महाभारतम्-04-विराटपर्व-062

विकिस्रोतः तः
← विराटपर्व-061 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-062
वेदव्यासः
विराटपर्व-063 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

रणाय भीष्मार्जुनयोः समागमे देवैस्तयोः प्रशंसनम् ।। 1 ।।





वैशंपायन उवाच।

4-62-1x

एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत्।
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः ।।

4-62-1a
4-62-1b

बाणान्धनुषि संधाय चतुरः पाकशासनिः।
भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत् ।।

4-62-2a
4-62-2b

तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् ।
सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति ।।

4-62-3a
4-62-3b

नरसिंहमुपायान्तं जिगीषन्तं परान्रणे।
वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनंजयम् ।।

4-62-4a
4-62-4b

वैकर्तनात्मजो वीरः संग्रामे लोकविश्रुतः।
शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः ।।

4-62-5a
4-62-5b

आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः ।
मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे।
तुतोष च ततः पार्थो वृषसेनपराक्रमम् ।।

4-62-6a
4-62-6b
4-62-6c

तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् ।
न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम् ।।

4-62-7a
4-62-7b

अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे।
स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे ।।

4-62-8a
4-62-8b

दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः।
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् ।।

4-62-9a
4-62-9b

तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः ।
युगं ध्वजं शरासं च चिच्छेद तरसा रणे ।।

4-62-10a
4-62-10b

ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः ।
रणमध्यादपययुः पार्थबाणाभिपीडिताः ।।

4-62-11a
4-62-11b

ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् ।
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम् ।।

4-62-12a
4-62-12b

मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः ।
असौ शान्तनवो भीष्मस्तत्र याहि परंतप ।।

4-62-13a
4-62-13b

अस्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे।
घोररूपाणि चित्राणि लघूनि च गुरूणि च ।।

4-62-14a
4-62-14b

अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप।
श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा ।।

4-62-15a
4-62-15b

तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन सांप्रतम्।
अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम् ।।

4-62-16a
4-62-16b

वैशंपायन उवाच।

4-62-17a

तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः।
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति ।।

4-62-17a
4-62-17b

तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् ।
वायुनेव महामेघं सहसाऽभिसमीरितम्।
तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा ।।

4-62-18a
4-62-18b
4-62-18c

आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः।
प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः ।।

4-62-19a
4-62-19b

तथा हि गुप्त एतेषां दुराधर्षः पितामहः ।
हन्यमानेषु योघेषु धनंजयमुपाद्रवत् ।।

4-62-20a
4-62-20b

प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् ।
शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः ।।

4-62-21a
4-62-21b

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा ।।

4-62-22a
4-62-22b

प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् ।
प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत् ।।

4-62-23a
4-62-23b

तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा ।
प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् ।
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् ।।

4-62-24a
4-62-24b
4-62-24c

तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा ।
नादयामासतुर्द्यां च खं च भूमिं च सर्वशः ।।

4-62-25a
4-62-25b

अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः ।
यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा ।।

4-62-26a
4-62-26b

कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ ।
सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा ।।

4-62-27a
4-62-27b

उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः ।
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ ।।

4-62-28a
4-62-28b

समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत ।।

4-62-29a
4-62-29b

वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ ।
उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ ।
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ ।।

4-62-30a
4-62-30b
4-63-30c

अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।।
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च ।।

4-62-31a
4-62-31b

को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति।
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते ।।

4-62-32a
4-62-32b

इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् ।
तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः ।।

4-62-33a
4-62-33b

अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः ।
कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत् ।।

4-62-34a
4-62-34b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि द्विषष्टितमोऽध्यायः ।।

विराटपर्व-061 पुटाग्रे अल्लिखितम्। विराटपर्व-063