पृष्ठम्:काव्यरत्नम्.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यरत्ने

यच्चन्द्रशालागतबालचन्द्रं
 बालं हसन्ति स्फुटमीशदाराः ॥ ४८ ॥
नैतानि ताराणि नभस्सरस्याः
 सूनानि तान्याददते सुकेश्यः ।
यदुच्चसौधाग्रजुषो मृषा चेत्
 प्रगे प्रगे कुत्र निलीनमेभिः ॥ ४९ ॥
विकासिनेत्राशुभिरङ्गनानां
 विषक्तगात्रैरवसक्तगात्राः।
विलासिनां सूचिगृहान्धकारा
 वितन्वते यत्र सदा नियुद्धम् ॥ ५० ॥
सदा पठत्कोकिलनन्दनाढ्या:
 समुल्लसत्पाण्डुकभद्रशालाः
जिनालयाः सौमनसालयास्ते
 जयन्ति मेरूनपि यत्र चित्रम् ॥ ५१ ॥
यत्राश्मगर्भार्कजिनालयत्विट् -
 छन्नेऽभ्रमध्ये तपनो हठेन ।
दूर्वाम्बुबुद्ध्या द्रवदश्वरोध-
 क्लेशासहः किं कुरुतेऽयने द्वे । ॥ ५२ ॥
चित्रं जिनेन्द्रावसथस्थलेषु
 प्रमोदबाष्पोदकपिच्छिलेषु ।


१. 'ध', २. 'रि', ३. 'सा' क. पाठः.