पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूमिका

 विदितमेव भवतां तत्रभवतां यत् कविकुलशिरोमणिः श्रीकालिदासः काव्येषु प्रधानं ग्रन्थत्रयं रघुवंश-कुमारसम्भव-मेघदूतनामधेयं प्रणिनाय । तेषु मेघदूतनामधेयं काव्यमप्युक्तकवेः रचनावैविध्यात् कीदृशं कवित्वशक्तिं प्रथयतीत्यत्र काव्यमेव प्रमाणम् । तस्य मल्लिनाथकृतटीकापि ग्रन्थस्यातिगाम्भीर्यमुद्भावयति तच्च काव्यं सव्याख्यमपि साधारणधियां भावार्थग्रहणेऽनुपकारीति सम्यगालोच्य मया बाबू-श्रीवैजनाथप्रसादयादव-प्रेरितेन "भावार्थबोधिका" नाम टिप्पणी निरमायि । एतस्याः सौष्ठवाऽसौष्ठवयोः परीक्षणं निरीक्षणादेव भविष्यतीत्यलं पल्लवितेन--


         श्रीकनकलालठक्कुरस्य ।