पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
॥ विवेकचूडामणिः ॥
२१९
विवेकचूडामणिः ।

सर्ववेदातसिद्धांतगोचर तमगोचरम् ।
गोविंद परमानदं सद्गुरुं प्रणतोऽस्म्यहम् ॥. १ ।।
जतूना नरजन्म दुर्लभमतः पुस्त्व ततो विप्रता
 तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना सस्थिति-
 मुक्तिों शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ २ ॥
दुर्लभ त्रयमेवैतद्देवानुग्रहहेतुकम् ।
मनुष्यत्व मुमुक्षुत्व महापुरुपसश्रयः ॥ ३॥
लब्ध्वा कथचिन्नरजन्म दुर्लभ तत्रापि पुस्त्वं श्रुतिपारदर्शनम् ।
 यस्त्वात्ममुक्तो न यतेत मूढधी
स ह्यात्महा स्त्र विनिहन्त्यसदग्रहात् ॥ ४ ॥
इत कोऽन्वरित मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभ मानुष देह प्राप्य तत्रापि पौरुषम् ॥ ५ ॥
वदन्तु शास्त्राणि यजन्तु देवान्कुर्वन्तु कर्माणि भजन्तु देवता'.
आत्मैक्यवोधन विनापि मुक्तिर्न सिध्यति ब्रह्मशतान्तरेऽपि ॥६॥
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्व स्कुट यत. ॥ ७ ॥
अतो विमुक्त्यै प्रयतेत विद्वान्सन्यस्तबाह्यार्थसुखस्पृह' सन् ।
सत महात समुपेत्य देशिक तेनोपदिष्टार्थसमाहितात्मा ॥ ८॥
उद्धरेदात्मनात्मान मन ससारवारिधौ ।
योगारूढत्वमासाद्य सम्यदर्शननिष्टया ॥ ९॥
सन्यस्य सर्वकर्माणि भवबंधविमुक्तये ।
यत्यता पडितधीरैरात्माभ्यास उपस्थितैः ॥ १० ॥