अथर्ववेदः/काण्डं १९/सूक्तम् १४

विकिस्रोतः तः
← सूक्तं १९.१३ अथर्ववेदः - काण्डं १९
सूक्तं १९.१४
अथर्वा।
सूक्तं १९.१५ →
दे. द्यावापृथिवी। त्रिष्टुप्।

इदमुच्छ्रेयोऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् ।
असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१॥