पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(११)

शालीनां नवरोपणं विकसनं शक्रेण गुप्तस्य हि
खद्योतालिपरम्पराविजननं खद्योतनच्छादनम् ।
कामानामनुसारतो हरिशिवां वा पूजनं कार्यते
विप्राणां प्रतिपूजनं च नियतं यन्मुक्तिमुक्तिप्रदम् ॥ ५ ॥

यं दृष्ट्वा बहुचिन्तयन्ति रहिता योषा रुदन्त्यो वणिग्
लोकानामतिगर्जने न भयदं विद्युत् समालिङ्गितम् ।
तासां भर्तृसमागमं रचयते मेधः स एवार्थितः
तच्चित्तं करुणार्द्रतामुपनयस्तस्मात् परो नोदयी ॥ ६ ॥

ब्रीहीणां परिपाकता शरदृतौ पुंसं गतो योषितो
गर्मिण्यः खलु राजयन्ति नृपतीच्छारातिविध्वंसने ।
स्वं स्थानं पथिका जलैबहुतरै रुद्धा जिगांसन्ति यच्
चन्द्रस्य प्रतिभेदृशीं मुररिपू रासक्रियां वाञ्च्छति ॥ ७ ॥

सानन्दं बहुपार्षदा विदधतींशक्रीडने ताण्डवे
वादित्रध्वनितुम्बुरध्वनिमृदङ्गावादने तत्पराः।
साहाय्यं प्रतिबिभ्यती भगवती साश्चर्यमालिङ्गति
लोकानां प्रलयेऽतिशङ्कितमना नृत्यत्पति रुन्धति ।। ८ ।।

यत्रादैवतमानुषाटविचरं हृष्यन्ति सर्वे मुहुः
पूजान्नादिपशव्यलाभसुखिताः श्राद्धादिदानादृताः।
लक्ष्मीजागरणं व्रतादिकरणं यत्कार्तिके पुण्यदं
माहात्म्यश्रवणं फलादिबहुलं जागर्ति यन्माधवः ॥ ९॥

शिष्या सिंहजना उदासिविमला गोविन्दसिंहस्य वै
प्रीत्यै भक्तिरताः सुशब्दनिरता गाने तथा श्रावणे ।
सद्ग्रन्थस्य विचारणे विवरणे पाठे महेच्छायुता
धन्यास्ते कलिनिग्रहेऽति निपुणा दानेऽतिथेः पूजने ॥ १० ॥