पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौन्तेयवृत्तम् । मन्दं वहत्युत्पलगन्धवाहे समन्ततश्चन्दनकाननान्तः । शिलामिलत्पल्लवतूलिकायां निद्रामवायुः प्रमदार्द्रचित्ताः ।। ५६ ॥ गोपीकान्तपदारविन्दयुगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्भिरपुप्यतां मधुभिदो भृत्येन तेनाहिते काव्येऽस्मिन्प्रमंदाङ्कवत्यवसितः सर्गोऽयमौपक्रमः ।। ५७ ॥ इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्तामिधाने काव्ये स्नेहविहारो नाम प्रथमः सर्गः । द्वितीयः सर्गः। अथ सुप्तोत्थितानेतानसेवत समीरणः। कहारसारसुरभिर्धीरो नीरेणुरौत्तरः ।। १ । तदीयसौरभमरैरुत्तरोत्तरपीवरैः । अनाघ्रातचरैस्तेषामञ्जसा हृतचेतसाम् ॥ २ ॥ आनन्दोच्छृसदङ्गानां दर्शनोत्कलिकावताम् । विषयान्तरसंचारं मनागपि न विभ्रताम् ॥ ३ ॥ दत्तसादरदृष्टीनामुत्तरायतवर्त्म॑नि । कथंचित्सहमानानां तदालोकविलम्बनम् ॥ ४ ॥ कियतापि क्षणेनेदमभून्नयनगोचरः । अभ्यासमेप्यदानीतमनुकूलेन वायुना ॥ ५॥(पञ्चभिः कलापकम्) जघनाभोगभारेण मत्तवारणयामिनी । मनोरथेनाभिययौ द्रुतं द्रुपदनन्दिनी ॥ ६ ॥ उत्पक्ष्मणैकलक्षेण चक्षुषा वीक्षमाणया । करद्वये तदूर्ध्वाग्रे जगृहे महदेतया ॥ ७ ॥ सौगन्धिकमदो रेजे तन्वङ्गया करधारितम् । विकासिमीव राजीवे स्मेरं सरसिजान्तरम् ॥ ८॥ प्रकृत्या पुण्डरीकेण सदृशं पाणिपल्लवे । धार्यमाणमिदं सद्यो दधे कोकनदद्युतिम् ॥ ९ ॥ तन्मुखाम्भोजकह्णारमन्तरा दृग्द्युतिच्छटा । रेजे द्विरेफराजीव राजीवद्वयसंगता ॥ १० ॥