पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० मनुस्मृतिः। [ अध्यायः ७ नित्यमिति ॥ सर्वदा तस्मिन्ब्राह्मणे संजातविश्वासो भूत्वा यानि कुर्यात्तानि सर्वकार्याणि समर्पयेत् । तेन सह निश्चित्य सर्व कारभेत् ॥ ५९ ॥ अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तनमात्यान्सुपरीक्षितान् ॥ ६० ॥ अन्यानित्यादि ॥ अन्यानप्यर्थदानादिना शुचीन् , प्रज्ञाशालिनः, सम्यग्धना- र्जनशीलान्धर्मादिना परीक्षितान्कर्मसचिवान्कुर्यात् ॥ ६० ॥ निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् ॥ ६१॥ निर्वततेति ॥ अस्य राज्ञो यत्संख्याकैर्मनुष्यैः कर्मजातं संपद्यते तत्संख्याकान्म- नुष्यानालस्यशून्यान् , क्रियासु सोत्साहान् , तत्कर्मज्ञांस्तत्र कुर्यात् ॥ ६१ ॥ तेषामर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तनिवेशने ॥ ६२॥ तेषामिति ॥ तेषां सचिवानां मध्ये विक्रान्तांश्चतुरान् कुलाङ्कुशनियमितान् , शुचीनर्थनिःस्पृहान् धनोत्पत्तिस्थाने नियुञ्जीत । अस्यैवोदाहरणं आकरक- मन्ति इति । आकरेषु सुवर्णाद्युत्पत्तिस्थानेषु, कर्मान्तेषु च इक्षुधान्यादिसंग्रह- स्थानेषु, अन्तर्निवेशने भोजनशयनगृहान्तःपुरादौ भीरून्नियुञ्जीत । शूरा हि तत्र राजानं प्रायेणैका किनं स्त्रीवृतं वा कदाचिच्छत्रूपजापदूषिता हन्युरपि ॥ ६२ ॥ दृतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ६३ ॥ दूतमिति ॥ दूतं च दृष्टादृष्टार्थशास्त्रज्ञ, इङ्गितज्ञमभिप्रायसूचकं वचनस्वरादि, आकारो देहधर्मादिमुखप्रसादवैवादिरूपः प्रीत्यप्रीतिसूचकः, चेष्टा करास्फाल- नादिक्रिया कोपादिसूचिका तदीयतत्त्वज्ञ, अर्थदानस्त्रीव्यसनाद्यभावात्मकं शौच- युक्तं चतुरं कुलीनं कुर्यात् ॥ ६३ ॥ अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ ६४ ॥ यस्मात् अनुरक्त इति ॥ जनेषु अनुरागवान् तेन प्रतिराजादेरपि अद्वेषविषयः, अर्थस्त्रीशौचयुक्तस्तेन धनस्वीदानादिनाऽभेद्यः, दक्षश्चतुरस्तेन कार्यकालं नाति- क्रामति । स्मृतिमान् तेन संदेशं न विस्मरति, देशकालज्ञः तेन देशकालौ ज्ञात्वा अन्यदपि संदिष्टं देशकालोचितमन्यथा कथयति, सुरूपः तेनादेयवचनः, विग- तभयः तेनाप्रियसंदेशस्यापि वक्ता, वाग्मी तेन संस्कृताधुक्तिक्षमः, एवंविधो दूतो राज्ञ. प्रशस्यो भवति ॥ ६४ ॥