निरुप्य ते महेन्द्र ँ! यजेरन् ३५ इदं देवानामिति निरुप्तानभिमृशतीदमु नः सहेति शेषान्यतोऽधि निर्वपति ३६ दृँ हन्तां दुर्या इत्यवरोहति ३७ स्वाहा द्यावापृथिवीभ्यामिति जपति ३८ निर्वरुणस्य पाशादिति निःसर्पति ३९ स्वरभिव्यक्शमित्यभिवीक्षतेऽग्नि-मादित्यँ वा ४० उर्वन्तरिक्षँ वीहीत्येति ४१ अदित्या व उपस्थे सादयामीति पश्चादपरस्य सादयति ४२ 1.2.१

अनिर्मृष्टायामासिच्य विष्णोर्मनसा पूते स्थ इतिप्रभृतिभिर्व्याख्यातमुत्पवनम् १ उत्पूयाग्नये वो जुष्टान्प्रोक्षामीति यथादेवतँ हविष्यान्प्रोक्षत्यनभिप्रोक्षन्नपरम् २ अग्ने हव्यँ रक्षस्वेत्यग्रेणापरँ हविष्यानुपसादयति ३ यद्वोऽशुद्ध इति पात्राणि प्रोक्षति ४ उत्तानानि पर्यावृत्य प्रोक्ष्य पूर्वाणि प्रतिपर्यावृत्यासंचरे स्रुचं निधायादित्यास्त्वगसीति कृष्णाजिनमादत्ते ग्रीवातः ५ अवधूतँ रक्ष इत्युदक्शसनमुत्करे त्रिरवधूनोति ६ अदित्यास्त्वगसीति पश्चादुत्करस्या-स्तृणाति प्रत्यग्ग्रीवमुत्तरलोमम् ७ प्रतीचीं भसदं प्रत्यस्यति ८ न रिक्तमवसृजति ९ पृथुग्रावासीत्युलूखलमादधाति १० अग्नेर्जिह्वासीति हविष्यान्मुष्टिना त्रिरावपति तूष्णीं चतुर्थम् ११ बृहद्ग्रावासीति मुसलमादत्ते १२ हविष्कृता त्रिरवघ्नन्नाह्वयति १३ वाचँ विसृजते यजमानश्च १४ हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति राजन्यस्य हविष्कृदाद्र वेति वैश्यस्य १५ पत्न्यवहन्ति पिनष्टि च १६ आग्नीध्रो दृषदुपलँ समाहन्ति ॥ कुटरुरसीत्यश्मानमादत्त ॥ इषमावदेति पूर्वार्ध ऊर्जमावदेति पश्चार्धे रायस्पोषमावदेत्युपलामेवं नवकृत्वः संपातयति १७ जाततुषेषु वर्षवृद्ध-मसीति पुरस्तात्प्रत्यक्शूर्पमुपोहति १८ प्रति त्वा वर्षवृद्धँ वेत्त्वित्युद्वपति १९ परापूतँ रक्ष इत्युत्करे निष्पुनाति २० प्रविद्धो रक्षसां भाग इति तुषान्प्रविध्यते २१ पुरोडाशकपाले तुषानोप्येदमहँ रक्षोऽवबाध इदमहं रक्षोऽधमं तमो नयामीत्यधस्तात्कृष्णाजिनस्योपवपति २२ वायुर्व इष ऊर्जे विविनक्त्विति विविनक्ति २३ देवेभ्यः शुन्धध्वमिति त्रिः फलीकरोति २४ आदानात्प्रभृति कृष्णाजिनस्य समानमास्तरणान्न भसदं प्रत्यस्यति २५ न रिक्तमवसृजति ॥ धिषणासि पार्वतीति कृष्णाजिने दृषदमादधाति । धिषणासि पार्वती प्रति त्वा पार्वती वेत्त्विति दृषद्युपलाम् २६ अदित्याः स्कम्भोऽसीत्युदक्शीर्ष्णीँ शम्याँ पश्चादुपकर्षति २७ धान्यमसि धिनुहि देवानिति त्रिरधिवपति २८ प्राणाय त्वेति प्राचीमुपलां प्रोहत्यपानाय त्वेति प्रतीचीं प्रतिकर्षति ॥ व्यानाय त्वेति मध्यदेशे व्यवगृह्णाति २९ दीर्घामनु प्रसृतिमिति संततं प्राञ्चं दीर्घं पिनष्टि ३० मित्रस्य वश्चक्षुषावेक्ष इति पिष्टान्यवेक्षते ३१ देवो वः सविता हिरण्य-पाणिरुपगृह्णात्विति पिष्टान्यवशीर्यमाणान्यनुमन्त्रयते ३२ अणूनि कुरुतादिति प्रेष्यति ३३ धृष्टिरसीत्युपवेषमादत्ते ३४ 1.2.२

निर्दग्धँ रक्ष इत्यङ्गारमवस्थापयति १ ध्रुवमसि पृथिवी दृँ हेति तस्मिन्क-पालमुपधायान्वारभ्यापाग्नेऽग्निमामादं जहीत्यङ्गारं बहिर्भस्म निरस्यति २ अग्ने देवयजनँ वहेत्यन्यमधिकृत्योत्सृजति ३ धरुणमस्यन्तरिक्षं दृँ हेति पूर्वं धर्त्रमसि दिवं दृँ हेति पूर्वार्धं धर्मासि विश्वा विश्वानि दृँ हेति मध्यमाद्दक्षिणं चिदसीति पश्चार्धादुत्तरमध्यर्धं परिचिदसीति पूर्वार्धाद्दक्षिणँ विश्वासु दिक्षु सीदेति पश्चार्धाद्दक्षिणं सजातानस्मै यजमानाय परिवेशयेति पूर्वार्धादुत्तरमध्यर्धम् ४ एवमेकादशकपालस्य समानं त्रयाणामुपधानम् ५ एकमात्रे मध्यमाद्दक्षिणे तथोत्तरे ६ चतुर्थेन मन्त्रेण दक्षिणयोः पूर्वमुपदधाति पञ्चमेनोत्तरयोरपरँ षष्ठेन दक्षिणयोरपरँ सप्तमेनोत्तरयोः पूर्वमुत्तमेन शेषानि कुष्ठासु प्रदक्षिणम् ७ वसूनाँ रुद्रा णामित्यङ्गारानभ्यूहति ॥ तप्येथामिति द्वे तप्यस्वेत्येकम् ८ तप्ताभ्यो-ऽधिश्रित्य प्रातर्दोहं दोहयति ९ निष्टप्योप्यमानायां पात्र्! यामवधाय पवित्रे देवस्य वः सवितुः प्रसव इति पिष्टानि त्रिः सँ वपति तूष्णीं चतुर्थम् १० वाचँ यछत्याभिवासनात् ११ पिष्टलेपं निधायोत्पूय तप्ता हर्योष्ट्वा वाराभ्या-मुत्पुनामीति पिष्टान्युत्पुनाति १२ वेदोपयामः स्रुवेण प्रणीतानामाहरति समापा ओषधीभिरित्यासिञ्चति तप्ताश्च १३ अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्य-ध्वमिति तप्ताः परिसारयति १४ सीदन्तु विश इति पिष्टानि संनयति १५ मखस्य शिरोऽसीति पिण्डमभिमृशति १६ पूषा वाँ विश्ववेदा विभजत्विति समौ विभजति १७ अग्नये त्वेति दक्षिणं पुरोडाशमभिमृशति यथादेवतमुत्तरम् १८ इदमहँ सेनाया अभीत्वर्या मुखमपोहामीति वेदेन कपालेभ्यो भस्मापोहति १९ घर्मोऽसि विश्वायुरित्याधेश्रयत्येवमुत्तरम् २० एकैकं कर्मोभयोः कुर्यात् २१ उरु प्रथस्वेति यावत्कपालं पुरोडाशं कूर्माकृतिं प्रथयति २२ सं ते तन्वा तन्वः पृच्यन्तामिति पिष्टलेपेनाविक्षारयँ स्त्रिः परिमार्ष्टि २३ दक्षिणाग्नावाज्यँ विलाप्य गार्हपत्य उपाधिश्रित्य संपूय वेदोपया-मोऽदितिरशनाच्छिन्नपत्रेत्याज्यस्थालीमादत्ते २४ दक्षिणा गार्हपत्यात्पवि-त्रवति पृश्न्याः पयोऽस्यग्रेगुवस्तस्य तेऽक्षीयमाणस्य पिन्वमानस्य पिन्वमानं निर्वपामीत्याज्यस्थाल्याँ पवित्रवति निर्वपति २५ परि वाजपतिरिति हवीँ षि त्रिः पर्यग्निं करोति २६ देवस्त्वा सविता श्रपयत्वित्युल्मुकेनाभितापयति पि-ष्टलेपं च २७ अग्निष्टे तन्वं मा विनैदिति दर्भैस्त्वचं ग्राहयति २८ न ज्वालानपोहति २९ अग्ने ब्रह्म गृह्णीष्वेति वेदेन साङ्गारं भस्मनाभ्यूहति ३० अविदहन्तः श्रपयतेति प्रेष्यति ३१ वाचँ विसृजते यजमानश्च ३२ 1.2.३

पश्चादाहवनीयस्य यजमानमात्रीँ वेदिं मनसा परिमिमीते यथा हवीँ षि संभवेयुस्तथा तिरश्च्यणीयसीं पुरस्तात् १ पूर्वार्धे वेद्या वितृतीयमात्रे प्रागु-दीचीः स्फ्येन तिस्रो लेखा लिखति २ एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहेत्येतैरसँ स्यन्दयंल्लेखासु पिष्टलेपं निनयति ३ अयँ वेदः पृथिवीमन्व-विन्दद्गुहाहितां निहितां गह्वरेषु । स मह्यं लोकँ यजमानाय विन्दत्वछिद्र ँ! यज्ञं भूरिरेताः कृणोतु ॥ इति वेदमादत्ते ४ वेदेन वेदिँ विविदुः पृथिवीँ सा पप्रथे पृथिवी पार्थिवाय । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञस्तायते विश्वदानीम् ॥ इति वेदेन वेदिं प्राचीं त्रिः समुन्मार्ष्टि ५ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते ६ इन्द्र स्य बाहुरसीत्योषध्यानुमार्ष्टि । नाग्रं प्रत्यभिमृशति ७ उत्तरतो लेखानामाग्नीध्रः प्रक्रममात्र उत्करे पाणिकोष्ठं कृत्वोपविशति ८ पृथिव्या वर्मासीति लेखान्ते तृणं तिर्यग्निदधाति ९ पृथिवि देवयजनीति स्फ्येन तिर्यक्छिनत्ति १० व्रजं गछ गोस्थानमिति सतृणा-न्पाँ सूनपादन्ते ११ वर्षतु ते पर्जन्य इति वेदिँ यजमानं च प्रेक्षते १२ बधान देव सवितरिति पाणिकोष्ठे निवपति १३ मा वः शिवा ओषधय इति द्वितीयं द्र प्सस्त इति तृतीयँ । समानमन्यत्तूष्णीं चतुर्थम् १४ स्फ्येन वेदिं परिगृह्णाति वसवस्त्वा परिगृह्णन्त्विति दक्षिणतो रुद्रा स्त्वेति पश्चादादित्यास्त्वेत्युत्तरतः १५ अपाररुं पृथिव्या इति खनति द्व्यङ्गलं चतुरङ्गलँ वा १६ उद्धतादाग्नीध्रस्त्रिर्हरति १७ देवस्य सवितुः सवे कर्म कृण्वन्तो मानुषाः । मा हिँ सीस्त्वमोषधीः शिवाः ॥ इति स्फ्येन मूलानि छिनत्ति । सतृणान्पाँ सून्हरति १८
इमां नरः कृणुत वेदिमेतद्देवेभ्यो जुष्टामदित्या उपस्थे ।
इमां देवा अजुषन्त विश्वे रायस्पोषाय यजमानँ विशन्तु ॥
इति करोति मध्ये संनतां प्रागुदक्प्रवणाँ श्लक्ष्णाँ साधुकृतामँ साभ्यामाहवनीयं
परिगृह्णाति श्रोणिभ्यां गार्हपत्यमाहार्यपुरीषां पशुकामस्य १९ स्फ्यं प्रक्षा-लयत्यप्रतिमृशन्नग्रम् २० अवोक्ष्य वेदिं ब्रह्माणमामन्त्र्! योत्तरं परिग्राहं परिगृ-ह्णाति सत्यसदसीति दक्षिणत ऋतसदसीति पश्चाद् घर्मसद सीत्युत्तरतः २१ पुरा क्रूरस्येति स्फ्येन वेदिं प्रतीचीमनुमार्ष्टि वर्त्म कुर्वन् २२ पश्चार्धे वेद्या वितृतीयमात्रे तिर्यञ्चँ स्फ्यँ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुचः संमृड्ढि पत्नीं संनह्याज्येनोदेहीति सँ शास्ति २३ दक्षिणेन प्रोक्षणीर-भ्युदान-यत्यग्रमुपनिनीय स्फ्यमुद्यछति २४ वर्त्मनि सादयति प्रोक्षणीरभिपूरयति २५ द्विषतो वधो ऽसीति पुरस्तात्प्रत्यङ्मुखः स्फ्येनोत्करमभिहन्ति २६ अभ्युक्ष्य प्रत्यासादयति २७ उत्तरत आहवनीयस्येध्माबर्हिरुपसादयेद्दक्षिणमिध्ममुत्तरं बर्हिः २८ स्रुवँ संमार्ष्टि स्रुचः प्राशित्रहरणं च २९ 1.2.४

प्रत्युष्टँ रक्ष इत्याहवनीये पात्राणि निष्टपति १ वेदप्रलवान्प्रतिविभज्याविभज्य वाभ्याहवं तिरश्चीः स्रुचः संमार्ष्ट्यग्रैरग्राणि मूलैर्दण्डान्संमृज्याभ्युक्ष्याग्नौ प्रतपति २ त्रुवोऽस्यनाधृष्टः सपत्नसाह इति स्रुवमादत्त । आयुः प्राणं मा निर्मार्जीरिति संमार्ष्टि यथा जुहूं प्राशित्रहरणं च ३ जुहूरस्यनाधृष्टा सपत्नसाहीति जुहूमादत्ते । चक्षुः श्रोत्रं मा निर्मार्जीरिति प्राचीमन्तरतः प्रतीचीं बाह्यतः संमार्ष्टि ४ उपभृदस्यनाधृष्टा सपत्नसाहीत्युपभृतमादत्ते । वाचं पशून्मा निर्मार्जीरिति प्रतीचीमन्तरतः प्राचीं बाह्यतः ५ ध्रुवास्यनाधृष्टा सपत्नसाहीति ध्रुवामादत्ते ॥ यज्ञं प्रजां मा निर्मार्जीरिति सर्वतः प्राचीम् ६ प्राशित्रह-रणमस्यनाधृष्टँ सपत्नसाहमिति प्राशित्रहरणमादत्ते ॥ रूपाद्वर्णं मा निर्मृक्षँ वाजि त्वा सपत्नसाहँ संमार्ज्मीति संमार्ष्टि ७ दिवि शिल्पमवततं पृथिव्याः ककुभिः श्रितम् । तेन सहस्रकाण्डेन द्विषन्तं तापयामसि । द्विषन्तस्तप्यन्तां बहु ॥ इति संमार्जनान्यवसृज्याभ्यृक्ष्याग्नावध्यस्यति ८ संमृष्टा यथा-स्थानमुत्तानाः स्रुचः सादयति ९ पत्नि पत्नीलोकोपस्थानं कुर्विति प्रेष्यति ॥ पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिँ सीरिति दक्षिणतःपश्चादपरस्य पत्नीलोकमुपस्थापयति १० अग्ने गृहपत उप मा ह्वयस्व देवानां पत्नीरुप मा ह्वयध्वम् । अदितिरिव त्वा सपुत्रोपनिषदे येयमिन्द्रा णीवाविधवा ॥ इत्युपविशति जानुनी प्रभुज्य ११ आशासाना सौमनसं प्रजां पुष्टिमथो भगम् । अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कम् ॥ इत्यन्तरतो वस्त्रस्य योक्त्रेण पत्नीँ संनह्याप उपस्पृश्य वेदोपयामा दब्धेन त्वा चक्षुषावेक्ष इति पत्न्याज्यमवेक्षते १२ तेजोऽसीत्याज्यं गार्हपत्येऽधिश्रयति १३ तेजोऽसि तेजोऽनुप्रेहि वायुष्ट्वा न्तरिक्षात्पातु सूर्यो दिव इत्याहवनीयं प्रति हरति १४ अग्निष्टे तेजो मा विनैदित्याहवनीयेऽधिश्रयति १५ इदँ विष्णुर्विचक्रम इत्येतयोत्तरतः प्रोक्षणीनाँ सादयति वेदं च १६ तेजोऽसीत्याज्यँ यजमानो ऽवेक्षत उत्पूतमनुत्पूतँ वा १७ देवस्त्वा सवितोत्पुनात्वित्येतया पच्छ आज्यमुत्पुनाति ॥ देवो वः सवितेति प्रोक्षणीः १८ धामासीति स्रुवेणाज्यानि गृह्णाति चतुर्जुह्वामष्टौ कृत्व उपभृति कनीयः पञ्चकृत्वो ध्रुवायां भूयिष्ठम् १९ आज्यस्थालीँ स्रुवं वेदं च गार्हपत्यान्ते निदधाति २० दर्भमुष्टिमुपादायार्धँ वेदेर्दक्षिणतः प्रक्षिप्य देवीराप इति प्रोक्षणीरुदीरयति २१ प्रोक्षणीरपादाय वेद्यां पदानि लोभयन्ति २२ उत्क्ररे लोभनानि प्रविध्याप उपस्पृश्य विषायेध्ममपादाय परिधीन्ब्रह्माणमामन्त्र्! य प्रोक्षति कृष्णोऽस्याखरेष्ठ इतीध्मं वेदिरसि बर्हिषे त्वेति वेदिं बर्हिरसि वेद्यै त्वेति बर्हिः २३ प्रोक्ष्य पश्चार्धे वेद्या वितृतीयमात्रे बर्हिः सादयति २४ पुरस्ताद्ग्रन्थिं निदधाति २५ अग्राणि प्रोक्षणीषुपपाययति २६ स्वाहा पितृभ्यो घर्मपावभ्य इति मूलदेशे बर्हिषः प्रदक्षिणं प्रोक्षणीर्निनयति २७ उदुह्य स्रुचमादाय पवित्रे दक्षिणतः परिक्रम्य पूषा ते ग्रन्थिं विष्यत्विति बर्हिषो ग्रन्थिँ विष्यति २८ 1.2.५

विष्णोः स्तुपोऽसीति प्रस्तरमपादत्त १ यजमाने प्राणापानौ दधामीति पवित्रे प्रस्तरेऽविसृजति २ अग्रेणाहवनीयं पर्याहृत्य प्रस्तरं ब्रह्मणे प्रयछति यजमानाय वा ३ पुष्टिरसि पोषाय त्वा रयिमन्तं त्वा पुष्टिमन्तं गुह्णामीति मुखतः प्रस्तरं गुह्णाति ४ नोन्मृज्यान्नावमृज्यान्न विधूनुयाद्यदुपतिष्ठेत्तदुपसंगृह्णीयात् ५ विस्रँ स्य शुल्बं दर्भाणामुपसँ यम्य वेदिं दक्षिणार्धे स्तृणाति ६ उरु प्रथस्वेति वेदिँ स्तृणात्यपरमपरमयुग्धातु बहुलमनारोकम् ७ अपरेण वेदिं परिक्रम्य प्रस्तरं धारयन्परिधीन्परिधाति गन्धर्वोऽसीति मध्यममिन्द्र स्य बाहुरसीति दक्षिणं मित्रावरुणौ त्वेत्युत्तरम् ८ अव्यत्यादधत्संदधात्यभिहिततमं दक्षिणं परिधिसंधिं करोति ९ इध्मदार्वादाय नित्यहोतारं त्वेत्याघारसमिधमादधाति वर्षिष्ठे अधि नाक इति द्वितीयाम् १० सूर्यस्त्वा रश्मिभिरित्यादित्यं पुरस्तात्परिदधाति ११ विश्वजनस्य विधृती स्थ इति तृणे तिरश्ची सादयति चतुरङ्गलमात्रमन्तरा १२ वसूनाँ रुद्रा णामिति विधृत्योरुपरि प्रस्तरँ सादयति १३ द्यौरसि जन्मनेति जुहूं प्रस्तरे सादयति १४ न रिक्तमवसृजति । सम मूलैर्दण्डं करोति १५ अन्तरिक्षमसि जन्मनेत्यधस्ताद्विधृत्योरुपभृतं पृथिव्यसि जन्मनेत्युपरिष्टाद्विधृत्योर्ध्रुवामसँ सक्ताः स्रुचोऽनूचीः सादयत्यभिहिततमां जुहूम् १६ इदमहँ सेनाया अभीत्वर्या मुखमपोहामीति वेदेन पुरोडा-शयोर्भस्मापोहति १७ वेदोपयाम आज्यस्थाल्याः स्रुवेण आप्यायतां घृतयो-निरग्निर्हव्या नो मन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये त्वा जुष्टमभिघारयामीत्याग्नेयं पुरोडाशमभिघारयति यथादेवतमुत्तरम् १८ स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामीति पात्र्! यामुपस्तृणाति १९ आर्द्र ः! पृथुस्नुर्भुवनस्य गोपाः शृत उत्स्नातु जनिता मतीनाम् । इत्युदञ्चमुद्वासयति २० वेदेनापभस्मानं करोत्यनभिघ्नन्पाणिना वेदशिरसा च २१ तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमानः । अणुपस्तीर्णे सादयति ॥ यवानां मेध इति यवानाम् २२ इरा भूतिः पृथिव्या रसो मोत्क्रमीदिति प्रथमापहिते कपाले ऽभिघारयति २३ तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मेन्द्रि येण वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरित्यलंकरोति स्वक्तम-निष्काषमपृषन्तमपर्यावर्तयनधस्ताच्चोपानक्ति २४ यस्त आत्मा पशुषु प्रविष्टो दिवो वाभिष्ठामनु यो विचष्टे । आत्मन्वान्सोम घृतवानिहैहि दिवं गछ स्वर्विन्द यजमानाय मह्यम् ॥ इति दोहावलंकरोति २५ अभ्युदाहरति हवीँ षि २६ ऋषभोऽसि शाक्वर इति दक्षिणतो जुह्वाः पूर्णस्रुवँ सादयत्यग्रेण ध्रुवाँ वेदमुत्तरेण ध्रुवामाज्यस्थालीमपरेण स्रुग्दण्डान्पात्रीं दक्षिणस्याँ वे-दिश्रोणौ सायंदोहमुत्तरस्यां प्रातर्दोहम् २७ वेदिँ स्तृणात्यनधिस्तृणन्नन्तान् २८ पश्चाद्धोत्रे त्रिधातूपस्तृणाति दक्षिणातूलान्मध्ये २९ अप उपस्पृश्य ध्रुवा असदन्नि-त्याज्यानि संमृशति संमृशति ३० 1.2.६
इति मानवसूत्रे प्राक्सोमे द्वितीयोऽध्यायः

होतर्यवस्थितेऽग्नये समिध्यमानायानुब्रूहीत्युक्त्वा प्रणवेप्रणवे समिधमादधाति
१ आनुयाजिकीँ शिष्ट्वा नेध्मस्यातिरेचयति २ इध्मसंनहनँ विस्रँ स्यैकग्रन्थिँ संमार्गं करोति ३ ओढासु देवतास्वप उपस्पृश्य वेदेनाग्निं त्रिरुपवाजयत्यग्रँ वेद्याः संमृजन् ४ पूर्णस्रुवं ध्रुवायामवनीय तस्योपहत्य वेदोपयाम उत्तरं परिधिसंधिँ स्पर्शयित्वोत्तरार्धेऽभ्याहितस्य प्राचीनं मनसा प्रजापतये स्वाहेति ज्वलति जुहोति ५ संपातेन ध्रुवामाप्याय्य यथास्थानं स्रुवँ वेदं च निदधाति ६ अग्नीत्परिधीँ श्चाग्निं च त्रिस्त्रिः संमृड्ढीति प्रेष्यति ७ आग्नीध्रः संमार्गं स्फ्यमुपसँ यम्य यथापरिधितमनुलोमं त्रिः संमार्ष्टि ८ आजिं त्वाग्ने सरिष्यन्तँ सनिँ सनिष्यन्तं देवेभ्यो हव्यँ वक्ष्यन्तँ वाजिनं त्वा वाजजित्यायै संमार्ज्म्यग्ने वाजं जयेत्यृते स्फ्यादग्निमुपक्षिपँ स्त्रिः समुन्मार्ष्टि ९ अपहरति १० उत्तानौ पाणी कृत्वा जुहूपभृतोरग्रे सूयमे मेऽद्य स्तमिति जपति ११ जुह्वेह्यग्निष्ट्वा ह्वयति देवान्यक्ष्यावो देवयज्याया इति जुहूमादत्त ॥ उपभृदेहि देवस्त्वा सविता ह्वयति देवान्यक्ष्यावो देवयज्याया इत्युपभृतम् १२ समादाय स्रुचावग्नाविष्णू विजिहाथामिति दक्षिणातिक्रामति १३ आस्पृष्टँ सव्यं पादमवस्थापय-त्यन्तर्वेदि दक्षिणँ ॥ विष्णोः स्थामासीति जपति १४ दक्षिणं परिधिसंधिँ स्पर्शयित्वा दक्षिणार्धेऽभ्याहितस्योर्ध्वो अध्वर इति संततं प्राञ्चं दीर्घ-मृजुमूर्ध्वमविछिन्नमाघारमाघारयति १५ प्रयाजेभ्यः शिष्ट्वा भूयिष्ठमाज्या-हुतीनां जुहोति १६ आघार्यानुप्राणिति १७ पाहि माग्ने दुश्चरितादा मा सुचरिताद्भज । इत्यसँ स्पर्शयन्स्रुचावत्याक्रामति १८ सं ज्योतिषा ज्योतिरिति जुह्वा ध्रुवां त्रिः समनक्ति । जुह्वाप्याययति ध्रुवाम् १९ यथास्थानँ स्रुचौ सादयति २० उन्नीतँ राय इति ध्रुवायाः स्रुवेणोन्नयति ॥ सुवीराय स्वाहेति जुहूमाप्याययति २१ प्राणेन प्राणः संतत इति ध्रुवायाँ स्रुवं निदधाति २२ समिधः शकलमादायावतिष्ठते २३ प्रकृष्य दक्षिणं पादं बर्हिषस्तृणँ संततमुपोद्यम्य ब्रह्मन्प्रवरायाश्रावयिप्यामीत्युक्त्वो श्रावयेत्याश्रावयति २४ स्फ्यसंमार्गपाणिराग्नीध्रः पश्चादुत्करस्योर्ध्वस्तिष्ठन्नस्तु श्रौषडिति प्रत्याश्रावयति २५ प्रत्याश्रुते ऽग्निर्देवो दैव्यो होता देवान्यक्षद्विद्वाँ श्चिकित्वान्मनुष्वद्भरत-वदमुवदमुवदित्यूर्ध्वान्यजमानस्यर्षीन्प्रवृणीत एकं द्वौ त्रीन्पञ्च वा ॥ ब्रह्मण्वदा च वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितार इति जपति । होत्रा वियुक्त-स्तस्योपाँ शु नाम गृहीत्वा मानुष इत्युच्चैः २६ शकलमग्नावध्यस्यति २७ यद्यब्राह्मणो यजेत पुरोहितस्य प्रवरेण प्रवृणीयात् २८ जुहूमुपभृतो ऽग्रेणाव-दध्यादुद्धरेच्च २९ दक्षिणेन दक्षिणातिक्रामति सव्येनोदक् ३० परिधिसंधी अन्ववहारमासीन उत्तरतो जुहोति स्वाहाकारवतीर्वषट्कारवतीर्दक्षिणतः प्रागुदङ्मुख ऊर्ध्वस्तिष्ठन् ३१ आश्राव्य न विचेष्टेदाहोमात् ३२ समं प्रतिवषट्कारँ वषट्कृते वा जुहोति ३३ मन्द्रे ण स्वरेणाज्यभागाभ्यां प्रचरति मध्यमेनानुयाजेभ्य उत्तमेना शँ योः ३४ 1.3.१
 
घृतवती अध्वर्य इत्युच्यमाने स्रुचावादाय दक्षिणातिक्रामति १ अभि-क्राममाश्रावं पञ्च प्रयाजान्यजति ॥ समिधो यजेति प्रथमँ यज यजेत्युत्तरान् २ त्रिभिः प्रचर्यौपभृतस्य जुह्वामानीय समानत्र जुहोति ३ अत्याक्रम्या-भिघारयति ध्रुवां दक्षिणं पुरोडाशं पुनर्ध्रुवामुपाँ शयाजायोत्तरं पुरोडाशँ सायंदोहं प्रातर्दोहमुपभृतमन्ततः ४ स्रुवेणावद्यति चतुः पञ्चकृत्वो जामदग्न्यस्येछन्प-ञ्चावत्तं जामदग्न्यमामन्त्र्! य कुर्वीत ५ आज्यभागौ यजत्याग्नेयमुत्तरार्धे सौम्यं दक्षिणार्धे समावनक्ष्णया ६ ध्रौवस्यावदाय आप्यायतां ध्रुवा घृतेन यज्ञँ यज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधरदितेरुपस्थ उत्सो भव यजमानस्य धेनुः ॥ इत्यवदायावदायाज्यस्थाल्या ध्रुवां प्रत्याप्याययति ७ अग्नयेऽनुब्रूहीत्य-नुवाचयति ८ अनुवाक्यायाः प्रणवेन सँ स्रुत्याश्रावयति ९ प्रत्याश्रुते ऽग्निँ यजेति प्रेष्यति १० एवँ सौम्येन प्रचरति ११ उपस्तीर्याप उपस्पृश्य दक्षिणस्य मध्यान्मा भैर्मा सँ विक्था मा त्वा हिँ सिषं भरतमुद्धरेम वनुषन्त्यवदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिँ सीरित्यभिपरिगृह्णन्सँ हताभ्या-मङ्गुलीभ्यामङ्गुष्ठेन चाङ्गुष्ठपर्वमात्राण्यवदानान्यवद्यति मध्यात्पूर्वार्धाद्द्वितीयं । पश्चार्धात्तृतीयँ यदि पञ्चावदानस्य १२ अवत्तमभिघार्य यदवदानानि ते ऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्मि तत्त आप्यायतां पुनः ॥ इति पुरोडाशं प्रत्यभिधारयति १३ अग्नयेऽनुब्रूहीत्यनुवावयति १४ आश्राव्या-ग्निँ यजेति प्रेष्यति १५ अन्तराज्यभागावाहुतीः प्रागुदीचीरपायातयति १६ ध्रौवस्यावदायोपाँ शुयाजावग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामुपाँ शु देवते निर्दिशति १७ एवमुत्तरस्यावदाय यथादेवतं प्रचरति १८ संनयत उपस्तीर्य यथावदानँ समवद्यति पुरोडाशस्य दोहयोश्चेन्द्रा यानुब्रूहीत्य-नुवाचयति महेन्द्रा येति वा १९ सांनाय्यचरुपशुपुरोडाशानां पार्श्वेन जुहुया-द्द्रवाणां प्रस्रवणेन । व्याख्यातं प्रचरणम् २० ऋषभँ वाजिनँ वयं पूर्णमासँ हवामहे । स नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ॥ पूर्णमासाय सुराधसे स्वाहेति पौर्णमास्याँ स्रुवेण जुहोति । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । मा नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ॥ अमावास्यायै सुराधसे स्वाहेत्यमावास्यायाम् २१ स्विष्टकृते समवद्य-त्युत्तरार्धात्मकृद्द्विमात्रं । द्विर्वा यदि पञ्चावदानस्य २२ अवत्तं द्विरभिघार्य नात ऊर्ध्वँ हवीँ षि प्रत्यभिघारयति २३ अग्नये स्विष्टकृतेऽनुब्रूहीत्यनुवाचयति २४ आश्राव्य अग्निं स्विष्टकृतँ यजेति प्रेष्यति २५ असँ सक्तमुत्तरार्धपूर्वार्धे जुहोति २६ अत्याक्रम्य यथास्थानँ स्रुचौ सादयति २७ 1.3.२

प्राशित्रहरणमुत्तरस्य पश्चात्परिधिसंधेर्व्युह्यौषधीरवोक्षिते सादयति १ तस्मिन्प्राशित्रमवद्यति दक्षिणस्य मध्याद्यवमात्रमंङ्गुष्ठेनोपमध्यमया चादाया-भिघारयति २ निष्टप्येडापात्रीं तस्यामुपस्तीर्येडायै द्विर्द्विरवद्यति स्थवीयो दैवतेभ्यः ३ दक्षिणस्य भक्षानवद्यति ४ दक्षिणस्य दक्षिणार्धादवदाय पूर्वार्धाद्यजमानभागमणुं दीर्घमाज्यलेपे पर्यस्य वेदे निदधाति । मध्यादि-द्वतीयमैडँ संभिन्दन्नवदानानि ५ ध्रौवस्यावदायानुपूर्वमितरेषाम् ६ इडाम-भिघार्य प्रत्यङ्ङासीनो होत्रे प्रयछति ७ अन्तरेण होतारमिडां चाध्वर्युर्दक्षि-णातिक्रामति ८ परित्रगृह्णाति होताननुसृजन्होतुरङ्गुलिपर्वणी अनक्त्यन्तरम-ग्रेऽथ बाह्यं ९ होतुः पाणौ द्विर्लेपेनोपस्तृणाति १० अवदानँ होता रन्धयति । तदन्यच्च लेपादुपस्तीर्य लेपाद्द्विरभिघारयति ११ उपहूयमानाया-मृत्विजोऽन्वारभन्ते यजमानश्च १२ उपहूतां पृथक्पाण्योराग्नीध्रायावद्यति १३ संप्रेष्यति । य उत्तरतस्तान्दक्षिणतः परीतेति ब्रूयाद्ये वा दक्षिणतस्तानुत्तरतः परीतेति १४ उपहूतां प्राश्नन्त्यृत्विजो यजमानश्च १५ होता प्रथमो भक्षयते पृथिव्यास्त्वा दात्रा प्राश्नाम्यन्तरिक्षस्य त्वा दात्रा प्राश्नामि दिवस्त्वा दात्रा प्राश्नामि दिशां त्वा दात्रा प्राश्नामीति प्राश्नात्याग्नीध्रः १६ शाखापवित्रँ विस्रँ स्य होताग्निहोत्रहवण्यामवधायान्तर्वेदि निदधाति १७ तत्रापोहिष्ठीयं जपन्तो मार्जयन्ते १८ ब्रह्मभागँ स्थवीयाँ सँ यजमानभागादवदायाज्यलेपे पर्यस्य वेदे निदधाति १९ दक्षिणं चतुरन्तं कृत्वा बर्हिषि सादयति २० अभिमृष्टं पात्र्! यां निदधाति २१ प्राशित्रहरणमग्रेणाहवनीयं पर्याहृत्य ब्रह्मणे प्रयछति २२ वेदेन भागौ पर्याहृत्य ब्रह्मणे प्रयछति यजमानाय च २३ प्रतिपर्याहृत्य यथास्थानँ वेदं निदधाति २४ दक्षिणारनावोदनँ शृतं महान्त-मभिघार्यापरेण स्रुग्दण्डानुदञ्चमुद्वासयति । दोहौ पात्रीं च २५ 1.3.३

आनुयाजिकीँ समिधमादाय ब्रह्मन्प्रस्थास्यामः । समिधमाधाय अग्नीत्परि-धीँ श्चाग्निं च सकृत्सकृत्संमृड्ढीति प्रेष्यति १ आग्नीध्रः संमार्गँ स्फ्यमुपसंयम्य यथापरिधितमनुलोमँ सकृत्संमार्ष्ट्याजिं त्वाग्ने ससृवाँ सँ सनिँ ससनिवाँ सं देवेभ्यो हव्यमोहिवाँ सं वाजिनं त्वा वाजजितँ संमार्ज्म्यग्ने वाजमजैरित्यग्निम् २ यो देवानामसि श्रेष्ठ उग्रस्तन्तिचरो वृषा । मृड त्वमस्मभ्यँ रुद्रै तदस्तु हुतं तव । स्वाहा ॥ इति संमार्गँ विस्रँ स्याभ्युक्ष्याग्नावध्यस्यति ३ औपभृतं जुह्वामानीयाश्रावं त्रीतनुयजान्यजति ॥ देवान्यजेति प्रथमँ यज यजेत्युत्तरौ समिधः प्रतीचः ४ पश्चार्धादुत्तमेन प्राञ्चावनुसंभिनत्ति ५ अत्याक्रम्य यथा-स्थानँ स्रुचौ सादयति ६ यजमानो वाजस्य मा प्रसवेनेति दक्षिणेनोत्तानेन पाणिना जुहूँ सप्रस्तरामुद्गृह्णात्यथा सपत्नानिन्द्रो म इति नीचा सव्येनोपभृतं निगृह्णात्युद्ग्राभश्च निग्राभश्चेति व्युद्गृह्णाति ७ अथा सपत्नानिन्द्रा ग्नी म इति व्युदूहति प्राचीं जुहूं प्रस्तरात्प्रतीचीमुपभृतं । बहिर्वेदि निरस्यति ८ अभ्युक्ष्य प्रत्यासादयति न जुहुं प्रस्तरे ९ जुह्वानक्ति परिधीन्वसुरसीति मध्यममुपाव-सुरसीति दक्षिणँ विश्वावसुरसीत्युत्तरम् १० मध्यमे स्रुचो ऽग्रँ संधाय स्रुग्दण्डे प्रस्तरस्याग्राण्युपसँ यम्याश्रावयति ११ प्रत्याश्रुत इषिता दैव्याहोतारो भद्र वा-च्याग्र प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति प्रेष्यति १२ प्रस्तरमपादत्ते १३ यजमाने प्राणापानौ दधामीति बर्हिषि विधृती प्रत्यवसृजत्या युषे त्वेति तृणँ सँ सृजति १४ अप्तुभी रिहाणा व्यन्तु वय इति स्रुक्षु प्रस्तरमनक्त्यग्राणि जुह्वां मध्यान्युपभृति मूलानि ध्रुवयाम् १५ तूष्णीं जुह्वामग्राण्यक्त्वा वशा पृश्निर्भूत्वेत्यनतिहरन्प्रस्तरस्याग्राण्यादीपयति १६ आशास्तेऽयँ यजमान इत्युच्यमाने सह शाखया प्रस्तरमनुप्रहरति १७ अग्नीद्गमयेति प्रेष्यति १८ प्रस्तरमाग्नीध्रस्त्रिः पाणिना गमयति १९ अनुप्रहर सँ वदस्वेति चाह २० ततो नो वृष्ट्यावतेति तृणमग्नावध्यस्यति २१ प्रतिष्ठासीति पृथिवीमालभते २२ पुनर्यमश्चक्षुरदात्पुनरग्निः पुनर्भगः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्णोः ॥ इति चक्षुषी अभिमृशति २३ अप उपस्पृश्य मध्यमं परिधिमन्वारभ्या गानग्नीदित्याहागन्नित्याग्नीध्रः ॥ श्रावयेत्यध्वर्युः ॥ श्रौषडित्याग्नीध्रः २४ स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शँ योर्बृहीति प्रेष्यति २५ ॥ तञ्शँ योरावृणीमह इत्युच्यमाने मध्यम दक्षिणं चादाय । यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयमानः । तं त एतमनु जोषं भरामि नेदेष युष्मदपचेतयातै ॥ यज्ञस्य पाथ उपसमितमित्यधस्तात्प्रस्तरस्याक्षणयोपकर्षति २६ उपभृतो ऽग्रं जुह्वामाधाय सँ स्रावभागाः स्थेति परिधीनभिजुहोति २७ घृताच्यौ स्थो यजमानस्य धुर्यौ पातमिति वेद्यँ सयोः स्रुचौ विमुञ्चति । कस्तम्बदेशे वा यतो युञ्जानस्ततो विमुञ्चामीति विमुञ्चति २८ न विमुक्ते बर्हिषि प्रत्यासादयति २९ स्रुवं जुहूं चादायाध्वर्युः प्रत्युपक्रामति बर्हिषस्तृणँ वेदं च होता । आज्यस्थालीमाग्नीध्रः पश्चाद्गार्हपत्यस्य प्राक्तूले तृणे सादयति ३० अन्तरेण होतारमग्निं चाध्वर्युः प्रत्युपक्रामति ३१ मध्ये होतासीनो ध्वानेन पत्नीः सँ याजयति ३२ 1.3.४

वेदोपयामोऽवद्यन्सोमायानुब्रूहीत्यनुवाचयति १ उत्तरार्धे सोमँ यजति दक्षिणार्धे त्वष्टारम् २ परिश्रित्याहवनीयतो देवानां पत्नीर्यजति ३ पुरास्ताद्देवपत्नीनाँ सिनीवालीं पशुकामस्य यजेदुपरिष्टाद्रा काँ वीरकामस्य कुहूं प्रतिष्ठाकामस्य ४ सं पत्नी पत्या सुकृतेषु गछतामिति पत्न्यन्वारम्भँ स्रुवेण जुहोति ५ परिश्रयणमुपोद्धृत्याग्निं गृहपतिँ यजति स्विष्टकृत्स्थाने ६ दशकृत्वोऽवदाय होताननुसृजन्होतुरङ्गुलिपर्वणी अनक्ति बाह्यमग्रेऽथान्तरम् ७ होतुः पाणौ द्विर्लेपेनोपस्तृणाति ८ अवदानँ होता रन्धयति । तदन्यच्च लेपादुपस्तीर्य लेपाद्द्विरभिघारयति ९ उपहूयमानायां पत्न्यन्वारभत आग्नीध्रश्च १० उपहूतां प्राश्नीतो होताग्नीध्रश्च ११ दक्षिणाग्नाविध्मपरिवासनान्युपस-माधाय चतुर्गृहीत आज्ये फलीकरणान्योप्य या सरस्वती वेशयमनीति जुहोति १२ तस्यां पुनर्गृहीत्वा पिष्टलेपम् द्विरवत्तमभिघार्य उलूखले मुसले यत्कपाल उपलायां दृषदि धारयिष्यति । अवप्रुषो विप्रुषः सँ सृजामि विश्वे देवा हविरिदं जुषन्तां स्वाहा इति १३ वेदेन निर्मृज्याज्यस्यावदायैन्द्रो पानस्यकेहमनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति ग्रामकामस्य जुहोति १४ पत्न्यै वेदं प्रयछति ॥ वेदोऽसि वेदो मा आभरेति जपति १५ तृप्ताहं तृप्तस्त्वमिति प्रतिगृह्णात्यु पस्थे पुत्रकामा निदधीत १६ इमँ विष्यामि वरुणस्य पाशँ यज्जग्रन्थ सविता सत्यधमा धातुश्च योनौ मुकृतस्य लोकेऽरिष्टां मा सह पत्या दधातु ॥ इति योक्त्रपाशँ विषाय सयोक्त्रमञ्जलिं कुरुते १७ समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गछे समात्मा तन्वा मम । इत्युदकाञ्जलिं निनीय मुखँ विमृष्टे १८ होता वेदँ स्तृणाति गार्हपत्यादधि संततमाहवनीयात् १९ अयाश्चाग्नेऽसीति ध्रौवस्य सकृदवत्तं जुहोति २० सकृद्ध्रुवामाप्याय्य बर्हिषो दर्भमुष्टिमपादायान्तर्वेद्यूर्ध्वस्तिष्ठन्देवा गातुविद इति ध्रुवया संततँ समिष्ट-यजुर्जुहोत्या मन्त्रस्य समापनात्प्राक्स्वाहाकाराद्दर्भमुष्टिमनुप्रहरति २१ यानि घर्मे कपालानीत्येतया कपालानि विमुञ्चति २२ संख्यायोदीचीनान्युद्वासयति ये घर्म इति द्वे यद्घर्म २३ को वो विमुञ्चतीति प्रणीता मनसा विमुच्याग्रेणाहवनीयं पर्याहृत्य पोषाय त्वेत्यन्तर्वेदि निदधाति २४ दिवि शिल्पमवततमित्येतया बर्हिरनुप्रहरति २५ स्तृणीत बर्हिः परिधत्त वेदिं जामिं मा हिँ सीरनु या शयाना । दर्भैः स्तृणीत हरितैः सुपर्णैर्निष्का ह्येते यजमानस्य ब्रध्नम् ॥ इति होतृषदनैर्वेदिँ संछादयति २६ ब्राह्मणाँ स्तर्पयेति प्रेष्यति २७ पौर्णमासीँ सँ स्थाप्येन्द्रा य वैमृधायैकादशकपालं निर्वपेद्भ्रातृव्यवान्तत्र यथाकामं दद्यात् २८ प्रवृत्तौ विकल्पो नोपक्रम्य विरमेत् २९ अदित्य घृते चरुरमावास्यामिष्टवा पशुकामः पशुकामः ३० 1.3.५
इति मानवसूत्रे प्राक्सोमे तृतीयोऽध्यायः

पूर्णे चन्द्र मस्युपवसेत्पौर्णमासीमदर्शनेऽमावास्याम् । पूर्वे वा १ केशश्मश्रु यजमानो वापयते दक्षिणोपक्रमान्केशान् २ सव्योपक्रमान्नखानध्यात्मं कनिष्ठिकातः कारयते । न कक्षौ ३ पत्नी नखाँ श्च कारयीत ४ पयस्वती-रोषधयः पयस्वद्वीरुधां पयः अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजस्व ॥ इति पाणी प्रक्षाल्योपवत्स्वशनमश्नीतोऽन्यन्माषेभ्यो माँ साच्च सर्पिष्मत् ५ पौर्णमास्यां भुक्त्वामावास्यायां न सुहितौ स्याताम् ६ ममाग्ने वर्च इत्याहवनीये समिधमादधाति पुरस्तात्प्रत्यङ्मुख ऊर्ध्वस्तिष्ठँ स्तू ष्णीमपरयोः ७ हस्ता अवनिज्य दक्षिणतो व्रतमुपैति ८ अग्ने व्रतपते व्रतमालप्स्य इत्याहवनी-यमुपतिष्ठते ॥ सम्राडसि व्रतपा असि व्रतपतिरसीत्यादित्यम् । यद्यस्तमितः स्यादाहवनीयम् ९ वासे प्राश्नीयातामारण्यस्य । यस्य च श्वो यक्ष्यमाणः स्यान्न तस्य सायमश्नीयात् १० व्रतचार्याहवनीयागारेऽधः शयीत गार्हपत्या-गारे पत्नी ११ इयँ वः पात्रमनया वो गृह्णामीति प्रणीतासु गृह्यमाणास्विमां मनसा ध्यायेत् १२ अग्निँ होतारमुप तँ हुव इति निर्वप्स्यमाने स्रुचँ शूर्पं चाभिमृशेत्क्रियमाणे क्रियमाणे १३ यज्ञस्य त्वा प्रमयाभिमयेति वेद्यां परिगृह्यमाणायां जपति १४ पञ्चानां त्वा वातानां धर्त्राय गृह्णामीत्याज्येषु गृह्यमाणेष्वान्तादनुवाकस्य १५ युनज्मि त्वा ब्रह्मणा दैव्येनेति परिधिषु परिधीयमानेषु १६ चतुर्होत्रा विहव्येन च हवीँ ष्यासन्नान्यभिमृशेत् १७ अग्रेण स्रुचोऽन्तर्वेदि दक्षिणं जान्त्राच्याध्यञ्जलौ वेदमादाय वेदोऽसि वेदो मा आभरेति जपति १८ तृप्तो ऽहं तृप्तस्त्वमिति प्रतिगृह्णाति १९ दशहोतारं जपेत्पुरस्तात्सामिधेनीनाम् २० समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । इति समिद्धे २१ मनोऽसि प्राजापत्यं मनसा मा भूतेनाविशेति स्रुवेणाघार्यमाणे २२ वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रि येणाविशेति स्रौचे २३ देवाः पितर इति प्रवरे प्रवर्यमाणं प्रागितिकरणात् २४ चतुर्होतारं जपेत्पुरस्तात्प्रयाजानाम् २५ आश्राविते मह्यं देवानिति ब्रूयात्प्रत्याश्रुते मह्यं देवँ यजेत्युक्ते यथाभागं देवताः प्रति मातिष्ठिपन्निति । वषट्कृते स्वर्गे लोक इति २६ प्रयाजेषु वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु वसन्तस्याहं देवयज्यया तेजस्वान्पयस्वान्भूयासं ॥ ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्मस्याहं देवयज्ययौजस्वान्वीर्यवान्भूयासँ ॥ वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु वर्षाणामहं देवयज्यया पुष्टिमान्पशुमान्भूयासँ ॥ शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु शरदोऽहं देवयज्ययान्नवान्वर्चस्वान्भूयासँ ॥ हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीताँ हेमन्तशिशिरयोरहं देवयज्यया सहस्वाँ स्तपस्वान्भूयासमित्येकैकेन पर्यायेण पृथक्पृथक्प्रयाजा-ननुमन्त्रयते २७ प्रयाजानुयाजविवृद्धौ सर्वानभ्यस्येदपि वोपोत्तममुत्तममन्ततः २८ 1.4.१

अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासमित्या-ज्यभागमनुमन्त्रयते ॥ सोमेन यज्ञश्चक्षुष्मान्सोमस्याहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासमिति द्वितीयम् १ पञ्चहोतारं जपेत्पुरस्ताद्घविषाम् २ अग्निरन्नादोऽग्नेरहं देवयज्ययान्नादो भूयासमिति हविराहुतिम् ३ दब्धिर्ना-मास्यदब्धोऽहं भ्रातृव्यं दभेयमित्युपाँ शुयाजौ ४ अग्नीषोमौ वृत्रहणावग्नी-षोमयोरहं देवयज्यया वृत्रहा भूयासमित्यग्नीषोमीयम् ५ इन्द्रा ग्न्योरहं देवयज्ययेन्द्रि यवान्वीर्यवान्भूयासमिन्द्र स्याहं देवयज्ययेन्द्रि यवान्भूयासं ॥ महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयमिन्द्र स्य वैमृधस्याहं देवयज्ययासपत्नो भूयासँ ॥ सवितुरहं देवयज्यया सवितृप्रसूतो भूयासँ ॥ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं ॥ पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमग्नीन्द्र योरहं देवयज्यया वीर्यवानिन्द्रि यवान्भूयासँ ॥ विश्वेषां देवानामहं देवयज्यया प्रजातिं भूमानं गमेयं ॥ द्यावापृथिव्योरहं देवयज्यया प्रजनिषीय प्रजया पशुभिर्वनस्पतेरहं देवयज्ययास्य यज्ञस्यागुर उदृचमशीयास्य यज्ञस्यागुर उदृचमशीयेत्यनाम्नातेषु ६ अग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमित्यग्निँ स्विष्टकृतम् ७ अग्निर्मा दुरिष्टात्पातु सविताघशँ साद्यो नो अन्ति शपति तमेतेन जेषमिति प्राशित्रमवदीयमानमनुमन्त्रयते ८ इडायास्तूष्णीमुपहवे वसीयस्येहि श्रेयस्येहीति जपति ९ चिदसि मनासि धीरसीत्युच्चैर् घृतेन मा समुक्षतेत्य-न्तमस्मास्विन्द्र इन्द्रि यं दधात्विति च १० ब्रध्न पाहीति चतुरन्तमभिमृशति ११ प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान्प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाह्यूर्गस्यूर्जं मयि धेह्यक्षितोऽस्यक्षित्यै मा मे क्षेष्ठा अमुत्रामुष्मिंल्लोक इह च प्रजापतिरहं त्वया साक्षादृध्यासमित्यन्वा-हार्यमासन्नमनुमन्त्रयते । तदृत्विग्भ्यो दक्षिणां दद्यात् १२ सं मे भद्रा ः! संनतयः संनमन्तामितीध्मसंनहने हुते १३ सप्तहोतारं जपेत्पुरस्तादनुयाजानाम् १४ बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशँ सस्याहं देवयज्ययेन्द्रि य-वान्भूयासमग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमित्युत्तमम् १५ अग्नेरुज्जितिमनूज्जेषँ सोमस्योज्जितिमनूज्जेषमित्याज्य-भागप्रभृत्या स्विष्टकृतो ऽनुमन्त्रयते ऽन्यदुपाँ शुयाजौ सूक्तवाके १६ सा मे सत्याशीर्देवान्गम्यादिति प्रस्तरे प्रह्रियमाणे १७ तत्र यमिछेत्तँ वरँ वृणीते १८ विष्णुः शँ युर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति शँ योर्वाके १९ वि ते मुञ्चामि रशनाँ वि रश्मीनिति परिधिषु प्रह्रियमाणेषु २० इष्टो यज्ञो भृगुभिरिति सँ स्रावभागेषु २१ अदो मागछत्वदो मागम्यादित्यन्ततो वरान्वृणीते २२ 1.4.२
 
सोमस्याहं देवयज्यया विश्वँ रेतो धेषीय त्वष्टुरहं देवयज्यया सर्वाणि रूपाणि पशूनां पुषेयं देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया पशुभी राकाया अहं देवयज्यया वीरान्विन्देयँ सिनीवाल्या अहं देवयज्यया पशून्विन्देयं जुह्वा अहं देवयज्यया प्रतिष्ठां गमेयमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन गृहैः प्रतिष्ठां गमेयमित्यग्निं गृहपतिम् १ इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्तु नो वैश्वदेवी ॥ इतीडाम् २ या सरस्वती वेशभगीनेति मुखँ विमृष्टे ३ निर्द्विषन्तं निररातिं दहेति वेदँ स्तीर्यमाणमनुमन्त्रयते ४ सँ यज्ञपतिराशिषेति यजमानो यजमानभागं प्राश्नाति ५ यदि प्रवसेत्समिष्टयजुषा सह जुहुयात् ६ पश्चाद्वेदेरुपविश्य प्राङ्मुखः सदसि सन्मे भूया इति प्रणीतास्वछिन्नमासि-च्यमानमनुमन्त्रयते ७ प्राच्या दिशा देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशँ यथाम्नातम् ८ समुद्र ँ! वः प्रहिणोमि स्वाँ योनिमभिगछत । अरिष्टा अस्माकँ वीरा मा परासेचि मत्पयः । इति निनीता अनुमन्त्रयते ९ यदप्सु ते सरस्वति गोष्वश्वेषु यद्वसु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति वर्चसा ॥ इति मुखँ विमृष्टे १० दक्षिणाया वेदेः प्राचीनं दक्षिणेन पादेन विष्णुक्रमान्क्रामति ॥ विष्णुः पृथिव्याँ व्यक्रँ स्तेति प्रथमँ विष्णुरन्तरिक्षे व्यक्रँ स्तेति द्वितीयँ विष्णुर्दिवि व्यक्रँ स्तेति तृतीयमुत्तरमुत्तरं भूयाँ सम् ११ इदमहममुष्य प्राणं निवेष्टयामीति पार्ष्ण्या प्रदक्षिणमावेष्टयति १२ यं द्विष्यात्तस्य नाम गृह्णी-यात्तूष्णीमनभिचरन् १३ सव्यमन्वावृत्य तेजोऽसीत्याहवनीयमुपतिष्ठतेऽग्ने गृहपत इति गार्हपत्यम् १४ असा अनु मा तन्विति पुत्रस्य नाम गृह्णात्यमू अनु मा तनुतमिति यदि द्वौ ॥ अमी अनु मा तनुतेति यदि बहवः १५ अती-मोक्षैरग्नीनुपतिष्ठते ॥ ये देवाः यज्ञहनः पृथिव्यामध्यासत इति गार्हपत्यँ ये देवा यज्ञहनो अन्तरिक्षे अध्यासत इति दक्षिणाग्निँ ये देवा यज्ञहनो दिव्यध्यासत इत्याहवनीयम् १६ अग्ने व्रतपते व्रतमचारिषं तत्ते प्रावोचं तदशकं तेनाशकं तेनारात्सं तन्मे ऽजगुप इति समिधोऽग्निष्वादधद्व्रतँ विमुञ्चतिं १७ यज्ञो बभूव स उ वाबभूव स प्रजज्ञे स उ वावृधे पुनः स देवानामधिपतिर्बभूव सो अस्मानधिपतीन्करोतु वयँ स्याम पतयो रयीणाम् ॥ इति पुनरालम्भं जपति १८ गोमं अग्नेऽविमं अश्वी यज्ञ इति प्राङुत्क्रम्य जपति १९ शँ य्वन्ते प्राश्नात्यूर्ध्वं वा समिष्टयजुषो यजमानो ब्राह्मणः सांनाय्यस्य साँ नाय्यस्य २० 1.4.३
इति मानवसूत्रे प्राक्सोमे चतुर्थोऽध्यायः

अग्नीनादधीत वसन्ते ब्राह्मणो ग्रीष्मे राजन्यः शरदि वैश्यः । शिशिरँ सर्वेषाम् १ सोमेन यक्ष्यमाणस्यर्तावनियमो नक्षत्रे च २ फाल्गुन्यां पौर्णमास्यां पुरस्तादेकाहे द्व्यहे वादधीत ३ जातपुत्रो ब्राह्मणः कृत्तिकास्वादधीत ४ रोहिणी फल्गुन्यश्चित्रेत्याम्नातानि ५ मृगशिरस्यादधीत ६ पुनर्वस्वोः पश्चा पापीयान्विशाखयोः प्रजातिकामो । ऽनुराधास्वृद्धिकामः । प्रोष्ठपदासु प्रतिष्ठाकामः ७ पौर्णेमास्याममावास्यायाँ वादधीत ८ यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सह ॥ इति शम्यारोहस्याश्वत्थस्यारणी आहरति ९ आयुर्मयि धेह्यायुर्यजमानायेति जपति १० परिवापणँ यथा दर्शपौर्णमासयोः ११ आप्लुत्याहते क्षौमे परिधा-योपवत्स्वशनमश्नीतः १२ प्राचीनप्रवण उदग्वँ शशालायां प्राचीनं मध्यमा-द्वंशादपराह्णे लक्षणं करोति १३ उद्धत्यावोक्ष्य तस्मिन्नौपासनीयं ब्राह्मौदनि-कमादधाति शालाग्निं निर्मन्थ्यँ वा १४ प्रागभिहवादृत्विजो वृणीते १५ प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवानाँ यजे हेड्यानि । स्वाहा ॥ इत्यभिजुहोति १६ चतुःशरावँ रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो निरुप्य माँ सतो ऽवहन्ति १७ निशायां परीन्वीत १८ ब्रह्मौदनं जीवतण्डुलँ श्रपयति १९ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्योत्तरत उद्वासयति २० पात्र्! यामन्यत्र वोद्धृत्य व्युदुह्य प्रभूतँ सर्पिरासिच्याभितो ब्रह्मौदनमृत्विज आर्षेया वृताः पर्युपविशन्ति दक्षिणतो ब्रह्मा पश्चाद्धोतोत्तरत उद्गाता पुरस्तादध्वर्युः २१ पिण्डानादाय सर्पिषि पर्यस्यावसृप्य प्राश्नन्ति २२ तेभ्यो धेनुं ददाति २३ चैत्यस्याश्वत्थस्या-द्रा र्!स्तिस्रः समिधः स्तिभिगवतीः सहपलाशाः प्रादेशमात्रीः सर्पिष्मत्योदने पर्यस्य प्र वो वाजा अभिद्यव इत्येताभिस्तिसृभिः स्वाहाकारान्ताभिरादधाति गायत्रीभिर्ब्राह्मणस्या बोध्यग्निरिति त्रिष्टुब्भी राजन्यस्य जनस्य गोपा इति जगतीभिर्वैश्यस्य २४ अजुह्वत्सँ वत्सरमजस्रमग्निमिन्धीत द्वादशरात्रं त्रिरात्र-मेकरात्रँ वा २५ नास्याग्निं गृहाद्धरेयुर्नान्यत आहरेयुः २६ न प्रयायात् २७ नानृतँ वदेत् २८ न माँ समश्नीयात् २९ न स्त्रियमुपेयात् ३० श्वोऽग्नीना-धास्यमान उपवसेत्पूर्वां पौर्णमासीमुत्तराममावास्यां । नक्षत्रे च ३१ व्रतचारिण ऋत्विजः सह सँ वसन्ति ३२ प्रजा अग्ने सँ वासयेत्युत्तरपूर्वस्यां दिशि वासे कल्माषमजं वध्नाति ३३ 1.5.१

शल्कैरग्निमिन्धान उभौ लोकौ सनोम्यहम् उभयोर्लोकयोरृध्नोमि मृत्युं तराम्यहम् ॥ इति शल्कैरग्निमिन्धते १ यजमानायारणी प्रयछति २ मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वती जन्यं जातवेदसमध्वराणां जनयतं पुरोगाम् ॥ इति प्रतिगृह्णाति ३ ऋत्वियवती स्थोऽग्निरेतसौ रेतो धत्तं पुष्ट्यै प्रजननं ॥ तत्सत्यँ यद्वीरं विभृतो वीरं जनयिष्यतस्ते मत्प्रातः प्रजनयिष्येते ते मा प्रजाते प्रजनयिष्यतः प्रजया पशुभिरिदमहमनृतात्सत्यमुपैमि मानुषाद्दैवं दैवीँ वाचँ यछामीत्युक्त्वा वाचँ यछति ४ दक्षिणाग्नेररणी पत्नी पाणौ कुरुते ५ वाग्यतावरणिपाणी जागृतः ६ उपव्युषं ब्राह्मौदनिके अरणी निष्टपति ७ अयं ते योनिरृत्विय इत्यरण्योः समारोपयति ८ अनुगमय्योदुह्य भस्म गार्हपत्याय लक्षणं करोत्युद्धत्यावोक्ष्य दक्षिणतःपुरस्ताद्दक्षिणाग्नेर्विसृतीयमात्रे गार्हपत्यलक्षणस्य नेदीयसि समं प्रति पुरस्तादाहवनीयाय ९ लक्षणानुपूर्वान्संभारान्निवपति १० उत्समुद्रा न्मधुमाँ ऊर्मिरागात्साम्राज्याय प्रतरं दधानः । अमी ये मघवानो वयं चेषमूर्जं मधुमत्संभरेम ॥ इत्यपोऽनुपदासुका उपसृजति ११ इयत्यग्र आसीत् । अतो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता महित्वा ॥ इति वराहविहतं च न्युप्य तूष्णीँ वल्मीकवपां निवपति १२ यददो दिवो यदिदं पृथिव्याः समानँ योनिमभिसंबभूव । तस्य पृष्ठे सीदतु जातवेदाः शिवः प्रजाभ्य इह रयिर्नो अस्तु ॥ इत्यूषान्निवपँ श्चन्द्र मसि कृष्णं तदिहेरयेतीमां मनसा ध्यायेत् १३ चन्द्र मग्निं चन्द्र रथँ हरिवृतं वैश्वानरमप्सुषदँ स्वर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥ इति सिकता विपेशला निवपति १४ अदृँ हथाः शर्कराभिस्त्रिभृष्टिभिरजयो लोकान्प्रदिशश्चतस्रः इति बभ्रूः शर्करा निवपति १५ यं द्विष्यात्तं मनसा ध्यायेत् १६ उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतः सधस्तात् । आशुं त्वाजौ दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् ॥ इत्याखुकिरिं निवपति १७ तूष्णीं पुष्करपलाशमौदुम्बरँ विकङ्कतँ शमीमश्व-त्थं पलाशमशनिहतं च सप्तमम् १८ सँ वः सृजामि हृदयानि वः सँ सृष्टं मनो अस्तु वः । सँ सृष्टः प्राणो अस्तु वः सँ सृष्टास्तन्वः सन्तु वः ॥ इति संभारान्सँ सृजति १९ आयं गौःपृश्निरक्रमीदिति गार्हपत्यलक्षणे संभारा-नभिमृशत्यन्तश्चरतीति दक्षिणाग्नेस्त्रिँ शद्धामेत्याहवनीयस्य २० आजानेयमश्वं पुरस्तात्प्रत्यङ्मुखमवस्थापयति २१ 1.5.२

गार्हपत्यलक्षणस्य पश्चान्मुञ्जावलोपानन्यद्वा क्षिप्राग्निं निधाय वृषणौ स्थ इति तत्र प्राञ्चावप्रछिन्नप्रान्तौ दर्भावुर्वश्यसीति तयोरुदक्तूलामधरारणिं पश्चात्प्रजननां मूलत उत्तरारणिं दशहोत्रावधाय चतुर्होतॄन्यजमानँ वाचयति १ अग्निं नरो दीधितिभिररण्योरित्येतस्याँ साम गायेति प्रेष्यति २ समवहितयोरितो जज्ञ इत्यधिमन्थति ३ त्वेषस्ते धूम ऋण्वतीति धूमे जाते ४ अदर्शि गातुवित्तम इति जाते ५ प्रजापतेष्ट्वा प्राणेनाभिप्राणिमि पूष्णः पोषाय मह्यं दीर्घायुत्वाय शतशारदायेति जातमभिप्राणिति ६ यो नो अग्निः पितर इति हृदयदेशमारभ्य जपति यजमानश्चोपोद्यम्य त्रिः पूर्णमुखेनोपधमति ७ यत्पृथिव्या अनामृतँ संबभूव त्वे सचा । तदग्निरग्नये ददत्तस्मिन्नाधीयतामयम् ॥ इति दक्षिणत आसीनो ब्रह्मा सौवर्णँ शकलमाधास्यमाने संभारेषूपास्येत् ८ प्रयछेद्यजमानो द्वेष्याय रजतमविद्यमानेऽपविध्येत् ९ यदन्तरिक्षस्येति दक्षिणाग्नेय द्दिव इत्याहवनीयस्य १० दोह्या च ते दुग्धभृच्चेति जपति ११ घर्मः शिर इति यजमानँ वाचयति १२ मयि गृह्णामीति हृदयँ संकल्पयतो ऽध्वर्युर्यजमानश्च १३ भूर्भुवोऽङ्गिरसां त्वा देवानां व्रतेनादध इत्याङ्गिरसस्यादध्या-दग्नेष्ट्वेत्यन्येषामिन्द्र स्य त्वेति राजन्यस्य मनोष्ट्वेति वैश्यस्या छदि त्वेति सर्वत्रानुषजति १४ उपस्थकृतो भूरिति ज्वलन्तमादधाति १५ वारवन्तीयेन परिगीतमनुसृजति १६ अग्न आयूँ षि पवसे ऽग्निरृषिरग्ने पवस्वेत्येता-भिराश्वत्थीस्तिस्रः समिध आदधाति शमीमयीस्तिस्र एकामौदुम्बरीम् १७ अक्तानामग्नये स्वाहेत्येकैकामादधाति १८ गार्हपत्येऽग्निप्रणयनान्याधाय १९ 1.5.३

या वाजिन्नग्नेरित्यश्वमभिमन्त्रयते १ यदक्रन्द इत्यश्वस्य दक्षिणे कर्णे यजमानो जपति २ संभारशेषमुपयमनीः कृत्वौजसे बलाय त्वेत्यग्निमुद्यछति ३ आग्नीध्राय प्रदायोदङ्मुखो दक्षिणाग्निं मन्थति । भ्रष्ट्राद्गार्हपत्याद्वा प्रणयेत् ४ भुव इत्यूर्ध्वज्ञुरादधाति ५ वामदेव्येन परिगीतमनुसृजति ६ अग्निप्रण-यनान्यादाय प्राचीमनु प्रदिशं प्रेहि विद्वानित्यश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति ७ प्रणीयमानस्योत्तरतो यजमानो व्रजति ८ दक्षिणतो ब्रह्मा रथँ वर्तयति रथचक्रँ वा ९ नाकोऽसि ब्रध्नोऽसि प्रतिष्ठासंक्रमणतममिति समयार्धे हिरण्यं निधा-यावस्थाप्य यजमानो वरं ददाति १० उत्तरेण लक्षणं परिक्रम्याभ्यस्थाँ विश्वाः पृतना इति दक्षिणेन पादेन पार्श्वतः संभाराणामश्वमाक्रमयत्यपर्यावर्तयन्परि-क्रमयति ११ प्रत्यवनीयाश्वं प्रतिलभ्याग्निप्रणयनानि कुल्फदघ्नमुपनियम्य जानुदघ्नमुद्गृह्णीयान्नाभिदघ्नमँ सदघ्नम् १२ कर्णदघ्नं नात्युद्गृह्य भुवः स्वरिति यथार्षमादधाति ॥ यत्ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादध इडायास्त्वा पदे वयमिति च १३ पुरस्तात्प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नुदिते पार्श्वतः पदस्य स्वरित्यादधाति १४ यज्ञायज्ञीयेन परिगीतमनुसृजति १५ सपत्नवतो भ्रातृव्यवतो वा रथचक्रँ विहारे त्रिः परिवर्तयेत् १६ यजमानोऽग्नीनुपतिष्ठते सम्राट्च स्वराट्चेति गार्हपत्यँ विराट्च प्रभूश्चेति दक्षिणाग्निं विभूश्च परिभूश्चेत्याहवनीयम् १७ अग्नीन्परिसमुह्य पर्युक्ष्य परिस्तीर्य दक्षिणाग्नावाज्यँ विलाप्य गार्हपत्य उपाविश्रित्य संपूयैवंभूतस्यार्थान्कुर्वन्ति १८ शमी-मयीस्तिस्रोऽक्ताः समिधः समुद्रा दूर्मिरित्येताभिस्तिसृभिः स्वाहाकारान्ताभि-रादधाति ॥ ये अग्नयः समनसा इत्यनक्तामौदुम्बरीम् १९ सप्त ते अग्ने समिध इति पूर्णाहुतिँ ॥ ये अग्नयो दिवो ये पृथिव्या इत्यग्निविपराणयनीयां जुहोति २० अध्वर्यवेऽश्वं ददामीति वाचँ विसृजते यजमानो वरं चापाकरोति २१ 1.5.४

दार्शपौर्णमासिकँ विधानमिष्टीनाम् १ विकाराननुक्रमिष्यामः २ यथाम्नातं देवता उपलक्षयति शनैः ३ तन्त्र्! या आग्न्याधेयिक्यः सद्यस्क्रालाः सर्वा उपाँ शुदेवताः ४ निरुप्याग्नेयमष्टाकपालमुपसाद्य प्राक्प्रोक्षणादग्नेर्मन्व इत्यजँ विमुच्याग्रेणाहवनीयमुद्धत्यावोक्ष्याहवनीयात्सभ्यमादधाति सभ्यात्पूर्वमा-वसथ्यम् ५ उत्तरेणावोक्ष्याधिदेवनाय सँ स्तृणाति पूर्वमामन्त्रणाय ६ अधिदेवने ऽहतँ वास उदग्दशमास्तीर्य तस्मिँ श्चतुःशतमक्षान्निवपति ७ आर्याः कितवान्पर्युपविशन्ति ८ मध्येऽधिदेवने समुह्याक्षान्हिरण्यं निधाय निषसाद धृतव्रत इत्यभिजुहोति ९ व्युह्याक्षान्राजन्यस्योत नोऽहिर्बुÞय इति सभ्ये जुहोति १० यजमानो गां प्रसुवति ११ तस्मै शतमक्षान्प्रयछति । तान्विचिनुयात् १२ तान्कितवान्विजित्य यजमानो गां जेतेति कुरुतेति प्रेष्यति १३ तस्याः परूँ षि न हिँ स्युरङ्गश इव विसर्जयेयुः १४ ताँ रन्धयित्वा ताँ सभासद्भ्य उपहरेत् १५ तया यद्गृह्णीयात्तदृत्विग्भ्यो दक्षिणाकाले दद्याद्र मणीयमत्रैव मन्त्रयेरन् १६ एना राजन्नित्यावसथ्ये जुहोति ॥ प्र नूनं ब्रह्मणस्पतिरित्यामन्त्रणे १७ यजमा-नोऽग्नीनुपतिष्ठते घर्मः शिर इति गार्हपत्यं पश्चात्प्राङ्मुखोऽर्कॐ ज्योतिरि-त्याहवनीयं पुरस्तात्प्रत्यङ्मुखो वातः प्राण इति दक्षिणतो दक्षिणाग्निमुदङ्मुखो मध्येऽवस्थाय कल्पेतां द्यावापृथिवी ये अग्नयः समनसा इत्यग्नीन् १८ प्रोक्षणेन प्रतिपद्य सिद्धेष्टिः संतिष्ठते १९ 1.5.५

सँ स्थितायामग्नये पवमानायाष्टाकपालं निर्वपेत् १ त्रिँ शन्मानँ हिरण्यं दक्षिणा २ सँ स्थितायामग्नये पावकायाग्नये शुचयेऽष्टाकपालौ ३ सप्ततिमानँ हिरण्यं दक्षिणा ४ सँ स्थितायामाग्नावैष्णवमेकादशकपालँ । विष्णवे शिपिविष्टाय त्र्! युद्धौ घृते चरुम् ५ अदित्यै घृते चरुं पशुकामो । ऽग्नीषोमीयमेकादशकपालं ब्राह्मण । आवपनशृतावमेक्षणौ ६ ब्रह्मभागयजमानभागाभ्याँ सहादित्यं चरुं ब्रह्मणे परिहरति ७ दक्षिणाकालेऽजमग्नीधे ददात्युपबर्हणं च सर्वसूत्र-मनड्वाहमध्वर्यवे धेनुँ होत्रे । मिथुनौ वत्सतरौ तयोः साण्डो द्विहायनो रथँ युक्तँ शतमानं चेष्ट्यपवर्गेऽध्वर्यवे वसने ८ हुते समिष्टयजुष्यादित्यं चरुं चत्वार ऋत्विजः प्राश्नन्ति । तेभ्यो मुष्करँ वत्सतरं ददाति ९ सोमेना-यक्ष्यमाणोऽग्नीनाधाय चतुःशरावं जीवतण्डुलमोदनमृत्विजो भोजयेत् १० आज्यस्येष्टिदेवताभ्यो जुहुयात् ११ सँ वत्सरे हवीँ षि निर्वपति १२ नास्या-नश्नन्ब्राह्मणो गृहे वसेत् १३ ऋबीसपक्वस्य नाश्नीयात् १४ या अन्तर्नाव्यापः स्युर्न तासामाचामेत् १५ न क्लिन्नं दार्वभ्यादध्यात् १६ स्वकृत इरिणे नावस्येत् १७ आमन्त्रणं नाहूतो गछेदपराह्ण आमन्त्रणँ व्रजेत् १८ दर्शपौर्णमासावा-रप्स्यमान आरम्भणीयामिष्टिं निर्वपत्याग्नावैष्णवमेकादशकपालमग्नये भगिने-ऽष्टाकपालँ सरस्वत्यै चरुं सरस्वते द्वादशकपालम् १९ प्राकिस्वष्टकृतो द्वादशगृहीतं जुह्वामाधायाकूताय स्वाहाकृतये स्वाहेतिप्रभृतिभिर्द्वादशभि-र्व्युद्ग्राहं जयाञ्जुहोति ॥ प्रजापतिः प्रायछदिति त्रयोदशीँ यदि कामयेत मुख्यो ब्रह्मवर्चसी स्यादग्ने बलदेति चतुर्दशीँ यदि कामयेत चित्रमस्यां जनतायाँ स्यामिति चित्रमह तस्यां जनतायां भवति शबलं त्वस्यात्मञ्जायत इति २० मेक्षणेन चरूणाँ स्विष्टकृते समवद्यतीडायै च २१ मिथुनौ गावौ दक्षिणा २२ सूक्तवाके मेक्षणमन्वध्यस्यति २३ पौर्णमास्यामाधाय सोपव-सथामारम्भणीयां कृत्वा सद्यस्कालया पौर्णमास्या यजेत २४ अमावास्या-यामाधाय नक्षत्रे वा पूर्वां पौर्णमासीमुपोष्यारम्भणीयां कुर्वीतोत्तरामुपोष्य पौर्णमास्या यजेत यजेत २५ 1.5.६
इति मानवसूत्रे प्राक्सोमे पञ्चमोऽध्यायः

उद्धराहवनीयमित्युक्त्वा गार्हपत्यादाहवनीयं ज्वलन्तं प्रणयत्यपराह्णे व्युछन्त्यां प्रातः १ वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीध्रेणैतैस्त्वा पञ्चभिर्देवैरृत्विग्भिरुद्धरामीत्युद्धरति २ उद्ध्रियमाण उद्धर पाप्मनो माँ यदविद्वान्यच्च विद्वाँ श्चकार । अह्ना यदेनः कृतमस्ति पापँ सर्वस्मादुद्धृतो मुञ्च तस्मात् ॥ इति हरति ॥ रात्र्! या यदेनः इति प्रातः ३ अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । त्वयाग्ने काममहं जयामि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ । स्वाहा ॥ इति सायं निदधाति ॥ सूर्यमग्नाविति प्रातः ४ नक्तँ वा गृह्णीयात् ५ गतश्रीः शुश्रुवान्ब्राह्मणो ग्रामणी राजन्यो बहुपुष्टो वैश्यस्तेषां नित्यधृतः ६ महदाहवनीयेऽभ्यादधाति ७ प्रदोषमग्निहोत्रँ होतव्यँ व्युष्टायां प्रातः ८ अग्ने शुन्धस्वेत्याहवनीयं परिमार्ष्ट्यग्ने गृहपते इति गार्हपत्यमग्ने वह्ने इति दक्षिणाग्निम् ९ ऋतसत्याभ्यां त्वा पर्युक्षामीति सायं पर्युक्षति सत्यऋताभ्यां त्वेति प्रातः १० अग्नीन्परि-स्तृणाति ११ पश्चादाहवनीयस्योदगग्रान्दर्भान्स्तृणाति १२ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे समिधँ स्रुवमग्निहोत्रहवणीमार्यकृतीमुपसादयति १३ उत्तरतो वत्स-मुपसृजति । प्राङ्मुखीमुपसीदत्यार्यकृत्यां दोहयत्यन्यच्छूद्रा दुदङ्मुखीँ वा १४ अपोढं जन्यं भयमपोढाः सेना अभीत्वरीरिति गार्हपत्यादुदीचोऽङ्गारानपोह्य इडायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह पुष्टिरस्तु ॥ इत्यधिश्रयति १५ उद्भवः स्थ इत्यवेक्षेत १६ उदहं प्रजया पशुभिर्भूयासमित्युल्मुकेनाभितापयति १७ हरस्ते मा विनैषमित्युदबिन्दुना समुदन्तं प्रतिनयति १८ विश्वज्योतिरसीति पुनरवदीपयति १९ अन्तरितँ रक्षो अन्तरिता अरातय इति तृणेन त्रिः पर्यग्निं करोति २० उदेहि वेदिं प्रजया वर्धयास्मानुदस्य द्वेषो अभयं नो अस्तु । मा नो हिँ सीः शपथो माभिचारः शिवे क्षेत्रे अनमित्रे विराजे ॥ इत्युदगुद्वासयति वर्त्म कुर्वन् २१ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरित्यङ्गारान्प्रत्यूहति वर्त्म च लोपयति २२ पयसा जुहोति दध्ना यवाग्वाज्येन वा २३ दध्याज्य-योरधिश्रयणं न स्यादभितापनं च २४ निष्टप्तँ रक्षो निष्टप्ता अरातय इति गार्हपत्ये स्रुक्स्रुवौ निष्टपति २५ स्रुवे समिधमुपसँ यम्यो न्नेष्यामीत्युक्त्वोन्नयामीति प्रातर्भूरिडा भुव इडा स्वरिडा जन इडेत्येकैकेनोन्नयत्युत्तरमुत्तरं भूयाँ सं पूर्णमुत्तमँ सर्वान्वा समान् २६ इदं देवानामित्युन्नीतमभिमृशतीदमु नः सहेति शेषम् २७ पशून्मे यछेति दर्भेषु सादयति प्राक्तराँ वा २८ दशहोत्राग्नि-होत्रमुन्नीतमभिमृशति २९ उपरिष्टात्स्रुग्दण्डे समिधमुपसँ यम्योर्वन्तरिक्षँ वीहीति समयाग्निँ हरति ३० स्वाहाग्नये वैश्वानरायेति समयार्धे नियच्छति ३१ वायवे त्वेत्युद्यछति ३२ आयुर्मे यछेति दर्भेषु सादयति ३३ एषा ते अग्ने समित्तया त्वँ वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यायिषीमहि च स्वाहेति समिधमादधाति ३४ प्राणापाने निमिषे ध्यायेत् ३५ द्व्यङ्गुले समिधमभिजुहोति श्येनीं ज्वलन्तीँ वा ३६ भूर्भुवः स्वरग्निहोत्रमग्नि-र्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति ॥ भूर्भुवः स्वरग्निहोत्रँ सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ३७ वर्चो मे यछेति दर्भेषु सादयति ३८ प्रजापते पशून्मे यछेति गार्हपत्यमवेक्षते ३९ प्रजापतये स्वाहेति मनसोत्तरां भूयसीम् ४० शिष्ट्वा भूयिष्ठमनाभो मृड धूर्तेति समयाग्निं त्रिरुदङ्ङुद्दिशति ४१ इषे त्वेत्यवाचीनँ सायमवमार्ष्ट्यूर्जे त्वेत्यूर्ध्वं दिवोन्मार्ष्टि ४२ प्रजां मे यछेत्युदग्दण्डां निदधाति ४३ ओषधीर्जिन्वेति दर्भेषु लेपं निमार्ष्टि ४४ पितृभ्यः स्वधेति दक्षिणत उत्तानं पाणिं निदधाति ४५ पूषासीत्यङ्गुल्या द्विः प्राश्नात्यस्पर्शयन्दन्तान् ४६ इतरजनेभ्यः स्वाहेति निर्लेढि ॥ गन्धर्वेतर-जनेभ्यः स्वाहेति प्रातः ४७ अनिर्मृष्टायामासिच्य सर्पान्पिपीलिकाः प्रीणामि सर्पपिपीलिकाभ्यः स्वाहेति प्रागुदीचीस्त्रिरपो निःसारयति ४८ दर्भैः प्रक्षाल्यासिच्य तूष्णीं त्रिर्निनयति ४९ पूर्णामादाया मृते प्राणं जुहोमि स्वाहेति पश्चादाहवनीयस्योदीचीं निनयति ॥ प्राणममृते प्राणं जुहोमि स्वाहेति प्रातः ५० अग्निहोत्रहवणीं प्रतप्य हस्तमवदधाति हस्तँ वा प्रतप्याग्निहोत्रहव-ण्यामवधायोद्गृह्योदीचीं निदधाति ५१ स्रुवेणापरयोर्जुहोत्यग्ने गृहपत इति गार्हपत्ये स्रुवार्धँ स्वाहेति शेषमन्नपते अन्नस्य नो देहीति दक्षिणाग्नौ स्रुवार्धँ स्वाहेति शेषमहोमो वापरयोः ५२ यां प्रथमाग्निहोत्राय दुह्यात्सा दक्षिणा पयो वा ५३ राजन्यस्याग्निहोत्रं धार्मुकस्य नित्यं पर्वस्वितरस्य । भक्तं च नित्यं ब्राह्मणाय दद्यात् ५४ 1.6.१

वाग्यतोऽधिश्रित उन्नीयमाने वा पाणी प्रक्षालयमानो विहव्यस्य चतस्र ऋचो जपति १ दक्षिणतः प्रागुदङ्मुख ऊर्ध्वस्तिष्ठन्नु न्नेष्यामीत्युक्ते भूर्भुवः स्वरोमुन्न-येत्यनुजानाति २ उपविश्याभ्युदाहृतं दशहोत्राभिमृशति प्रथमा-ग्निहोत्रँ व्याहृतिभिश्च ३ सँ वत्सरे सँ वत्सरे च हुतायां पूर्वस्यामुपोत्थायोपप्रयन्तो अध्वरमिति द्वे निगद्य युवमेतानीत्यग्नीषोमीयया ज्यौत्स्न उपतिष्ठत । ऐन्द्रा ग्न्या तामिस्रे ऽयमिह प्रथमो धायि धातृभिरिति ४ अग्नीषोमीयायाः पुरस्ताद्विहव्यस्य चतस्र ऋचो जपति ५ अग्नीषोमा इमँ सु म इतिप्रभृत्या समिल्लिङ्गैर्तैस्तिस्रः समिध आदधाति ६ समानमा चित्रावसो स्वस्ति ते पारमशीयेति त्रिः ७ अम्भः स्थाम्भो वो भक्षीयेति वत्समालभते ८ उप त्वाग्ने दिवे दिव इत्यष्टाभिगर्हिपत्यमुपतिष्ठते ९ ऊर्जा वः पश्यामीति गामालभते १० महि त्रीणामवोऽस्त्वित्याहवनीयमुपतिष्ठते ११ निम्रदोऽसीति यथोपदिष्टं ब्राह्मणेन १२ पूषा मा पथिपाः पात्वित्येकैकेनोपतिष्ठते पृथि-वीमन्तरिक्षं दिवं च १३ प्राची दिगग्निर्देवतेति प्रतिदिशँ यथाम्नातं ॥ धर्मो मा धर्मनः पात्विति च यथाम्नातम् १४ उपविश्यान्तराग्नी ज्योतिषे तन्तवे त्वेति जपति १५ सायं पत्न्यन्वास्ते न प्रातः १६ श्वोभूते सूर्यपत्नीरुपा-सरन्देवीरुषस आयतीः ता मा यज्ञस्य मातरोऽभिषिञ्चन्तु वर्चसा ॥ वर्चसा द्र विणेन च देवीर्मामभिषिञ्चन्तु । द्विषन्तो रध्यन्तां मह्यं मा त्वहं द्विषताँ रधम् ॥ ऋषिरस्म्येकवीरो विराजोऽस्मि नृषासहिः । आवल्गोऽस्मि सँ वल्गो वज्रो हास्मि सपत्नहा ॥ सपत्नानहनँ रिपून्प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातयोऽरिष्टाः संचरेमहि ॥ अर्वाग्वसुरिति त्रिरुक्त्वा विहव्यस्य चतस्र ऋचो जपति १७ यो यजमानो न श्रेयान्स्यात्स विहव्येनोपतिष्ठेत १८ 1.6.२

दशावरा रात्रीरुषित्वा सहधनः प्रयास्यन्नाधायानेयान्यनपोह्यान्यपोद्धृत्योर्ध्वँ प्रातराहुतेः सर्वेषु युक्तेष्वमीवहा वास्तोष्पते वास्तोष्पत इत्येते निगद्याहुतिं जुहोति तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय यमिरे ॥ इति द्वितीयाम् १ प्रवत्स्यन्नयं ते योनिरृत्विय इत्यरण्योः समारोपयति । यदि गतश्रीः सर्वान् २ या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मनात्मानमछा वसूनि कुर्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद स्वँ योनिं भुव आजायमानः स्वक्षय एहीत्यात्मनि वा समारोपयति ३ संक्षाप्यावदाह्यान्प्रयाय सहविहारो यायावरः प्रयाति ४ उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्या वहतु प्रजानन् आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ॥ इति मन्थिष्यञ्जपति ५ एवमेवाहरहरध्वानमेष्यन्समारोपयत्युपावरोहेति च ६ अग्नीञ्ज्योतिष्मतः कुर्वित्युक्त्वा प्रवत्स्यञ्ज्वलत उपतिष्ठते ॥ ऽहिर्बुÞय मन्त्रं मे पाहि तं मे गोपायास्माकं पुनरागमादित्यावसथ्यमुपतिष्ठते सप्रथः सभां मे पाहि तां मे गोपायास्माकं पुनरागमादिति सभ्यं पशून्मे शँ स्य पाहीत्याहवनीयं प्रजां मे नर्य पाहीति गार्हपत्यमन्नं बुध्य पाहीति दक्षिणाग्निम् ७ इमान्मे मित्रावरुणौ गृहान्गोपायतँ युवमित्यन्तराग्नी तिष्ठञ्जपति ८ मम नाम प्रथमं जातवेदः पिता माता च दधतुर्न्वग्रे तत्त्वं बिभृहि पुनरा ममैतोस्तवाहमग्ने बिभराणि नाम ॥ इत्याहवनीयमुपतिष्ठते ९ मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तस्थुर्नो अरातयः ॥ इत्यभिप्रव्रज्याग्निसकाशे वाचँ यच्छत्यसकाशे विसृ-जति १० प्रवसन्होमवेलायां प्रतिदिशमग्नीनुपतिष्ठते ११ विश्वदानीमा-भरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम ॥ इति प्रत्येत्य समिधावाहरत्यसकाशे वाचँ यछत्यग्निसकाशे विसृजति १२ अग्निँ समाधेहीत्युक्त्वा भस्म त्व उपतिष्ठते १३ अहिर्बुÞय मन्त्रं मेऽजुगुपस्तं मे पुनर्देहीत्यावसथ्यमुइपतिष्ठते सप्रथः सभां मेऽजुगुपस्तां मे पुनर्देहीति सभ्यं पशून्मे शँ स्याजुगुप इत्याहवनीयं प्रजां मे नर्याजुगुप इति गार्हपत्यमन्नं मे बुध्याजुगुप इति दक्षिणाग्निम् १४ इमान्मे मित्रावरुणौ गृहाञ्जुगुपतँ युवमि-त्यन्तराग्नी तिष्ठञ्जपति १५ तव च नाम मम च जातवेदो वाससी इव विवसानौ चरावः ते हि बिभृवो महसे जीवसे च यथायथं नौ तन्नौ जातवेदः ॥ इति समिधोऽग्निष्वादधत्तूष्णीँ सभ्यावसथ्ययोः १६ समिल्लिङ्गैरितरेषूपस्थाय चेन्न प्रवसेत्पुनरेत्योपतिष्ठेत १७ यद्यनुपस्थिताग्निः प्रवासमापद्येत इहैव सँ स्तत्र सन्तं त्वाग्ने हृदा वाचा मनसा बिभर्मि तिरो मे यज्ञ आयुर्मा प्रहासीर्वैश्वानरस्य त्वा चक्षुषोपतिष्ठे ॥ इत्युपतिष्ठते १८ 1.6.३

पर्वण्याग्रयणं कुर्वीत वसन्ते यवानां शरदि व्रीहीणाम् १ अग्रपाकस्येष्ट्वा नवस्याश्नीयात् २ सिद्धमा निर्वपणात् ३ आग्नेन्द्रा न्निर्वपति वैश्वदेवान्द्यावा-पृथिवीयान् ४ शरदि सोमाय श्यामाकानामन्यस्यां पात्र्! याम् ५ नानाबीजानां धर्म ँ! विधास्यामो वषट्कारप्रदानानां चैककपालानां च ६ पृथगभिमर्शनं नानाबीजानाम् ७ मुख्येषु हविष्कृतमाह्वयति ८ आवपनप्रभृति फली-करणान्तमेकैकस्य निष्पवणान्तँ यवानाम् ९ सिद्धमोपधानात् १० आग्नेन्द्रा य द्वादशकपालान्युपदधात्येकं द्यावापृथिवीयाय ११ सिद्धमाधिश्रयणात् १२ आग्नेन्द्र मधिश्रित्य वैश्वदेवं चरुमधिश्रयति १३ पवित्रान्तर्हिते पय आनीय तण्डुलानोप्याङ्गुष्ठपर्वमात्रं कूतीपलाशमात्रँ वा द्यावापृथिवीयमधिश्रित्य सौम्यं चरुमधिश्रयति १४ पवित्रान्तर्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रदक्षिणं चरू श्रपयति १५ सिद्धमोद्वासनात् १६ एककपालमन्यस्यां पात्र्! या-मलंकुर्वन्नभिपूरयति १७ प्रचरणवेलायां बर्हिषि सादयित्वोपस्तीर्यैककपालँ सकृत्सर्वमवद्यति १८ आशयस्यान्वासिच्य द्विरभिघार्योपाँ श्वेककपालेन प्रचर्य वषट्कृते मध्ये पाणिना जुहोत्यृजुं प्रतिष्ठितमाशयेनाभिजुहोति १९ यदि पर्यावर्तेत ब्राह्मणव्याख्यातम् २० प्राविस्वष्टकृतः षडाज्याहुतीर्जुहोति शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे शतँ यो नः शरदो नयदिन्द्रो विश्वस्य दुरितस्य पारम् ॥ इमे चत्वारो रजसो विमानेऽन्तरा द्यावापृथिवी वियन्तु पन्थानः । तेषामज्यानँ यतमो न आवहात्तस्मै नो देवाः परिदत्त विश्वे ॥ वसन्तो ग्रीष्मो मधुमन्ति वर्षाः शरद्धेमन्तः सुविते दधातु तेषामृतूनाँ शतशारदानां निवात एषामभयाः स्याम ॥ सँ वत्सराय परिवत्सरायेदा-वत्सरायानुवत्सरायोद्वत्सराय कृणुता बृहन्नमः तेषाँ वयँ सुमतौ यज्ञियानां ज्योग्जीवा अहताः स्याम ॥ इयँ स्वस्तिः सँ वत्सरीया परिवत्सरीयेदावत्सरी-यानुवत्सरीयोद्वत्सरीया सा नः पिपर्त्वहृणीयमानैनाह्नेदमहरशीय ॥ आ नः प्रजां जनयतु प्रजापतिरिति षष्ठी २१ एककपालाशयस्य स्विष्टकृते समवद्यतीडायै च २२ यजमान इडायाः प्राश्नाति २३ एतमु त्यं मधुना सँ युतँ यवँ सरस्वत्या अधि मनावचर्कृषुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः ॥ इति यवानाम् २४ भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा स नो मयोभूः पितुराविवेश शिवस्तोकाय तन्वो न एधि ॥ इति व्रीहीणाम् २५ अग्निः प्राश्नातु प्रथमः स हि वेद यथा हविः शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ॥ इति श्यामाकानाँ वसन्ते वेणुयवानाम् २६ वत्सः प्रथमजो दक्षिणा २७ बुभुक्षन्श्यामाकेनेष्ट्वा बभ्रुं पिङ्गलँ वत्सतरं दद्याद्वसनं च २८ 1.6.४

आहितेषु व्यृध्यमानः पूर्वां पौर्णमासीमुपोष्याग्नये वैश्वानराय द्वादशकपालं निर्वपेत् १ पौर्णमास्यां ज्वलतो विसृजेत् २ अग्न्याधेयेन पुनराधेयँ व्याख्यातम् ३ विकाराननुक्रमिष्यामः ४ यथाम्नातँ वर्षासु शरदि पुनर्वस्वोरनुराधासु वा ५ संभारेषु दर्भानुपोलपान्कुर्यात् ६ परिगीतं परिगीतँ ॥ यत्त्वा क्रुद्धः परोवप मन्युनेति तिसृभिस्त्रिः समिन्द्धे ७ पुनस्त्वादित्या रुद्रा वसवः समिन्धतामिति प्राक्पूर्णाहुतेः षट्संततिहोमाञ्जुहोति ८ आग्नेयमेव पञ्चकपालँ विभक्तीः प्रयाजानुयाजेष्वाग्नेयावाज्यभागौ ९ पुनरूर्जा निवर्त-स्वेति पुरस्तात्प्रयाजानामाहुतिं जुहोति १० दक्षिणाकाले पुनरुत्स्यूतँ वासो देयं पुनर्णवो रथः पुनरुत्सृष्टोऽनड्वान्सौवर्णशातमानिको रुक्मोऽग्न्याधेयिक्यश्च दक्षिणाः ११ सह रय्या निवर्तस्वेत्युपरिष्टादनुयाजानां चतस्र आहुतीर्जुहोति १२ अकामविछिन्ने न समिन्धनीः कुर्यात् १३ सर्वत्रारम्भणीया सर्वत्रारम्भणीया १४ 1.6.५
इति मानवसूत्रे प्राक्सोमे षष्ठोऽध्यायः

चातुर्मास्यान्यारप्स्यमानः पूर्वां पौर्णमासीमुपोष्याग्नये वैश्वानराय द्वादशकपालं निर्वपति पार्जन्ये च चरुम् १ अपः प्रणेष्यन्पञ्चहोतारं मनसानुद्रुत्य जुहोति २ धेनुरनड्वाँ श्च दक्षिणा ३ सिद्धेष्टिः संतिष्ठते ४ प्राचीनप्रवणे वैश्वदेवेन यजेत फाल्गुन्यां चैत्र्! याँ वसन्ते वा ५ नोपवसथे चातुर्मास्येषु केशश्मश्रु यजमानो वापयते ६ व्रतोपेतस्य शाखामाहृत्य वत्सानपाकरोति ७ आप्यायध्वमघ्न्या देवेभ्यो विश्वेभ्यो देवेभ्यो भागमिति गाः प्रार्पयति ८ प्रसूनः प्रस्तरः । त्रेधा संनद्धमिध्माबर्हिर्द्वौ भागौ तूष्णीँ संनह्यासंनद्धं तृतीयं यदेकधा मन्त्रेण संनह्यति तूष्णीमिध्मम् ९ समानं दोहनम् १० तिसृषु दुग्धासु बहु दुग्धि विश्वेभ्यो देवेभ्यो हविरिति त्रिरुक्त्वा वाचँ विसृजते ११ विश्वेभ्यस्त्वा देवेभ्यो भागं सोमेनातनच्मीत्यातनक्ति १२ सिद्धमा पात्रप्रयोजनात् १३ चरुकपालं प्रयुनक्ति द्वितीयामाज्यस्थालीं पृषदाज्याय स्रुचं चोपभृतोऽनन्तरा १४ सिद्धमा निर्वपणात् १५ आग्नेयोऽष्टाकपाल इतिप्रभृतीनि पञ्च निर्वपति मरुद्भ्यः स्वतवद्भ्यः सप्तकपालं द्यावापृथिवीयमेककपालम् १६ सिद्धमाधिवपनात् १७ प्रागधिवपनाच्चरव्यानपायातयति १८ अध्युप्य कपालान्युपदधाति १९ प्रातर्दोहं दोहयति २० उत्पूतानां पूष्णे पिष्टान्यपायातयति २१ चरुषु पिष्टभाक्पूषा सर्वत्र २२ अनुपूर्व ँ! हवीँ ष्यधिश्रयति २३ मारुतमधिश्रित्य तप्ते प्रातर्दोहे सायं दोहमानीयामिक्षां करोति २४ एतेनाभिक्षा सर्वत्र व्याख्याता २५ आज्यं निरुप्य पृषदाज्याय दधि निर्वपति समानधर्ममाज्येन २६ सिद्धमा स्रुचाँ संमार्जनात् २७ समानँ संमार्जनमुपभृतः पृषदाज्यधान्याश्च २८ सिद्धमाज्यग्रहेभ्यः २९ चतुर्गृहीतान्याज्यानि पृषदाज्यधान्यां द्विरुपस्तीर्य दध्यानीय सकृदभिघारयन्पृषत्करोति ३० सकृदुपस्तीर्य द्विरभिघारयेद्वर्षासु ३१ सिद्धमाज्यानाँ सादनात् ३२ समानँ सादनमुपभृतः पृषदाज्यधान्याश्च ३३ सिद्धमोद्वासनात् ३४ प्रागभिघारणादामिक्षाँ विवाजिनां कृत्वोत्करे वाजिनमासादयति ३५ अलंकृत्यानुपूर्व ँ! हवीँ ष्यभ्युदाहरति ३६ सिद्ध-माभिमर्शनात् ३७ प्रागभिमर्शनान्निर्मन्येन प्रचरति ३८ उत्तरस्य पश्चात्परिधि-संधेरग्नेर्जनित्रमसीत्यधिमन्थनँ शकलमवस्थापयति ३९ वृषणौ स्थ इति तत्र प्राञ्चावप्रछिन्नप्रान्तौ दर्भौ निधायोर्वश्यसीति तयोरुदक्तूलामधरारणिं पश्चा-त्प्रजननां मूलत उत्तरारणिमायुरसीत्याज्यस्थाल्या बिले स्नेहयँ स्त्रिः समनक्ति ४० पुरूरवा असीति संदधाति ४१ अग्नये मथ्यमानायानुब्रूहीत्यनुवाचयति ४२ गायत्रमसि त्रिष्टुबसि जगदसीति प्रदक्षिणं त्रिरधिमन्थति ४३ अग्नये जातायेति जाते ४४ अग्नये प्रह्रियमाणायेति प्रह्रियमाणे ४५ अग्रेणोत्तरं परिधिमन्ववहृत्यान्वारब्धे यजमाने वाचयन्भवतं नः समनसाविति स्वाहा-कारान्तेन प्रहृत्य शकलमग्नावध्यस्यति ४६ अग्ना अग्निश्चरतीति स्रुवेणा-भिजुहोति ४७ पूर्णस्रुवँ सादयित्वा पञ्चहोत्रा चातुर्मास्यान्यभिमर्शयति ४८ 1.7.१

सिद्धमा प्रयाजेभ्यः १ आश्रावं नव प्रयाजान्यजति २ त्रीन्हुत्वा समानयति त्रीन्हुत्वा समानयति । द्वौ हुत्वा सर्व ँ! समानीयैकँ हुत्वात्याक्रम्यानुपूर्व ँ! हवीँ ष्यभिघारयत्यन्ततः पृषदाज्यं नोपभृतम् ३ सिद्धमा प्रचरणात् ४ उपाँ शु सावित्रैककपालाभ्यां प्रचरति ५ सिद्धमा स्विष्टकृतः ६ प्राविस्वष्टकृतो मधवे स्वाहेतिप्रभृतीनि मासनामानि जुहोति चत्वारि वैश्वदेवे चत्वारि वरुणप्रघासेषु चत्वारि साकमेधेष्वेकँ शुनासीर्ये ७ दक्षिणाकाले वत्सः प्रथमजो दक्षिणा ८ सिद्धमानुयाजेभ्यः ९ पृषदाज्यं जुह्वामानीयाश्रावं नवानुयाजान्यजति १० वाजवत्योपभृता सह पृषदाज्यधानीं निगृह्णाति व्युद्गृह्णाति संप्रगृह्णाति निरस्यति ११ घृताच्यौ स्थो यजमानस्य धुर्यौ पातमिति वेद्यँ सयोः स्रुचौ विमुञ्चति १२ स्रुचि चमसे वान्तर्वेद्यूर्ध्वस्तिष्ठन्बर्हिरनुवि-षिञ्चन्वाजिनं गृह्णाति १३ वाजिभ्योऽनुब्रूहीत्यनुवाचयति १४ आश्राव्य वाजिनो यजेति प्रेष्यति १५ वषट्कृतानुवषट्कृते हुत्वोच्छेषेण दिशः प्रतियजति दिशः स्वाहेति दिक्षु पूर्वार्धादुपक्रम्य प्रदक्षिणं पञ्चमेन मध्ये षष्ठेन पूर्वार्धे १६ शेषँ समधा विभज्यो पहूतोपह्वयस्वेत्युक्त्वोपहूता उपह्वयध्वमिति वा १७ आ मा विशन्त्विन्दव आ गल्दा धमनीनाम् रसेन मे रसं पृण वाजिनो मे यज्ञँ वहानि ॥ इत्यृत्विजः प्राश्नन्ति यजमानश्च । होता प्रथमो भक्षयते १८ सिद्धमा समिष्टयजुषः १९ द्विर्ध्रुवामाप्याय्यैष ते यज्ञो देवा गातुविद इति द्वे समिष्टयजुषी जुहोति २० सँ वत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः २१ सिद्धेष्टिः संतिष्ठते २२ सद्यः पौर्णमासीँ संस्थाप्य ऋतमेव परमेष्ठ्यृतं नात्येति किंचन ऋते समुद्र आहितः समुद्रे ण पृथिवी दृढा ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितँ वैश्वानरस्य तेजसि ॥ ऋतेनास्य निवर्तय सत्येन परिवर्तय तपसास्यानुवर्तय शिवेनास्योपवर्तय शग्मेनास्याभिवर्तय ॥ इति त्रिश्येतया शलल्या लौहायसेन क्षुरेण निवर्तयति केशान्वपति श्मश्रूणि २३ तदृतं तत्सत्यं तञ्शकेयं तेन शकेयं तेन राध्यासं तन्मे राध्यतामिति जपति यजमानः २४ चतुरो मासान्न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते । जुगुप्सेतानृतात्प्राङ्शेते । मध्वश्नात्यृतौ भार्यामुपैति २५ 1.7.२
वरुणप्रघासाश्चतुर्षु मामेषु १ वैश्वदेविकँ विधानम् २ पञ्च संचराणाम् ३ मारुत्यै प्रतिप्रस्थाता वत्सानपाकरोत्यध्वर्युर्वारुण्यै ४ पृथगिध्माबर्हिषी संनह्यतः । सकृत्संनद्धं प्रतिप्रस्थाता ५ यथाकालं पृथग्दोहयतः ६ सिद्धमा पात्रप्रयोजनात् ७ पृथक्पात्राणि प्रयुनक्ति स्रुवपञ्चमाः स्रुचः प्रतिप्रस्थाता द्वे चरुस्थाल्यौ स्फ्यँ वेदं च ८ सिद्धमा निर्वपणात् ९ पञ्च संचराणि निरुप्याध्वर्युरैन्द्रा ग्नं द्वादशकपालं निर्वपति कायमेककपालम् १० यथाकालमामिक्षे पृथक्संपादयतः ११ सिद्धमाभिवासनात् १२ पिष्टलेपं निधायाग्रेणाहवनीयं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति षट्शयां प्राचीं चतुःशयां पश्चात्त्रिशयां पुरस्तात् १३ पूर्वार्धे वेद्या वितृतीयमात्रेऽरत्निमात्रीं चतुर्दिष्टिमुत्तरवेदिँ विदधाति १४ अग्रेणोत्करं प्रक्रममात्रे वेदेरुद्धत्यावोक्ष्य चात्वालँ शम्यया परिमिमीते तप्तायनी मेऽसीति दक्षिणतो वित्तायनी मेऽसीति पश्चादवतान्मा नाथितमित्युत्तर-तोऽवताद्व्यथितमिति पुरस्तात् १५ अग्ने अङ्गिर इति पुरस्तात्प्रत्यङ्मुखश्चात्वालँ स्पयेनाभिहन्ति १६ आयुना नाम्नेहीति पाँ सून्पाणौ कुरुते १७ वसवस्त्वा हरन्त्वितिप्रभृतिभिः प्राङ्मुख उत्तरवेद्यां निवपति ॥ यो द्वितीयस्यामिति द्वितीयँ यस्तृतीयस्यामिति तृतीयँ । समानमन्यत्तूष्णीं चतुर्थम् १८ विदेरग्ने नभो नाम यत्त इति जानुदघ्नमृजुं चतुरस्रं खात्वोत्तरवेद्यां निवपति १९ सिँ हीरसि महिषीरसीत्युत्तरवेदिं करोति २० तस्यां मध्ये प्रादेशमात्रीं चतुरस्रां नाभिं करोति २१ देवेभ्यः शुन्धस्वेत्यद्भिरवोक्षते २२ देवेभ्यः शुम्भस्वेति सिकताभिः प्ररोचयति २३ आपो रिप्रं निर्वहतेति नाभेरधि प्रागुदीचीरपो निःसारयति २४ प्रतिप्रस्थाता दक्षिणां वेदिं करोत्योत्तरस्मात्परिग्रहादरत्नि-मात्रमन्तरा २५ समे प्राची भवतो । यथा हवीँ षि संभवेयुस्तथा तिरश्ची २६ एक उत्करः २७ अपरेणोत्तराँ स्तम्बयजुर्हरति २८ प्रोक्षणीः सँ स्कृत्येन्द्र -घोषास्त्वा पुरस्ताद्वसुभिः पान्त्वितिप्रभृतिभिः प्राङ्मुख उत्तरवेदिं प्रोक्षति प्रदक्षिणमुत्तरैरनुपरिक्रामन् २९ प्रतिपरिक्रम्य पितॄणां भागधेयीः स्थेति शेषं दक्षिणत उत्तरवेदेर्निनयति ३० हिरण्यमन्तर्धाय पञ्चगृहीतेन नाभिँ व्याघारयति सिँ हीरसि सपत्नसाही स्वाहेतिप्रभृतिभिर्दक्षिणेऽँ! से सव्यायाँ श्रोणौ दक्षिणायाँ श्रोणौ सव्येऽँ! से मध्ये पञ्चमम् ३१ भूतेभ्यस्त्वेत्यूर्ध्वा ँ! स्रुचमुद्गृह्णाति ३२ आहवनीयेऽग्निप्रणयनानि प्रत्याधत्तः ३३ नाभिं पौतदारवैः परिदधाति ॥ विश्वायुरसीति मध्यमं ध्रुवक्षितिरसीति दक्षिणमच्युतक्षिदसीत्युत्तरम् ३४ अग्नेर्भस्मास्यग्ने पुरीषमसीति संभारान्निवपति पूतदारुगुग्गुलकेरुसुगन्धितेजनँ वृष्णेरलूनपूर्वस्यान्तराशृङ्गादूर्णास्तुकम् ३५ विभ्राड्बृहत्पिबत्विति संभारा-नभिमृशति ३६ चात्वालादुपयमनीः कुरुते वेदिपुरीषात्प्रतिप्रस्थाता ३७ अग्नये प्रणीयमानायानुब्रूहीत्यनुवाचयत्यग्निभ्याँ वा ३८ त्रिरनूक्तायाम-ग्निप्रणयनान्युद्यछतः ३९ अध्वर्युराग्नीध्राय प्रदाय यत्ते पावक चकृमा कच्चिदागः पूर्वो यः सन्नपरो भवासि घृतेन त्वं तन्वँ वर्धयस्व मा मा हिँ सीरधिगतं पुरस्तात् । स्वाहा ॥ इति शेषे जुहोति ४० अग्निप्रणयनान्यादाय प्राचीमनु प्रदिशं प्रेहि विद्वानिति हरतः ४१ ऊर्णावन्तमित्युच्यमाने यज्ञः प्रत्यु ष्ठात्सुमतौ मतीनाँ यत्रावहन्ति कवयः पुरूणि । दीर्घमायुर्यजमानाय विन्दाथासीदस्व महते सौभगाय ॥ इति संभारेष्वग्निं निदधात्यवोक्ष्य प्रतिप्रस्थाता समया दक्षिणस्याः पूर्वार्धे ४२ मनुष्वत्त्वा निधीमहि मनुष्व-त्समिधीमहि अग्ने मनुष्वदङ्गिरो देवान्देवायते यजमानाय स्वाहा ॥ इति समिधावादधतः ४३ अग्ने कुलायमसीति दक्षिणत आहवनीयस्योपयम-नीर्निवपति ४४ उलपराजिभ्यामाहवनीयौ परिस्तीर्य सप्त ते अग्ने समिध इति पूर्णाहुतो जुहुतः ४५ प्रतिप्रस्थाता दक्षिणस्या वेदेरुत्तरस्याः श्रोणेरधि स्फ्येन सकृत्संभिनत्त्योत्तरस्या दक्षिणस्मादँ सात् ४६ पृथक्कर्माणि कुरुतः ४७ अध्वर्युः प्रैषानाह ४८ पिष्टलेपौ निनीयोत्तरौ परिग्राहौ परिगृह्णीतः ४९ सिद्धमाज्यग्रहेभ्यः ५० चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति ५१ सिद्धमाज्यानाँ सादनात् ५२ 1.7.३

उत्तरतो गार्हपत्यस्य प्रतिप्रस्थातामयवपिष्टानां दध्ना करम्भपात्राणि करोत्येकोद्धीन्यङ्गुष्ठपर्वमात्राणि यावन्तोऽमात्या यजमानस्यैकं चाधिकम् १ शमीपर्णैः पूरयित्वा शूर्पे निदधाति २ मेषं कृत्वा मेषीं करोति यावन्ति पुल्लिङ्गानि शक्येरन्स्त्रीलिङ्गानि मेष्याः प्रतिप्रस्थाता ३ प्रक्षाल्योर्णाः श्लेषयतः ४ परःशतानि परःसहस्राणि चाग्रतः शमीपर्णानि निवपतः ५ विस्राव्यामिक्षे पात्र्! योरवधत्तः ६ वारुण्यै निष्काषँ शिष्ट्वा पयस्ययोः करीरस-क्तूनावपतः ७ मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ८ आसादयन्तौ विपरिहरत ऐन्द्रा ग्नषष्ठान्युत्तरस्यां मारुतीं प्रतिप्रस्थाता दक्षिणस्याँ वारु-ण्येककपालावुत्तरस्यामु भयत्र निर्मथ्यः ९ सिद्धमा संमार्जनात् १० संमृष्ट उत्तरस्मिन्प्रतिप्रस्थाता गार्हपत्यान्ते पृछति पत्नि कति ते कान्ता यदि मिथ्या वक्ष्यसि प्रियतमस्ते सँ स्थास्यतीति । यं निर्दिशेत्तँ वरुणो गृह्णात्विति ब्रूयात् ११ प्रघास्यान्हवामह इति पत्नी १२ करम्भपात्राण्यादायापरेण विहारं दक्षिणातिक्रम्याग्रेण दक्षिणमग्निं पुरस्तात्प्रत्यञ्चाववतिष्ठेते शूर्प ँ! शिरसोरवधाय १३ मो षु ण इन्द्रे ति जपति यजमान उत्तरतस्तिष्ठन् १४ यद्ग्रामे यदरण्य इति जुहुतः शूर्पेण करम्भपात्राणि १५ अक्रन्कर्म कर्मकृत इति व्युत्क्रामत १६ संमृष्टेदक्षिणस्मिन्सिद्धमा प्रवरात् १७ अध्वर्युः प्रवृणीते १८ सिद्धमा प्रचरणात् १९ आज्यभागाभ्यां प्रचर्योपास्ते प्रतिप्रस्थाता २० अध्वर्युरैन्द्रा ग्नषष्ठैः प्रचरति २१ मारुत्यै प्रतिप्रस्थाता संप्रेष्यन्प्रचरति २२ तस्याः पूर्वेणावदानेन सह मेषीमवद्यत्यध्वर्युरुत्तरेण वारुण्या मेषम् १३ एककपालेन प्रचर्य मासनामानि जुहोति २४ उभयत्र स्विष्टकृत्समानीयेडाम् २५ मिथुनौ गावौ दक्षिणा २६ सिद्धमा वाजिनात् २७ उभौ वाजिभ्यां प्रचरतः २८ शेषे समानीय भक्षयन्ति २९ सिद्धं पत्नीसँ याजेभ्यः ३० अध्वर्युः पत्नीः सँ याजयत्यूहेन पत्नीँ वेदयोर्वाचयत्यूहेन यजमानोऽनुमन्त्रयते ३१ सिद्धमा समिष्टयजुर्भ्यः ३२ त्रिर्ध्रुवामाप्याय्य यज्ञ यज्ञं गछैष ते यज्ञो देवा गातुविद इति त्रीणि समिष्टयजूँ षि जुहोति दक्षिणस्मिन्प्रतिप्रस्थाता ३३ आज्यशेषे समानीय स्रुक्स्रुवावाज्यस्थालीमादत्ते प्रतिप्रस्थाता तुषनिष्काषमाग्नीध्रः स्रुचमध्वर्युः ३४ उरुँ हि राजा वरुणश्चकारेति चात्वालात्प्रयन्तो जपन्ति ३५ शतं ते राजन्नित्यपः परादृश्य तिष्ठन्तो ऽवभथे प्रचरन्ति ३६ स्थावरासु तृणं प्रास्याप्सु जुहोति ३७ अग्नेरनीकमिति चतुर्गृहीतस्य स्रौचमाघारमाघारयति ३८ अपबर्हिषः प्रयाजानुयाजान्यजति ३९ आज्यभागाभ्यां प्रचर्य तुषनिष्का-षस्यावदाय वरुणँ यजति शेषेणाग्नीवरुणौ स्विष्टकृत्स्थाने ४० तदन्ता संतिष्ठते ४१ विचृत्तौ वरुणस्य पाश इत्यपोऽन्ताद्विष्यन्ति ॥ प्रत्यस्तो वरुणस्य पाश इति प्रत्यस्यन्ति ॥ नमो वरुणस्य पाशायेति नमस्कुर्वन्ति ४२ धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मार्जयन्ते ४३ अनपेक्षमाणाः प्रत्यायन्ति ४४ अत एव समिधावाहरन्ति ४५ एधोऽस्येधिषीमहीति समिधमादधाति समिदसि समेधिषीमहीति द्वितीयाम् ४६ अपो अद्यान्वचारिषमित्युपतिष्ठन्ते गार्हपत्ये तूष्णीं पत्नी ४७ बर्हिषी अनुप्रहरतः ४८ परिवत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः ४९ सिद्धेष्टिः संतिष्ठते ५० सद्यः पौरतः ४८ परिवत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः ४९ सिद्धेष्टिः संतिष्ठते ५० सद्यः पौर्णमासीँ सँ स्थाप्य यद्धर्मः पर्यावर्तयत्तदन्तात्पृथिव्या अधि । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे ५१ अग्निस्तिग्मेन शोचिषेतिप्रभृति समानम् ५२ 1.7.४

साकमेधाश्चतुर्षु मासेषु १ पूर्वां पौर्णमासीमुपोष्याग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपति २ सिद्धेष्टिः संतिष्ठते ३ न बर्हिरनुप्रहरति ४ गृहमेधीये तूष्णी-कमाज्यभागाभ्यां । पलाशशाखया सर्वान्वत्सानपाकरोति ५ मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुः ६ तद्बर्हिर्यदानीकवतस्य ७ सिद्धेष्टिः संतिष्ठते ८ बर्हिरनुप्रहरति ९ गृहमेधीयायेध्माबर्हिः संनह्यत्यृते प्रस्तरपरिधीन् १० हुते सायमग्निहोत्रे मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्ध ओदनँ श्रपयति ११ अपवित्रे दोहयति १२ आज्यं निर्वपति १३ इध्माबर्हिरुपसादयति १४ स्रुक्स्रुवँ संमार्ष्टि १५ पत्नीं मन्त्रेणोपस्थापयति १६ इध्माबर्हिः प्रोक्ष्याहवनीयं परिस्तीर्येध्मदारुभिः परिदधाति १७ शरोनिष्काषं निदधाति १८ उपस्तीर्य त्रीनोदनानुद्धरति १९ उत्पूतानलंकरोति २० पश्चादाहवनीयस्योदीचो निद-धात्याज्यं च २१ इध्ममुपसमाधायाज्यभागाभ्यां प्रचर्य सर्वेषाँ समव-दायाभिघार्य मरुद्भ्यो गृहमेधेभ्योऽनुब्रूहीत्यनुवाचयति २२ आश्राव्य मरुतो गृहमेधान्यजेति प्रेष्यति २३ अनिरुक्तः स्विष्टकृत् २४ दक्षिणस्मिन्स-मवदायेडामुपहूय भक्ष्यन्ति २५ आज्याभ्यज्य गृहमेधीयस्य सुहिता भवन्ति २६ अपि प्रतिवेशोऽन्य ओदनः । तस्यामात्याः सुहिता भवन्ति २७ सवत्सा गावो वसन्त्यृतेऽभिवान्यायाः २८ पुरा प्रातरग्निहोत्राद्गार्हपत्ये पूर्णा दर्वे देहि म इत्येताभ्यां शरोनिष्काषस्य पूर्णदर्वमृषभमाहूय रुवति जुहुयात् २९ यद्यृषभो न रुयाद्ब्रह्माणमामन्त्र्! य जुहुयात् ३० हुते प्रातरग्निहोत्रे मरुद्भ्यः क्रीडिभ्यः साकँ रश्मिभिः सप्तकपाल । उद्यत्सु रश्मिषु प्रचरति ३१ आग्नेयोऽष्टाकपाल इतिप्रभृतीन्यष्टौ वैश्वकर्मणान्तानामुत्तरेवेद्यामतिप्रणयेद्यथा वरुणप्रघासेषु ३२ अग्ने वेर्होत्रमिति चतुर्गृहीतस्य स्रौचमाघारमाघारयति ३३ प्राक्स्विष्टकृतो मासनामानि जुहोति ३४ ऋषभो दक्षिणा ३५ 1.7.५

प्राग्दक्षिणाचाराः पितृयज्ञेन चरन्ति १ उपमूलं बर्हिर्दान्त्यन्यत्प्रस्तरात् २ भूय इध्माबर्हिः संनह्यापरौ परिस्तीर्यैकैकं पात्राणि प्रयुनक्त्यन्यत्प्राशित्रहरणात् ३ दक्षिणतःपुरस्ताद्दक्षिणाग्नेः प्रणीताः सादयति ४ दक्षिणाग्नौ निष्टपति ५ दक्षिणतोऽग्निष्ठान्निर्वपति । सोमाय पितृमते षट्कपालं पितृभ्यो बर्हिषद्भ्यो यवान्धानाभ्यः पितृभ्योऽग्निष्वात्तेभ्यो यवान्मन्थाय ६ सिद्धमाधिश्रयणात् ७ भृज्ज्यमानासु पर्यग्निं करोति ८ धानानामितरार्धं मन्थाय पिनष्टि ९ सि-द्धमाभिवासनात् १० पिष्टलेपं निधायाग्रेण दक्षिणमग्निं त्रिषु प्रक्रमे-ष्वपरिमिते वावकाशे पुरुषमात्रीं चतुरस्रां दिक्कुष्ठाँ वेदिं करोति ११ ओत्तरस्मात्परिग्राहात्परिश्रयति १२ उत्तरां प्रति श्रोणिं द्वारं करोति १३ दक्षिणाग्नेरेकोल्मुकमभ्युक्ष्य मध्ये वेदेर्निधाय तस्मिन्नुपसमाधाय परिसमुह्य पर्युक्ष्य पिष्टलेपं निनीयोत्तरं परियाहं परिगृह्णाति १४ सिद्धमाज्यग्रहेभ्यः १५ चतुर्गृहीतान्याज्यानि गार्हपत्यान्ते गृह्णाति १६ सिद्धमास्तरणात् १७ उद्धूय बर्हिः स्तृणाति १८ प्रसव्यमुद्धावं त्रिः परिस्तीर्योद्धवात्प्रस्तरं तूष्णीं गृह्णाति १९ अभिवान्यायाः पयसोऽर्धपात्रे प्रसव्यमिक्षुशलाकया मन्थमायौति शलाकास्थं । न शलाकामुद्धरति २० अलंकृत्यैकैकमभ्युदानयत्युदकुम्भ-माज्यानि हवीँ षि तथापराणि यज्ञाङ्गानि २१ सिद्धमा समिन्धनात् २२ एका सामिधेनी । तस्यास्तृतीये प्रणवे सकृदिध्ममादधाति २३ सिद्धमा प्रवरात् २४ न प्रवृणीते २५ अपबर्हिषः प्रयाजानुयाजान्यजति २६ आज्यभागाभ्यां प्रचर्य विस्त्रँ स्य यज्ञोपवीतानि प्राचीनाववीतानि कुर्वन्ति २७ विपरिक्रामन्त्यृत्विजो यथास्थानँ । होताग्रेणातिप्रणीतं परिक्रम्योपविश-त्युत्तरतो ब्रह्माग्रेण होतारमध्वर्युरपरेण २८ आग्नीध्रो विपरिहरति हवीँ षि २९ यथास्थानं जुहूर्मध्य उपभृद्ध्रुवा दक्षिणा । यथास्थानं पुरोडाशो मध्ये धाना मन्थो दक्षिणतः ३० पञ्चकृत्वोऽवद्यति । षट्कृत्वो जामदग्न्यस्य ३१ अपरेण स्रुग्दण्डानुदङ्ङतिक्रम्य सोमाय पितृमते ऽनु स्वधेत्यनुवाचयत्योँ स्वधे-त्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति ३२ प्रत्याश्रुते सोमं पितृमन्तँ स्वधेति प्रेष्यति ३३ स्वधा नम इत्युक्ते दक्षिणा तिष्ठन्मध्ये जुहोति ३४ एवं धानाभिः प्रचरत्येवं मन्थेन ३५ अग्नये कव्यवाहनाय स्विष्टकृते समवद्यति द्विर्त्रिर्यदि पञ्चावदानस्य ३६ असँ सक्तां दक्षिणार्धपूर्वार्धे जुहोति ३७ प्रतिपरिक्रम्य विस्रँ स्य प्राचीनाववीतानि यज्ञोपवीतानि कुर्वन्ति ३८ प्रतिपरिक्रा-मन्त्यृत्विजः । प्रतिपरिहरति हवीँ षि ३९ मन्थे हविःशेषमवदायेडामुपहूय न भक्षयन्ते ४० समिधा प्रतिपद्य द्वावनुयाजौ यजति देवौ यजेति प्रथमँ यजेत्युत्तमम् ४१ सर्वाः स्रुचः संप्रगृह्णाति ४२ दाक्षिणाग्निकौ होमौ हुत्वा कपालानि विमुञ्चति ४३ उदकाञ्जलिप्रभृति सिद्धँ यथा पिण्डपितृ-यज्ञेऽन्यद्धोमात् ४४ उदकुम्भस्योदकार्यान्कुर्वन्ति ४५ संनीयेडाँ स्रक्तिषु पिण्डान्निदधात्यूर्ध्वं प्रपितामहात्त्रीनन्वाचक्षाणोऽमुतोऽर्वाचः ४६ उत्तरस्याँ वेदिश्रोणौ लेपं निमार्ष्टि ४७ अत्र पितरो मादयध्वमिति परिश्रितान्निष्क्रामन्ति ४८ सुसंदृशं त्वा वयमित्याहवनीयमुपतिष्ठन्ते । मन्त्रान्ते प्रणवेन ताम्यन्ते ॥ यदन्तरिक्षमिति गार्हपत्यम् ४९ अमीमदन्त पितर इति परिश्रितं प्रविशन्ति ५० ऊर्णास्तुकप्रभृति सिद्धँ यथा पिण्डपितृयज्ञे ५१ परेतन पितरः सोम्यास इत्युदकुम्भेनाग्निं प्रसव्यं त्रिः परिषिञ्चन्पर्येति ५२ निधाय निधाय त्रिरपरिषिञ्चन्प्रतिपर्येति ५३ पिण्डानग्नौ प्रहृत्य वेदिं पर्योषति ५४ अक्षन्नमीमदन्तेतिप्रभृति समानम् ५५ 1.7.६

उत्तरतो गार्हपत्यस्यैककपालाञ्श्रपयति यावन्ति करम्भपात्राणि १ तूष्णीमभिघार्योदीच उद्वासयति २ दक्षिणाग्नेरेकोल्मुकं धूपायत्पराचीनँ हरन्त्यनपेक्षमाणाः प्रागुदीच्यां दिशि मूतेनैककपालान् ३ आखुं ते रुद्र पशुं करोमीत्याखुकिरा एकमुपवपति ४ उल्मुकं चतुष्पथे निधाय तस्मि-न्नुपसमाधाय परिसमुह्य पर्युक्ष्य परिस्तीर्य मध्यमपर्णे सर्वेषाँ सम-वदायाभिघार्यैष ते रुद्र भाग इति जुहोति ५ पृथगादायावाम्ब रुद्र मदिमहीति तिसृभिस्त्रिः परियन्ति पतिकामा च ६ उर्वारुकमिव बन्धनाम्मृत्योर्मुक्षीय मामृतादिति जपन्ति ॥ मृत्योर्मुक्षीय मा पत्युरिति पतिकामा ७ तानूर्ध्वानुदस्योदस्य भगोऽसि भगस्य लप्सीयेति प्रतिलभन्ते ८ तान्यजमानाय समावपन्ति पतिकामायै च ९ तान्मूते कृत्वा रुद्रै ष ते भाग इति वृक्ष आसचति १० धाम्नो धाम्न इति तद्र व्याख्यातम् ११ आदित्यं घृते चरुं निर्वपेत् १२ पुनरेत्य गृहेष्विदावत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः १३ सिद्धेष्टिः संतिष्ठते १४ सद्यः पौर्णमासीँ सँ स्थाप्य यो अस्याः पृथिव्या अधि त्वचि निवर्तयत्योषधीः तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे १५ अग्निस्तिग्मेन शोचिषेतिप्रभृति समानम् १६ 1.7.७

शुनासीर्यं चतुर्षु मासेषु सद्यश्चतुरहे मासि वा १ वैश्वदेवेन व्याख्यातम् २ आग्नेयोऽष्टाकपाल इतिप्रभृतीन्यष्टौ सौर्य एककपाल इत्यन्तानि ३ प्राक्स्विष्टकृतो मासनामानि जुहोति ४ सीरं द्वादशयोगं दक्षिणोष्टारो वानड्वान् ५ अनुवत्सरीयोद्वत्सरीये स्वस्तिमाशास इत्याह यजमानः ६ सिद्धेष्टिः संतिष्ठते ७ सद्यः पौर्णमासीँ सँ स्थाप्य येन मासा अर्धमासा ऋतवः परिवत्सराः । येनैते प्रजापतेरीजानस्य निवर्तयन् । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे ८ अग्निस्तिग्मेन शोचिषेतिप्रभृति समानमन्यद्व्रतेभ्यः ९ निखिलं केशश्मश्रु यजमानो वापयते १० पर्वण्यनन्तरा सोमेन यजेत पशुना वा ११ अथ पञ्चसाँ वत्सरिकाणि १२ तन्त्रँ वैश्वानरपार्जन्याः १३ प्रसिद्धः प्रथमः सँ वत्सरः । तस्यान्ते या पूर्वा पौर्णमासी ताँ शुनासीर्यायोपवसति योत्तरा ताँ वैश्वदेवाय १४ प्रसिद्धो द्वितीयः सँ वत्सरः १५ तथा तृतीयो । मासमुत्सृज्य वैश्वदेवेन यजेत १६ प्रसिद्धश्चतुर्थः सँ वत्सरः १७ तथा पञ्चमः । तस्य साकमेधेभ्योऽधि शुनासीर्यं पञ्चसु मासेषु मासेषु १८ 1.7.८
इति मानवसूत्रे प्राक्सोमे सप्तमोऽध्यायः

ऐन्द्रा ग्नेन पशुना यक्ष्यमाणो वाग्घोता दीक्षा पत्न्यापोऽध्वर्युर्वातोऽभिगरः प्राणो हविर्मनो ब्रह्मा तपसि जुहोमि स्वाहेति षड्ढोतारं मनसानुद्रुत्य जुहोति १ आग्नावैष्णवमेकादशकपालं निर्वपति । पूर्णाहुतिँ वा २ उरु विष्णो विक्रमस्वेत्याहवनीये हुत्वा यूपमछैति पालाशं खादिरँ रौहितकँ वा । बैल्वं ब्रह्मवर्चसकामस्य ३ अयूप्यानतिक्रम्यात्यन्यानगां नान्यानुपागामिति यूपं जोषयते बहुशाखं बहुपर्णमशुष्काग्रमसुषिरमनधिशाख्यमृजुमूर्ध्वशल्क-मुपरिष्टादुपावनतं प्रागुदञ्चं प्रहाणं प्राञ्चं प्रत्यञ्चँ वा ४ विष्णवे त्वेत्याज्येन पर्यनक्त्यल्कसमरे शल्कसमरे वा ५ ओषधे त्रायस्वैनमिति दक्षिणस्मि-न्यूपान्ते दर्भमन्तर्दधाति ६ स्वधिते मैनँ हिँ सीरिति परशुना प्रहरति ७ प्रथमोत्पतितँ शल्कमवयछति ८ तक्षाछिनत्त्यनक्षसङ्गँ स्थाणुमुच्छिँ षति ९ यं त्वामयमिति प्राञ्चं प्रहापयति १० दिवमग्रेण मा हिँ सीरिति पतन्तमनुमन्त्रयते ११ वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति १२ सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशति १३ अष्टाश्रिं गोपुछं करोत्यस्थूलमनणुमतष्टमूलम् १४ पञ्चारत्निप्रभृत्याम्नातं प्रमाणम् १५ यूपस्य स्वरुं कुर्याच्चषालं च पृथुमात्रमष्टाश्रि सँ सक्तमध्यम् १६ अश्रिभिरश्रीः संपाद्याङ्गुलिमात्रमूर्ध्वं चषालाद्यूषस्य स्वरुं कुर्यात् १७ व्रतोपेतस्येध्माबर्हिः संनह्यत्याश्ववालः प्रस्तरो विधृती च कार्ष्मर्यमयाः परिधयो । विँ शतिदार्विध्मम् १८ वेदिं करोति यथोत्तराँ वारुणप्रघासिकीं १९ निःसारणान्तां कृत्वा वसन्ति २० श्वोभूते पाणी प्रक्षाल्य विहारं परिस्तीर्य पाशुकानि पात्राणि प्रयुनक्त्यभ्रिं प्रथमोत्पतितं प्लक्षशाखाँ वपाश्रपण्यौ रशने शूलं मैत्रावरुणदण्डमवदानश्रपणीँ स्वरुँ स्वधितिं च २१ उत्तरवेदेः प्रोक्षणप्रभृति सिद्धमा पूर्णाहुतेः २२ पृषदाज्यवन्ति पात्राणि प्रयुनक्ति २३ सँ साद्योलपराजिँ स्तृणाति २४ यजुरुत्पूताभिः पात्राणि प्रोक्ष्य दध्याज्यं निरुप्य पर्यग्निं करोति २५ उत्तरं परिग्राहं परिगृह्णाति २६ सिद्धमाज्यग्रहेभ्यः २७ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति २८ सिद्धमाज्यानाँ सादनात् २९ 1.8.१

उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते १ अभ्रिरसि नारिरसीत्यभिमन्त्रयते २ इदमहँ रक्षसो ग्रीवा अपिकृन्तामीत्यग्रेणाहवनीयँ यूपावटं परिलिखतीदमहँ यो मे समान इति द्वितीयँ योऽसमान इति तृतीयँ समानमन्यत्तूष्णीं चतुर्थम् ३ तस्यार्धमन्तर्वेद्यर्धं बहिर्बेद्युपरसंमितं खनति ४ यूपं प्रक्षाल्य तीर्थेनान्ववहृत्याग्रेण यूपावटँ सँ स्तीर्णे प्राञ्चं निदधाति । मूले प्रथमोत्पतितं मध्ये स्वरुँ रशनामग्रे चषालम् ५ अप्सु यवानोप्य यूपं प्रोक्षति ॥ पृथिव्यै त्वेति मूलमन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रम् ६ शुन्धन्तां लोकाः पितृषदना इति यूपावटमवसिञ्चति ७ यवोऽसीति यवानावपति ८ पितृषदनं त्वा लोकमवस्तृणामीति दर्भैरवस्तृणाति ९ स्वावेशोऽसीति प्रथमोत्पतितँ शल्कमवदधाति १० घृतेन द्यावापृथिवी आपृणेत्यभिजुहोति ११ आज्यस्थालीँ स्रुवं चादाय यूपायाज्यमानायानुब्रूहीत्यनुवाचयति १२ देवस्त्वा सविता मध्वानक्त्विति यजमानः स्वक्तमनक्त्यग्रादध्या मूलादि-न्द्र स्य चषालमसीति चषालम् १३ सुपिप्पला ओषधीस्कृधीति प्रतिमुञ्चति १४ अक्तं नावसृजेदा परिव्ययणात् १५ यूपायोच्छ्रियमाणायानुब्रूही-त्यनुवाचयति १६ दिवमग्रेणोत्तभानेत्युच्छ्रयति १७ ता ते धामानीत्यवदधाति १८ विष्णोः कर्माणि पश्यतेति पश्चादुपस्थँ समँ स्थापयत्यग्निमभिमुखा-मग्निष्ठाम् १९ ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीति पाँ सुभिः पर्यूहति २० ब्रह्म दृँ ह क्षत्रं दृँ हेति यजमानो मैत्रावरुणदण्डेन प्रदक्षिणं संमृशति २१ अपोऽनुपरिषिञ्चति २२ दर्भानाँ रशने द्विगुणा द्विव्यायामा त्रिगुणा त्रिव्यायामा २३ तद्विष्णोः परमं पदमिति त्रिवृता स्वरुणा च यूपमूर्ध्वं त्रिः समुन्मार्ष्टि २४ यूपाय परिवीयमाणायानुब्रूहीत्यनुवाचयति २५ परिवीरसीति नाभिदघ्ने त्रिवृता त्रिः परिव्ययत्युत्तरमुत्तरं प्रदक्षिणम् २६ प्रादेशमात्रे समस्याणीयाँ सँ स्थवीयस्युपकर्षति २७ ऊर्ध्वामुदुह्य रशनां दिवः सानूपेषेत्युत्तरतोऽग्निष्ठाया उत्तमे गुणे स्वरुमुपकर्षति २८ स्नातमानयेति प्रेष्यति २९ अजमप्रतिषिद्धँ रोहितं द्विरूपं कालालं पीवानँ समाङ्गं पन्नदं तीर्थेन प्रपाद्य पुरस्तात्प्रत्य-ङ्मुखमवस्थापयति ३० 1.8.२

प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः । ता अस्मै प्रतिवेदय चिकि-त्वाननुमन्यताम् ॥ इमं पशुं पशुपते तेऽद्य बध्नाम्यग्ने सुकृतस्य मध्ये । अनुमन्यस्व सुयजा यजे हि जुष्टं देवेभ्य इदमस्तु हव्यम् ॥ इत्यौपाकरणौ जुहोति १ इषे त्वेति दर्भावादत्ते ॥ उपावीरसीति हरिणीं प्लक्षशाखां पलाशवतीम् २ उपो देवान्दैवीर्विश इति दर्भाभ्याँ शाखया चोपस्पृश्यो-पाकृत्य पञ्च जुहोति प्रजानन्तः प्रतिगृह्णन्तु पूर्वे प्राणमङ्गेभ्योऽधि निश्चरन्तम् । हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥ ये बध्यमानम् ॥ य आरण्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । वायुष्टं अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया सँ रराणः ॥ येषामीशे पशुपतिः पशूनां चतुष्पाद उत ये द्विपादः । निष्क्रीतास्ते यज्ञियं भागँ यन्तु रायस्पोषा यजमानँ सचन्ताम् ॥ प्रमुञ्चमाना भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतँ शशमानँ सधस्थाज्जीवं देवानामप्येतु पाथः ॥ इति हुत्वा निर्मन्थेन प्रचरति । स व्याख्यातः ३ देवस्य त्वा सवितुः प्रसव इति रशनामादत्ते ४ दक्षिणं बाहुं परिहृत्योर्ध्वमुन्मृज्यर्तस्य त्वा देवहविः पाशेनेति यथादेवतमक्ष्णया शिर-स्युपदधाति ५ धर्षा मानुष इत्युत्तरतो यूपे रशनयावाङ्नियुनक्ति ६ अद्भ्यस्त्वौषधीभ्य इति प्रोक्षति ७ अनु त्वा माता मन्यतामित्यनुमानयति ८ अपां पेरुरसीत्यप उपपाययति ९ स्वात्तँ सद्धविरित्युरः प्रोक्षन्सर्वतः प्रोक्षति १० पूर्णस्रुवँ सादयित्वा सिद्धमाघारात् ११ श्रौचमाघारमाघार्य जुह्वा पशुमनक्ति सं ते वायुरिति प्राणदेशे सँ यजत्ररङ्गानीति ककुब्देशे सँ यज्ञपतिराशिषेति भसदि १२ सिद्धमा प्रवरात् १३ प्रवृते मैत्रावरुणायौदुम्बरमास्यदघ्नं दण्डं मित्रावरुणयोस्त्वा बाहुभ्यां प्रयछामीति प्रयछति १४ सिद्धमा प्रयाजेभ्यः १५ आश्रावमेकादश प्रयाजान्यजति १६ समिद्भ्यः प्रेष्येति प्रथमं प्रेष्य प्रेष्येत्युत्तरान् १७ चतुर्थेचतुर्थे समानीयैकादशाय शिष्ट्वात्याक्रम्य संगृह्य स्वरुँ स्वधितिं जुह्वामक्त्वा घृतेनाक्तौ पशूँ स्त्रायेथामित्यन्तराशृङ्गे स्वरुणा पशुम-नक्त्यस्पृशन्स्वधितिना १८ अक्तया शृतस्यावद्यत्यनक्तया विशसति १९ उत्तरतश्चात्वालस्य शामित्राय लक्षणं करोति २० उद्धत्यावोक्ष्य पर्यग्नये क्रियमाणायानुब्रूहीत्यनुवाचयति २१ आहवनीयादुत्मुकेन पशुमाहवनीयँ यूपमाज्यानि चात्वालँ शामित्रलक्षणे निधायनिधाय त्रिः पर्यग्निं करोति २२ उल्मुकमाग्नीध्राय प्रदाय ये बध्यमानं य आरण्याः प्रमुञ्चमाना इति तिस्र आहुतीर्जुहोति २३ यूपात्प्रमुच्य पशुमन्वारभ्याश्रावयति २४ प्रत्याश्रुत उपप्रेष्य होतर्हव्या देवेभ्य इति प्रेष्यति २५ कार्ष्मर्यस्य वपाश्रपण्यावेकशृङ्गा द्विशृङ्गा च । ताभ्याँ यजमानो रेवति प्रेधेति पशुमन्वारभते २६ उरो अन्तरिक्षेत्युदञ्चं प्रक्रमयति २७ उल्मुकमाग्नीध्रोऽग्रतो हृत्वा शामित्रलक्षणे निदधाति २८ दक्षिणतःपश्चाच्छामित्रस्य समस्य तन्वा भवेत्यौपाकरणं दर्भं न्यस्यति २९ तस्मिञ्शमिता प्रत्यक्शिरसमुदक्पादमन्तरेवोष्माणँ संज्ञपयति ३० नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिः सह देवयानः सम्यगायुर्यज्ञँ यज्ञपतौ धाः ॥ इत्युत्रत्वावर्तते ३१ स्वर्विदसीति संज्ञप्यमाने यजमानो जपति ३२ इह प्रजा विश्वरूपा रमन्तामित्यवेक्षमाणाः पृषदाज्यमाशासते यावत्प-शुसंज्ञपनात् ३३ यत्पशुर्मायुमकृतोरो वा पद्भिराहते अग्निर्नस्तस्मादेनसो विश्वान्मुञ्चत्वँ हसः ॥ इति संज्ञप्तहोमं जुहोति ३४ शमितार उपेतनेति जपति ३५ अदितिः पाशानित्युन्मुञ्चति रशनां पशोः ३६ यो नो द्वेष्ट्यधरः स पद्यतामित्यभिचरतः स्तम्बं दारु वापिदध्यात् ३७ तूष्णीमनभिचरत एकशृङ्गया चात्वाले रशनां प्रविध्यति ३८ 1.8.३

नमस्त आतानेति पत्नीमादित्यमुपस्थापयति १ अनर्वा प्रेहीत्यभ्युदानयति २ देवीराप इति चात्वाले पत्न्यपोऽभिमन्त्रयते ३ वाचमस्य मा हिँ सीः प्राणमस्य मा हिँ सीरिति यथालिङ्गमङ्गानि प्रक्षालयति पत्न्यासिञ्चति ॥ यत्ते क्रूरमिति कण्ठम् ४ गात्राण्यस्य मा हिँ सीश्चरित्रानस्य मा हिँ सीरिति यथालिङ्गमङ्गानि संमृशति ५ शमद्भ्य इत्यपाँ स्तोकान्भूमिगताननुमन्त्रयते ६ ओषधे त्राय-स्वेनमित्यौपाकरणं दर्भमग्रेण नाभेः पार्श्वतो निदधाति ७ स्वधिते मैनँ हिँ सी-रिति स्वधि तिना तिर्यगाछिनत्ति ८ त्वचं चाग्रमुपनियम्य मूलमाशसनेऽक्त्वा पृथिव्यै त्वा रक्षसां भागोऽसीति दक्षिणापरमवान्तरदेशं न्यस्यति ९ इदमहँ रक्षोऽवबाध इदमहँ रक्षोऽधमं तमो नयामीति पार्ष्ण्या न्यधितिष्ठते १० इषे त्वेति वपामुत्खिदति ११ ऊर्जे त्वेत्येकशृङ्गया तनिष्ठ उपतृणत्ति १२ देवेभ्यः शुन्धस्वेत्यद्भिरवोक्षते १३ देवेभ्यः शुम्भस्वेति स्वधितिना वपां प्रत्यूहति १४ घृतेन द्यावापृथिवी प्रोर्णुवातामिति द्विशृङ्गां प्रछादयति १५ अमुष्मै त्वेति यथादेवतँ वपामुत्कृन्तति १६ मुष्टिना शमिता वपोद्धरणँ संगृह्यासीता वपाया होमात् १७ नमः सूर्यस्य संदृश इत्यादित्यमुपतिष्ठते १८ उर्वन्तरिक्षँ वीहीति समया पशुँ वपाँ हरति १९ प्रत्युष्टँ रक्ष इति शामित्रे निष्टपति २० उल्मुकमाग्नीध्रोऽग्रतो हृत्वाहवनीये प्रत्यवसृजति २१ अन्तराग्निँ यूपं च हरति २२ दक्षिणतः प्रतिप्रस्थातासीनो वपाँ श्रपयति २३ वायोः स्तोकानामिति दर्भाग्रमुपास्यति २४ त्वामु ते दधिरे देवयन्तो हव्यवाहँ शृतंकर्तारमुत यज्ञियं च अग्निः सुदक्षः सुतनुर्ह भूत्वा देवेभ्यो हव्या वह जातवेदः ॥ इति वपामभिजुहोति २५ स्तोकेभ्योऽनुब्रूहीत्यनुवाचयति २६ श्येनीँ शृताँ सुपिप्पला ओषधीस्कृधीति दक्षिणतो बर्हिषि सादयति २७ प्रयुता द्वेषाँ सीति वपाश्रपण्यौ प्रवृहति २८ स्वाहाकृतिभ्यः प्रेष्येत्युत्तमेन प्रयाजेन प्रचर्यात्या-क्रम्याभिघारयति ध्रुवां पृषदाज्यँ वपां नोपभृतम् २९ कृताकृतावाज्यभागौ ३० आग्नेयेन प्रचर्यापरेण स्रुग्दण्डान्दक्षिणातिक्रम्य सौम्येन प्रचरति ३१ अत एव तिष्ठन्नुपस्तीर्यावद्यति हिरण्यशकलँ वपाँ हिरण्यशकलं ततोऽभिघारयति ३२ इन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीत्यनुवाचयति ३३ आश्रा-व्येन्द्रा ग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति प्रचरति ३४ स्वाहा देवेभ्य इति पुरस्ताद्वपाया जुहुयाद्विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टात् ३५ जातवेदो वपया गछ देवाँ स्त्वँ हि होता प्रथमो बभूव घृतस्याग्ने तन्वा संभव सत्याः सन्तु यजमानस्य कामाः । स्वाहा इति प्रतिनिगद्य वषट्कृते वपां जुहोति ३६ अत्याक्रम्य यथादेवतमाशसने पशुमभिघारयति ३७ स्वाहोर्ध्वनभस-मिति वपाश्रपण्यौ प्रहरति प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ३८ संपा-तेनाभिजुहोति ३९ इदमापः प्रवहत यत्किंचिद्दुरितं मयि यद्वाहमभिदुद्रो ह यद्वा शेप उतानृतम् ॥ इति चात्वाले मार्जयित्वा ब्राह्मणाँ स्तर्पयेति त्रेष्यति ४० ऊवध्यं गर्ते प्रविध्यति ४१ गुदमपर्यावर्तयन्नवदानानि श्रपयति । सव्यदक्षिणानि प्रज्ञातानि । शूले हृदयम् ४२ 1.8.४

स्रुचँ शूर्पं चादायाध्वर्युः प्रत्युपक्रामति १ व्रीहीणां पशुपुरोडाशमनुनिर्वपति समानदेवतं पशुनैकादशकपालं द्वादशकपालँ वा २ न पात्राणि प्रोक्षति । नाज्यं निर्वपति ३ पश्चादुत्तरवेदेर्व्युह्यौषधीः पिष्टलेपं निनयति ४ अलंकृत्य जुहूपभृतोरवदायेन्दाग्निभ्यां पुरोडाशस्यानुब्रूहीत्यनुवाचयति ५ आश्राव्ये-न्द्रा ग्निभ्यां पुरोडाशस्य प्रेष्येति प्रचरति ६ औपभृतं जुह्वामानीयाग्नये पुरोडाशस्यानुब्रूह्यग्नये पुरोडाशस्य प्रेष्येति प्रचरति ७ आग्नीध्रभागमपा-यात्येडायै पुरोडाशं प्रत्यभिघारयति ८ दाक्षिणाग्निकौ होमौ हुत्वा कपालानि विमुञ्चति ९ शृतेष्ववदानेषु प्रतिप्रस्थाता पृषदाज्यस्य स्रुवेणोपहत्य वेदोप-यामः शृतँ हविः शमिता इति पृछति ॥ शृतमिति प्रत्याह । समयार्धे द्वितीयं प्राप्य तृतीयम् १० स्वाहोष्मणोऽव्यथिष इत्यूष्माणमनुमन्त्रयते ११ हृदय-मवदानेषु कृत्वा शूलं निदधात्यस्पृशन्प्रतिषिद्धानि १२ उत्तरतः परिक्रम्य जुष्टं देवेभ्य इति यथादेवतं पशुमभिघारयति १३ विवाजिनानि कृत्वान्तराग्निँ यूपं च हरति १४ दक्षिणतः प्रतिप्रस्थाता पञ्चहोत्रा बर्हिष्युपसादयति १५ उपस्तृणाति जुह्वामुपभृतीडापात्र्! याँ वसाहोमहवन्याम् १६ जुह्वाँ हिरण्य-शकलमवधाय मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्यनुवाचयति १७ उत्सादतोऽङ्गानां प्लक्षशाखाया अधि स्वधितिना द्विर्द्विरवद्यति हृदया-ज्जिह्वायाः क्रोडात्सव्यात्कपिललाटात्पार्श्वयोर्यक्नो वृक्कयोर्दक्षिणस्याः श्रोणेः पूर्वार्धाद्गुदं त्रेधा विभज्य तस्याणीयसः १८ उपभृति त्र्! यङ्गाणाँ स्विष्टकृते समवद्यति दक्षिणस्य कपिललाटस्य पूर्वार्धाद्गुदस्य मध्यात्सव्यायाः श्रोणेः पश्चार्धात् १९ अनस्थीनां दैवतानामिडामवदाय यूषेणोपसिञ्चति २० अपामोषधीनाँ रस इति स्वधितिना यूषामायौति २१ तस्मिन्मेदः पर्यस्यति २२ त्रेधावद्यति जुह्वामुपभृतीडापात्र्! याम् २३ वसाहोमहवन्याँ रेडसीति वसाहोमं गृहीत्वा पार्श्वेनापिदधाति २४ जुह्वाँ हिरण्यशकलमवधाया-भिघारयति द्विरुपभृतम् २५ इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहीत्यनुवाचयति २६ आश्रान्येन्द्रा ग्निभ्यां छागस्य हविषः प्रेष्येत प्रचरति २७ अर्धर्चे याज्यायाः प्रतिप्रस्थाता घृतं घृतपावानः पिबतेति वसाहोमं जुहोति २८ दैवतैः प्रचर्य वसाहोमशेषेण दिशः प्रतियजति यथा वाजिनेन । वनस्पतिं पृषदाज्यस्य २९ सकृदवदाय वनस्पतयेऽनुब्रूहीत्यनुवाचयति ३० आश्राव्य वनस्पतये प्रेष्येति प्रचरति ३१ औपभृतं जुह्वामानीयाग्नये स्विष्टकृतेऽनुब्रूहीत्यनुवाचयति ३२ आश्राव्याग्नये स्विष्टकृते प्रेष्येति प्रचरति ३३ ऐन्द्र ः! प्राण इत्यव-दानशेषमिडां च संमृशति ३४ उपहूयमानायामध्यूध्नीँ होत्रे हरन्ति वनिष्ठुमग्नीधे ३५ भक्षयित्वा मार्जयन्ते ३६ वरो दक्षिणा ३७ 1.8.५

आनुयाजिकीँ समिधमादायाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्र-स्थास्यामः समिधमाधायाग्नीत्परिधीँ श्चाग्निं च सकृत्सकृत्संमृड्ढीति प्रेष्यति १ शामित्रादङ्गारानाग्नीध्रोऽग्रतो होतुरन्तर्वेदि निवपति । यथा प्रेषितं च संमार्ष्टि २ सिद्धमानुयाजेभ्यः ३ पृषदाज्यं जुह्वामानीयाश्रावमेकादशानुयाजान्यजति ४ देवेभ्यः प्रेष्येति प्रथमं प्रेष्य प्रेष्येत्युत्तरान् ५ असंभिन्दन्गुदस्य प्रतिप्रस्थाता स्थविमतोऽवदाय समुद्रं गछ स्वाहेतिप्रभृतिभिर्वषट्कारे वषट्कारे जुहोति ६ मनो हार्दि ँ! यछेति हृदयदेशमारभ्य जपति ७ ओषधीभ्यस्त्वेति दर्भेषु लेपं निमार्ष्टि ८ अत्याक्रम्य संगृह्य स्वरुं जुह्वामनक्त्यधस्तात्त्रिरुपरिष्टाच्च ९ जुह्वाँ स्वरुमवधाय दिवं ते धूमो गछत्विति जुहोति १० ऊर्ध्व ँ! स्वरुहो-मात्प्रागनुदेशाद्यूपो नोपस्पृश्यः ११ सिद्धमा सूक्तवाकात् १२ सूक्ता प्रेष्येति संप्रैषः १३ सिद्धं पत्नीसँ याजेभ्यः १४ जाघन्या पत्नीः सँ याजयति १५ उत्तानाया देवानां पत्नीभ्योऽवद्यत्यग्नये गृहपतये नीच्या उत्तानाया इडाम् १६ सिद्धमा समिष्टयजुर्भ्यः १७ त्रीणि समिष्टयजूँ षि जुहोति १८ शूलेनावभृथँ यन्ति प्राञ्चो दक्षिणा वा १९ शुगसि तमभिशोच यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्याद्रे र्!ऽनूदके निखनति २० धाम्नो धाम्न इति तद्व्याख्यातम् २१ आशासानः सौमनसं प्रजां पुष्टिमथो भगम् स्वगाकारकृतो मह्यँ यजमानाय तिष्ठतु ॥ एष ते वायो नमः स्वरुभ्यो बृहद्भ्यो मारुतेभ्यः सन्नान्मा-वगामपश्चाद्दघ्वान्नं भूयासमित्यनुदिशति यूपँ यजमानः २२ वेदिं पर्योषति २३ षट्सुषट्सु मासेषु पशुना यजेत सँ वत्सरेसँ वत्सरे वा २४ नैनमनीजानँ सँ वत्सरोऽतीयात् । यद्यतीयान्न माँ समश्नीयादा पशुबन्धात् २५ नाति-प्रणीतेषु प्रणीता स्यादन्यत्र वचनात् २६ विष्णुक्रमप्रभृति समानँ याजमानँ याजमानम् २७ 1.8.६
इति मानवसूत्रे प्राक्सोमेऽष्टमोऽध्यायः
इति मानवसूत्रे प्रथमः पञ्चभागः प्राक्सोमाख्यः समाप्तः