पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः पटलः ॥



अथ यक्ष्यामि दुईया मन्लान्साशाम्सद्देश्वान् ।
सपार्चाहतविधीप्रीत्यर्थ मन्वयापिनाम् ।। १ ।।

हारो गायोमरंशोऽत्रिपीठो बिन्दुसमान्दितः ।
स एव च विसर्गान्तो गाये नत्यन्तिको मनुः ॥ २ ॥

दुर्गाप्य देखना पसन्दे। गायत्र नारनो मुभिः ।
तारो माया प दुर्गा कामाधन्ताद कल्पना ॥३॥

 शहारिचापारमिनकर निणेनां
  विग्मतरांशकमा विलसतिरीटाम् ।
 मिस्थित ससुरसिस्नुता पदुगा
  सूनिभा सुरितवर्गहरी नमामि ॥ ४॥

कुताभिषेकषांमस्त सुलक्षं जन्मनुः ।
तदन्ने जुटुगात्सपिरायफन पयोन्यसा ॥ ५ ॥

मष्टवादरतसंकपैा विटवा मधुरापादयः ।
पीठाचापा प्रपष्टप्पा. मामासफो नाम ॥६॥