महाभारतम्-05-उद्योगपर्व-173

विकिस्रोतः तः
← उद्योगपर्व-172 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-173
वेदव्यासः
उद्योगपर्व-174 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

शिखण्डिनोऽसंहरणकारणप्रश्ने तत्कथनाय भीष्मेण दुर्योधनंप्रति अम्बोपाख्यानकथनारम्भः ।। 1 ।।
तथा स्वयंवरे स्वेन अम्बादिकन्यात्रयहरणकथनम् ।। 2 ।।



दुर्योधनं उवाच।

5-173-1x

किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम् ।
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ।।

5-173-1a
5-173-1b

पूर्वमुक्त्वा महाबाहो पाञ्चालान्सह सोमकैः ।
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ।।

5-173-2a
5-173-2b

भीष्म उवाच।

5-173-3x

श्रृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः ।
यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ।।

5-173-3a
5-173-3b

महाराजो मम पिता शान्तनुर्लोकविश्रुतः ।
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ ।।

5-173-4a
5-173-4b

ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् ।
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यपेचयम् ।।

5-173-5a
5-173-5b

तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः ।
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ।।

5-173-6a
5-173-6b

मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः ।
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ।।

5-173-7a
5-173-7b

तस्य दारक्रियां तात चिकीर्षुरहमप्युत ।
अनुरूपादिव कुलादित्येव च मनो दधे ।।

5-173-8a
5-173-8b

तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे ।
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ।
अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि ।।

5-173-9a
5-173-9b
5-173-9c

राजानश्च समाहूताः पृथिव्यां भरतर्षभ।
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ।।

5-173-10a
5-173-10b

अम्बालिका च राजेन्द्र राजकन्या यवीयसी ।
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ।।

5-173-11a
5-173-11b

अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः।
राज्ञश्चैव समाहूतान्पार्थिवान्पृथिवीपते ।।

5-173-12a
5-173-12b

ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्।
रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ ।।

5-173-13a
5-173-13b

वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा।
अवोचं पार्थिवान्सर्वानहं तत्र समागतान्।
भीष्मः शान्तनवः कन्या हरतीति पुनःपुनः ।।

5-173-14a
5-173-14b
5-173-14c

ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः ।
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः ।।

5-173-15a
5-173-15b

ततस्ते पृथिवीपालाः समुत्पतुरुदायुधाः ।
योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन् ।।

5-173-16a
5-173-16b

ते रथैर्गसङ्काशैर्गजैश्च गजयोधिनः।
पुष्टैश्वाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ।।

5-173-17a
5-173-17b

ततस्ते मां महीपालाः सर्व एव विशां पते।
रथव्रातेन महता सर्वतः पर्यवारयन् ।।

5-173-18a
5-173-18b

तानहं शरवर्षेण समन्तात्पर्यवारयम् ।
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ।।

5-173-19a
5-173-19b

अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ ।
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् ।।

5-173-20a
5-173-20b

एकैकेन हि बाणेन भूमौ पातितवानहम् ।
हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे ।।

5-173-21a
5-173-21b

ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम।
`प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः।।

5-173-22a
5-173-22b

तत आदाय ताः कन्या नृपतींश्च विसृज्य तान्।'
अथाऽहं हास्तिनपुरमायां जित्वा महीक्षितः ।।

5-173-23a
5-173-23b

ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत।
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ।।

5-173-24a
5-173-24b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
त्रिसप्तत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-173-4 दिष्टान्तं मरणम् ।।

उद्योगपर्व-172 पुटाग्रे अल्लिखितम्। उद्योगपर्व-174