पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विषयानुक्रमणिका । ज्वरोऽविसारो ग्रहणी चाभेडजीणे विसूचिका । अलसच विलम्बी च क्रिमिरुपाण्डुकामलाः ॥१॥ हलीमकं रक्तपित्तं राजयक्ष्मा उस्क्षतम् । कासो हिका सह श्वासैः स्वरभेदस्स्वरोचकः ॥२॥ छदिस्तृष्णा च मूर्छाचा रोगाः पानात्ययादयः । दाहोन्मादावपस्मारः कथितोऽथानिलामयः ॥३॥ वातरक्तमूस्तम्भ आमवातोऽथ शूलरुक् । पक्तिजं शूलमानाह उदावर्तोऽथ गुल्मरुक् ॥ ४ ॥ हृद्रोगो मूत्रकृच्छंच मूत्राघातस्तथाऽमरी । प्रमेहो मधुमेहश्च पिडकाच प्रमेहजाः ॥५॥ मेदस्तथोदरं शोथो वृद्धिश्च गलगण्डकः । गण्डमालाऽपची ग्रन्थिरबंद: लीपदं तथा ॥६॥ विद्वधिर्वणशोथश्च द्वौ व्रणो भानाडिके । भगन्दरोपदंशौ च शूकदोषस्त्वगामयः ॥ ७ ॥ शीतपित्तमुदर्दश्च कोटश्चवाम्लपित्तकम् । विसर्पश्च सविस्फोटः सरोमान्स्यो मसूरिकाः ॥८॥ क्षुद्राऽऽस्यकर्णनासाक्षिशिरः स्त्रीबालकामयाः। विर्ष चेत्ययमुद्दिष्टो रुग्विनिश्चयसंग्रहः ॥९॥ सुभाषितं यत्र यदस्ति किञ्चित्तत्सर्वमेकीकृतमत्र यत्नात् । विविश्चये सर्वरुजां नराणां श्रीमाधवेनेन्दुकरात्मजेन ॥१०॥ यत्कृतं सुकृतं किञ्चित्कृत्वैवं रुग्विनिश्चयम् । मुश्चन्तु जन्तबस्तेन निस्यमातकसन्ततिम् ॥११॥ इति श्रीमाधवकरविरचिते माधवनिदानम् समाप्तम् । Printed at the Vidya Vilas Press, Benares.