पृष्ठम्:काव्यरत्नम्.pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः

माणिक्यकुम्भोज्ज्वलगोपुराणां
 रूपेण यां मूर्तिचतुष्टयाप्तः ।
आप्तः समालक्ष्य विलक्षमास्ते
 पूर्वाचलः कूटविभासिभास्वान् ॥ ४३ ॥

सुरापगापूरकृतान्तराणि
 शृङ्गाणि सालाग्रगतानि यस्याः ।
हैमानि हेमाम्बुरुहाणि बुद्ध्वा
 मुग्धा जिहीर्षन्ति सुरर्षिकान्ताः ॥ ४४ ॥

प्रतप्तचामीकरवैकृतानि
 प्राकारशीर्षाणि पुनर्न यस्याः ।
पत्या दिशां भित्तिषु लिप्तशेषाः
 प्रतापपिण्डा वियदङ्गणे ते ॥ ४५ ॥

उत्तोरणानां किल मन्दिराणा-
 मुद्यद्ध्वजानामसमेषु यस्याः ।
धनुष्मतो वारिभृतः सशम्पान्
 निर्माय निर्भाय नमः प्रमार्ष्टि ॥ ४६ ॥

यच्चन्द्रकान्तोपलमन्दिराणां
 ज्योत्स्नाप्रवाहैः परिवाहिता द्यौः ।
क्रीडाधियामप्सरसां विधत्ते
 दिवा दिवा दिव्यसरःप्रमोषम् ॥ ४७ ॥

ताराफलायां वियदामलक्यां
 क्षेप्तुं व्रजन्तं नतदारुबुद्ध्या ।