पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३७ )

किं रत्या कोमलानां मृदुमधुररवाहूतचित्ताङ्गनानां
सौख्यं स्वात्मानुरागाद्धृदयगतपरानन्दभोगे जनानाम् ॥६॥

किं रत्या नवनीतकोमलवपुः श्यामाङ्गनानां सुखं
हस्त्यश्वाश्वतरीरथोष्ट्रकलभारोहोद्भवं किं सुखम् ।
कि सेनासमुदायशोभितमहाराज्याधिकारस्थिता-
वेकं तद्भजने मनो यदि लगेत् सा सर्वलब्धिर्जनौ ।। ७ ॥

इत्थं वाक्यं श्रुतीनां परमगुरुतरं मातुरके निषण्ण
उच्चैरुचारयन् सन् विलयमुपगतः प्राणवृत्त्या विहीनः ।
माता तद्वाक्यविज्ञा हृदयगतमहामोहजाला विशोका
किश्चिच्छोकाकुला सद्वपुरुचितजनैहियामास काष्ठैः ॥ ८ ॥

गङ्गायामस्थिजालं धनवसनयुतं प्रेषयित्वा चचाल
स्वं देशं शिष्ययुक्ता हरिभजनपरा तत्प्रविष्टा गृहं खम् ।
लोकैरागम्य पृष्टाकथयत गुरुवार्ता बकाले तन्मृत्यु
शुश्रुवान्यः सकलजनगणः सोऽपि हा हा चकार।। ९ ।।

नवममहलवार्ता यैः श्रुता तेऽपि सर्वे
गुरुजनलमनार्थं प्रोद्यता बाह्यवृत्त्या ।
अलभत सकल: सोढीजनो नैव वार्ता
गुरुपदविमुखैः किं तत्पदं लभ्यते भोः ॥ १० ॥

गत्वा सर्वे बकालं शयनतलकृतावुद्यताः पोडशाधि
प्रोचुस्ते गर्वयुक्ता वयमिह गुरवोऽन्योन्यमीालवाख्याः ।
तद्ग्रामे तेगबाहादर इति विदितो नानकीमातृसूनुः
स्थाता कोष्ठे च कसिन्नविदितमहिमो लोकसङ्गेऽनपेक्षः ।।११।।

शिष्यैः सर्वैमिलित्वा गुरुलभनपरैर्ग्रन्थजीवाक्यनिष्ठः
प्रोक्तं ग्रन्थैकविज्ञाः कथयत गुरुनामास्मदीयं विलोक्य ।