पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
384
[१२ अधि, २ अध्या.
आबलीयसम्
१६३ प्रक. मन्त्रयुद्धम्.

463 4  स चेत्सन्धौ नावतिष्ठत, ब्रूयादेनं--"इमे षड्वर्ग'वशगा रा- जानो विनष्टा तेषामनात्मवतां नार्हसि मार्गमनुगन्तुं ; धर्म मर्थ चावेक्षस्व ; मित्रमुख्या ह्यमित्रास्ते, ये त्वा साहसमध र्ममर्थातिक्रमं च ग्राहयान्ति; शूरैस्त्यक्तात्मभिः सह योद्धु साहसंजनक्षयमुभयतः कर्तुमधर्मः ; दृष्टमर्थ मित्रमदुष्टं च त्यक्तुमर्थातिक्रमः, मित्रयांश्च स राजा भूयश्चैतेन अर्थेन मि. त्राण्युद्योजयिष्यति, यानि त्वा सर्वतोऽभियास्यन्ति; न च मध्यमादासीनयोर्मण्डलस्य वा परित्यक्तः भवांस्तु परित्यक्तो ये त्वा समुद्युक्तमुपप्रेक्षन्ते- भूयः क्षयच्ययाभ्यां युज्यतां ; मित्राच्च भिद्यतां ; अथैनं परित्यक्तमूलं सुखेनोच्छेत्स्यामहे [१]' इति ; स भवान्नार्हति मित्रमुखानाममित्राणां श्रोतु; मित्राण्युद्वेजयितुम मित्रांश्च श्रेयसा योक्तुं ; प्राणसंशयमनर्थं चोपगन्तुम्" इति गच्छेत् ॥ तथाऽपि प्रतिष्ठमानस्य ; प्रकृतिकोपमस्य कारयेद्य थासंघवृत्ते व्याख्यातं, योगवामने च । तीक्ष्णरसदप्रयोग च, यदुक्तमात्मरक्षितके रक्ष्यं तत्र तीक्ष्णान रसदांश्च प्रयु- ञ्जीत । बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिस्सेना मुख्यानुन्मादयेयुः । बहूनामकस्य द्वयोर्वा मुख्ययोः कामे जाते 464 2 तीक्ष्णाः कलहानुत्पादयेयुः । कलहेऽपराजित[२] पक्षं परत्रावग मने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः ॥

  1. 1 शत्रुषड्वर्ग.
  2. 2 पराजित.