पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
• ६३ प्रक.
385
मन्त्र युद्धम्

कामवशान्या[१] सिद्धव्यञ्जना सांवननिकी मिरोषधीभिर- 4643 भिसंधानाय मुख्येषु रसं दापयेयुः॥

 वैदेहकव्यञ्जना वा राजमहिष्यास्नुभगायाः प्रेष्यामासन्नां कामनिमित्तमर्थेन अभिवृष्य परित्यजेत् । तस्यैव परिचार- कव्यञ्जनोपदिष्टव्यञ्जनस्सांवननिकी[२] मौपी दद्यौद्वैदेहकशरीरे- ऽवधातव्येति । सिद्धे सुभगाया अप्येनं योगयुपदिशेद्राजश- रीरेऽवधातव्या इति । ततो रसेनातिसंदध्यात् ।।

 कार्तान्तिकव्यञ्जनो वा महामात्र राजलक्षणसम्पन्नं क्रमा- भिनीतं ब्रूयात्-~-भार्यामत्य भिक्षुकी--"राजपत्नी राजप्रस- विनी वा भविष्यसि"[३] इति । भार्याव्यञ्जनो वा महामात्रं ब्रूयात-"राजा किल मामवरोधयिष्यति तवान्तिकाय पत्र- लेख्यमाभरणं चेदं परिव्राजकयाऽऽहृतम्" इति ।

 सूदाराळिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनादर्थ चा- स्य लोभनीयमभिनयेत् । तदस्य वैदेहकव्यञ्जनः प्रतिसंदध्या- त् । कार्यासद्धिं च ब्रूयात् । एवमेकेन द्वाभ्यां त्रिमिरित्युपायै- रेकैकस्य महामात्रं विक्रमायापगमनाय वा योजयेदिति ।।

दुर्गेषु चास्य शून्यपालासन्नास्सत्रिण पौरजानपदेषु मैत्री. 465'4 निमित्तमावेदयेयुः । शून्यपालेनोक्ता योधाश्च[४] अधिकरणस्था- श्व-कृच्छागतो राजा जीवन्नागमिष्यति। न वा प्रसह्य वि-

  1. 1 कामवशाद्वा
  2. 2 सावादनिकी
  3. 3 भविष्यति
  4. 4 यौधाश्च.