पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
प्रपञ्चसारे


प्रभा मायर जया सूक्ष्मा विगुता नन्दिनी नथा ।
सुप्रभा विजया सर्वसिद्धिदा नवमी तथा ॥७॥

मच्चा इस्खत्रयक्लीपरहिवश्व स्वररिमाः ।
वारान्ते वजमाभाप्य नखदंष्ट्रायुधानि च || ८ ||

महासिंहाय घेत्युक्त्वा वर्माखनतनः क्रमान् ।
सिंहमन्त्रोऽयमित्यवं संनोक्ता पीठकल्पना ॥ ९॥

अतः स्यादावृतिः पूर्वी द्वितीया शक्तिभिः स्मृता ।
अनावुभैरसृतीया स्वाहाकपालवतुभ्यपि ॥ १० ॥

तदायुधः पश्चमी च दुर्गायनमीददाम् ।
जया व विजया कीर्तिः प्रीतिवाय प्रभावया ।। ११ ॥

अक्षा मेघा श्रुतिरपि शक्तय: स्याक्षरादिकाः ।
चक्रसहमदाषङ्गपाशाङ्कुशहारा धनुः ।। १२ ।।

क्रमाश्यायुधाः मोक्ता दोगी दुर्गतिहारण: ।
इत्थं दुर्मामगी जापटुनााभिः प्रसाबिते ।। १३ ।।

मन्त्रीन्दिरावान्भवति दीर्घायुद्धरिनासयेन् ।
यान्याभिण्डति कामान्यांस्तारखान्यानोति यजतः ॥१४॥