पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
भोजप्रबन्धः


पुनरपि द्वितीययामे समागत्य पठति- 'वृद्धो यूना' इति । फिर दूसरे पहर में आकर उसने पढ़ा-

'बूढ़े को युवक-
तदा कविराह-
'सहपरिचयात्त्यज्यते कामिनीभिः । इति ।
तो कवि ने कहा-
'से परिचय हो जाने पर कामिनियाँ सदा छोड़ दिया करती हैं ।'
तृतीययामे स राक्षसः पुनः समागत्य पठति- ..'
. 'एको गोत्रे' इति ।
तीसरे पहर में उस राक्षस ने फिर आकर पढ़ा-
‘एक ही गोत्र में'---
ततः कविराह-
'प्रभवति पुमान्यः कुटुम्बं बिभर्ति' इति ।
तो कवि ने कहा--
'पुरुष ऐसा होता है, जिससे कुटुंब का पालन हुआ करता है।'
ततश्चतुर्थयाम आगत्य स राक्षस: पठति-
'स्त्री पुंवच्च' इति । . .
तत्पश्चात् चौथे पहर में आकर उस राक्षस ने पढ़ा--
'स्त्री पुरुषतुल्य'---
ततः कविराह--
'प्रभवति यदा तद्धि गेहं विनष्टम्' ।। ३०७ ।। इति ।

  तो कवि ने कहा--

'जिस घर में हो जाती, वह घर विनाश को प्राप्त हुआ करता है।'

 ततः स राक्षसो यामचतुष्टयेऽपि स्वाभिप्रायमेव ज्ञात्वा तुष्टः प्रभात- समय समागत्य तमाश्लिष्य प्राह-'सुमते. तुष्टोऽस्मि । किं तवाभीष्टम् इति । कालिदासः प्राह-'भगवन् , एतद्गृहं विहायान्यत्र गन्तव्यम्' इति । सोऽपि तथा' इति गतः। अनन्तरंतुष्टो भोजः कविं बहुमानितवान् ।