पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६२
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( सभादीपदानम् )
 

शान्तिं पठेत् । भद्रपश्नाद्यध्ययने भद्रं कर्णेभिरिति पू[१]र्वमुत्तरं च शान्तिः । शीक्षाप्रपाठका[२]द्यध्ययने शं नो मित्र इति यथायथं पूर्वोत्तरे शान्ती । इतरप्रपाठका[३]द्यध्ययने प्रतिप्रपाठकादि सह नाववत्विति पू[४]र्वमुत्तरं च शान्तिः । होमानुसारेण काण्डा[५]द्यध्ययनं कर्तव्यम् । एतदनुसारेणैव काण्डव्र[६]तवेदपारायणोपाकरणोत्सर्जनयोरपि द्रष्टव्यम् । सर्व आरण्यकमन्त्रा उपांश्वेव वक्तव्याः । यद्यनारब्धवेदाः शिष्याः स्युस्तदाऽऽचार्यो वाचयेत् । उपाकरणात्पूर्वमेवेषेत्वेत्यनुवाकत्रयं काण्डादीन्वाऽध्यापयेदिति केचित् । नात्र ब्रह्मयज्ञविधिः । तत आचार्य [७]उपाकृता वै वेदाः । त्र्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्निं संपूज्य विभूतिं धृत्वा विष्णुं संस्मरेत् । नात्र त्रिवृदन्नहोमः । ततस्त्र्यहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादध्येतव्यम् । न वाऽनध्यायः । उपाकर्मदिनमारभ्य मासपर्यन्तं प्रदोषे नाध्येतव्यम् । 'श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत' इति धर्मसूत्रात् । व्याख्यातमेतदुज्ज्वलाकृता--

"मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते ।
चान्द्रमासास्तदन्ताः स्युश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः"

 तदेवं सिंहस्थे सवितरि या[८] याऽमावास्या तदन्तचान्द्रमासे या मध्यवर्तिनी पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा न वा । तस्यां श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य गृह्योक्तेन विधिनोपाकर्म कृत्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेकं प्रदोषे नाधीयीत प्रथमे रात्रिभागे नाधीयीत ग्रहणाध्ययनं धारणाध्ययनं च न कुर्यात् । प्रदोषग्रहणाद्रात्रावप्यूर्ध्वं न दोष इति । प्रदोषशब्देन पूर्वरात्रिर्विवक्षितेति माधवः ।

 अस्मिन्दिने पतिमत्यो नार्यः सभादीपदानं कुर्वन्ति । एतच्चाऽऽचारप्राप्तम् । देशकालौ संकीर्त्य मम सौभाग्याद्यभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सभादीपदानं करिष्य इति संकल्प्य गणपतिपूजनं दीपपूजनं विप्रपूजनं च कृत्वा


  1. ङ. पूर्वोत्तरे शान्ती । शी ।
  2. क. काध्य ।
  3. क. काध्य ।
  4. ङ. पूर्वोतरे शान्ती । हो ।
  5. क. ण्डाध्य ।
  6. क. व्रतं वे ।
  7. क. पुस्तकटिप्पण्याम्--'अत्र उपाकृतानि काण्डानीत्येव वक्तव्यमिति युक्त प्रतिभाति' इति वर्तते ।
  8. क. ङ. याऽमा ।