कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ३०

विकिस्रोतः तः
← पटलः २९ द्राह्यायणश्रौतसूत्रम्
पटलः ३०
द्राह्यायणः
पटलः ३१ →

30.1 त्रिंशः पटलः । प्रथमः खण्डः ।
छन्दोमदशाहयोर्दशमस्य त्रयस्त्रिंशमग्निष्टोमसाम स्यादित्येके त्रिकं सार्पराज्ञं दशमप्रदेशात् १ यथाभूयसवादश्चतुर्विंशमिति २ ऋक्सामानि तु प्रदिश्यन्ते दशमात्सर्वं ह्यहरधिकृत्य चोद्यते चतुर्विंशमेव ३ न चावक्ष्यत् ४ प्रत्यक्षविधानाच्च यथाभूयसवादः ५ ब्राह्मणविहिते च स्तोमे कल्पप्रदेश ऋक्साम्नां भवति ६ त्रिंशिनः सुत्यामासाः सर्वत्र संचक्षीरन् ७ कौण्डपायिनामयने च हाविर्यज्ञिकान् ८ तापश्चिते च दैक्षोपसदान् ६ दृतिवातवतोरयने द्वावेकोनौ मासौ सुनुयुः १० त्रिवृताविति गौतमः ११ त्रयस्त्रिंशाविति धानंजय्यः १२ उभौ वा त्रिंशिनौ स्याताम् । यथैतद्ब्राह्मणम् १३ तथा सत्यष्टम्यां पूर्वपक्षस्य दीक्षित्वा पञ्चदशदीक्षाः कुर्वीरन् १४ एतेनोक्तं सर्पसत्रे १५ पञ्चदशानां दशमस्याह्नः आष्टादंष्ट्रान्तान्युक्थानि स्युरित्याचार्याः । षोडशापायाद्धि निवृत्तं नार्मेधम् १६ यथा त्रिवृत्सु मौक्षमुक्थापायादिति १७ अवचनात्तु निवृत्तिर्न स्याद्यथान्येषां साम्नाम् १८ वचनं च कारणं नार्मेधस्य न षोडशी दृश्यते चाभीक्ष्णमषोडशिकेषु १६ तस्यायनविचारः २० पृष्ठ्येनैकैको मासो वर्तेतेत्येके २१ पृष्ठ्यस्तोमेनेति शाण्डिल्यः २२ अभिप्लवपृष्ठ्याभ्यामिति शौचिवृक्षिः २३ पृष्ठ्यस्याह्नैकैकेनेति शाण्डिल्यायनधानंजय्यौ २४ ज्योतिष्टोमेनेति लामकायनः २५ तस्य रथन्तरं पृष्ठं बृहच्च व्यत्यासम् २६ यथार्षेयकल्पसमाम्नाय इति क्षैरकलाम्भिः २७
इति द्राह्यायणश्रौतसूत्रे त्रिंशे पटले प्रथमः खण्डः १

30.2 द्वितीयः पटलः
पौर्णमासीप्रभृतयो दीक्षाः कौण्डपायिनस्य १ तस्योपसदन्त उपवसथवत् कर्म कृत्वातिरात्रमुपेयुरिति शाण्डिल्यः एवं हि गृह्यते वृत्तिः २ हुतिसंस्था एकान्नत्रिंशतमहान्यग्निहोत्रं जुहुयुः ३ मासमेवेति गौतमः ४ सुत्यानां तु पुरस्तादुपवसथकर्म स्यादतिरात्रश्चैवं च गृह्यते वृत्तिः ५ अव्यवायश्च हविर्यज्ञैः सुत्यानाम् ६ अश्रवणादतिरात्रो न स्यादिति धानंजय्यः ७ प्रत्यन्ताद्ध्यन्येषु चोदयन्नेह विदधातीति ८ तस्योपसदन्त एवोपवसथकर्म कुर्युरष्टादशभ्यो वोर्ध्वं शौनासीर्येभ्यो राजानं क्रीणीयुरेवमनन्तरं सुत्याभ्यो भवतीति ९ दीक्षोपसदां व्यवायोऽन्याय्य इति शाण्डिल्यायनः १० ते मासि सोमं क्रीणन्तीति वानन्तरं दीक्षाभ्यः दर्शयति ११ उपवसथकर्मैवानन्तरं सुत्याभ्यः स्यादिति १२ आग्नीध्रीयादङ्गारान्मार्जालीयं हृत्वा पृथक् स्थालीपाकांश्च श्रपयित्वा पितृयज्ञान् कुर्वीरन् १३ ततो दक्षिणातिप्रणयेयुः पैतृयज्ञिकायाम् १४ आहवनीयाद्दक्षिणतो वरुणप्रघासेषु १५ तस्मिन् कुर्युर्यद्दक्षिणत आहवनीये कृत्यम् १६ उपवसथकर्म चेत् कृतं स्यात् १७ यथाप्रकृत्यकृते १८ अग्निहोत्रमासे दीक्षितान्नस्याध्वर्युर्जुहुयादन्वारब्धा इतरे स्युः १६ हवींष्येवेष्ट्ययनेषूपालभेरन् २० अग्निहोत्रोपस्थानं विष्णुक्रमाः समिष्टयजूंषीति न क्रियेरन् २१ अवभृथन्यङ्गं चेति शाण्डिल्यायनः २२ समिधस्त्वादध्युस्तत्र पुरस्तादुक्ताः स्युः २३ सर्वं क्रियेतेति धानंजय्यः २४ मासं दर्शपौर्णमासाभ्यामित्यामावास्येन पूर्वपक्षमुत्तरं पौर्णमास्येन २५ आमावास्ये पितृयज्ञः सकृद्भूत्वा न स्यादिति गौतमः २६ सकृच्च न स्यादिति शाण्डिल्यः २७ अहरहः स्यादिति धानंजय्यः २८ ।
इति द्राह्यायणश्रौतसूत्रे त्रिंशे पटले द्वितीयः खण्डः २

30.3 तृतीयः खण्डः
मासं साकमेधैरिति ब्राह्मणमनुसंधत्ते मासं साकमेधैरिति गृहमेधीयेनेष्ट्वा तदैव शेषं संस्थापयेयुः १ एवं त्रिंशत्कृत्व उपेता भवन्तीति २ द्व्यहापवर्गस्त्वेषां प्रकृतौ पञ्चदशकृत्व एवाभ्यस्येयुः स मासः ३ अग्निहोत्रं दशहोतेति दशहोतारं नामाध्वर्यवोऽग्निहोत्रोपस्थानमधीयत ऋत्विज उत्तरैरभिप्रेता वषट्कारिणोऽध्वरे ४ अत्सरुकैश्चमसैर्भक्षयेयुः कुण्डप्रतिरूपैः ५ होत्रा समास उक्तो ब्राह्मणेन ६ स्वादासनादुपसंचारं ब्रह्मेतरे होत्रे कुर्यात् ७ तथोद्गातृप्रस्तोतारावाग्नीध्रश्च ८ व्यतिक्रममेके शास्त्रसंभवात् ६ यो नेष्टा स उद्गातेत्यभविष्यत् १० गृहपतिर्गृहपतिः सुब्रह्मण्यः इति असमासं तयोर्दर्शयति ११ एतेनोक्तस्तापश्चितस्य दीक्षादिः १२ तस्यायनविचाराः १३ ज्योतिष्टोमोऽतिरात्रः षोडशिमानहरहः स्यादिति धानंजय्यः १४ चत्वारो ज्योतिष्टोमा अभिजिदेष पञ्चाहः षट्सु मासेष्वभ्यस्येत १५ महाव्रतं विषुवान् १६ अथैत एवावृत्तास्तैरावृत्तैरुत्तरान् षण्मासान् १७ विश्वजिदभिजित्स्थाने १८ तत्पुरुषस्य नारायणस्यायनम् १६ एष एव पञ्चाहः केवलः कृत्स्नं संवत्सरं मासान्तेषु विश्वजिदभिजित्स्थाने तद्यावज्जीवायनं ब्रुवते २० स्तोत्रीया हि वर्षशतभक्ति समासे २१ अभिजिदहरहस्तदग्नेः २२ ज्योतिष्टोमो वा रथन्तरपृष्ठः २३ बृहत्पृष्ठ इन्द्रस्य २४ व्यत्यासे बृहद्रथन्तरे षष्ठे स्यातां तदिन्द्राग्न्योः २५ तदिन्द्राग्न्योरयनम् २६ उभयसाम ब्रह्मप्रजापत्योः २७ वायोर्वैरूपपृष्ठो व्रतं वा २८ आदित्यस्य वैराजपृष्ठो विश्वजिदा २९ अपां शक्वरीपृष्ठः ३० गवां रेवतीपृष्ठः ३१ प्रजापतेर्वामदेव्यपृष्ठः ३२ विश्वेषां देवानां स्वरपृष्ठः ३३ सूर्यस्य महादिवाकीर्त्यपृष्ठः ३४ महेन्द्रस्य महाव्रतपृष्ठः ३५
इति द्राह्यायणश्रौतसूत्रे त्रिंशे पटले तृतीयः खण्डः

30.4 चतुर्थो खण्डः
क्षुल्लक तापश्चितमहातापश्चितयोर्दीक्षोपसत्सुत्यामासाः पृथक्चतुर्वर्गाः संवत्सराः परस्य १ संवत्सराः परस्य २ अयनमासतो वृद्धिसंरोधौ गवामयने क्लृप्तौ ३ उत्तरस्यायनविचाराः ४ गवामयनं चतुरुपेयुः ५ पूर्वाणि वा त्रीणि दृतिवातवतोरयनचतुर्थान्युपेयुः ६ कौसुरुबिन्दं वायनं स्यात् ७ ज्योतिष्टोमेन वा ८ तेन त्रीण्युत्तराणि ९ तस्य रथन्तरं पृष्ठं बृहच्च व्यत्यासम् १० दृतिवातवतोरयनेनेति क्षैरकलाम्भिर्यथार्षेयकल्पसमाम्नाय इति ११ अग्निष्टोमास्त्रिवृत उक्थ्याः परे इति १२ तत्रावचनादतिरात्रा न स्युर्विषुवन्तश्चेति शाण्डिल्यः १३ इतरः सत्रन्याय इति धानंजय्यः १४ अतिरात्रावभितः स्याताम् १५ मध्ये विषुवान् बृहत्पृष्ठो रथन्तरमध्यंदिनः पशदशसप्तदशः १६ एकैकस्मिन्वै तत्संवत्सरवर्गे स्यात् १७ उत्तमे वा वर्गाणाम् १८ पृथग्वा संवत्सरेषु १६ तेषां यथास्तोमं विषुवन्तः स्युः २० रथन्तरपृष्ठो बृहद्ब्रह्मसामा त्रिवृतां स्यात् २१ बृहत्पृष्ठो रथन्तरमध्यंदिनः परेषु २२ यजनीयेऽहनि प्रसवः स्यात् । पूर्व्वपक्षे समार्द्धमासातिवर्तिषु २३ अपरपक्षे विषमेषु २४ सहस्रसाव्ये सहातिरात्राभ्यां सहस्रमहान्याचार्याः सहस्रसाव्यमिति ह्याह २५ अन्तरेणेति शौचिवृक्षिः २६ सहस्रमहानीत्यन्तरेणातिरात्रावाह २७ तस्यायनकल्पः २८ अतिरात्रस्त्रिकद्रुकस्त्रिरात्राश्चतुःषष्टिशतमभिप्लवानां रात्रो व्रतमतिरात्र इति व्रतमतिरात्र इति २९
इति द्राह्यायणश्रौतसूत्रे त्रिंशे पटले चतुर्थः खण्डः ४