पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
३३
कामधेनुसहिता।

 चित्तस्यैकाग्र्यं बाह्यार्थनिवृत्तिः। तत् अवधानम् । अवहितं हि चित्तमर्थान्पश्यति ।

तद्देशकालाभ्याम् ॥ १८॥

 तत् अवधानं देशात्कालाच्च समुत्पद्यते ।

 कौ पुनर्देशकालावित्यत्राह-

विविक्तो देशः ॥ १९ ॥

 विविक्तो निर्जनः ।

रात्रियामस्तुरीयः कालः ॥ २०॥

 रात्रेर्यामो रात्रियामः प्रहरः तुरीयश्चतुर्थः काल इति । तद्वशाद्विषयोपरतं चित्तं प्रसन्नमवधत्ते।

 एवं काव्याङ्गान्युपदर्श्य काव्यविशेषज्ञानार्थमाह-

 चित्तस्येति । बहिरिन्द्रियव्यापारविरामान्मनसो बाह्यार्थानुपरक्तिरवधानम् । अवधानस्य प्रयोजनमभिधत्ते--- अवहितमिति । अर्थान्पश्यति अभिनवपदार्थानप्रतिबन्धमुल्लिखतीत्यर्थः ॥

 तद्देशकालाभ्यामिति। अर्थाद्विशिष्टाभ्यां समुचिताभ्यामित्यवगन्तव्यम् ।

 विविक्तो निर्जनप्रदेशः । ’विविक्तौ पूतविजनौ' इत्यमरः ॥

 तुरीय इति। प्रथमादिषु त्रिषु प्रहरेष्वाहारविहारनिद्रासु सांमुख्यं मनसः। पश्चिमे तु प्रहरे प्रसादः संभवतीति तुरीय इत्युक्तम् । यद्वा, यद्यपि प्रथमादीनामपि चतुःसंख्यापूरकत्वम्, तथाप्युपादानसामर्थ्यादिह पश्चिमो यामस्तुरीय इति गम्यते । तथा च कालिदासः, 'पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना।' इति । माघोऽपि 'गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ।' इति ।

 वृत्तवर्तिष्यमाणयोः संगतिमुल्लिङ्गयन् , काव्यभेदान् कथयितुमाह-- एवमिति । गद्यमिति । 'गद व्यक्तायां वाचि' इति धातोः 'गदमदचरयमश्चा-