पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
नित्यानित्यवस्तुविचारः


यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥ ७५

 व्या...-अतः दुरवस्थाक्रान्तेः पूर्वमेव श्रेयस्संपादनार्थ यत्न: कर्तव्यः नान्यथेति सदृष्टान्तमाह - यावदिति.---यावत् यावत्पर्यन्त मिदमेतच्छरीरं। स्वस्थं पीडारहित। भवतीति शेषः - एवमुत्तर- त्रापि । तथा । यावत् न विद्यते रुजा रुग्यस्य तत्तथोक्तम् - आरो- ग्ययुक्तं भवति - नि. ' स्त्री रुग्रुजा चोपताप' इत्यमरः - यद्वा - अरुजं सत् - स्वस्थमविकलं - भवति । तथा। यावज्जरा दूरतः - दूरे भवति - वार्धकदशा यावत्पर्यन्तं नाक्रामतीत्यर्थः । तथा यावदि- न्द्रियशक्तिश्चक्षुरादीन्द्रियपाटवं च । अप्रतिहता अखण्डिता भवति। यावदायुषः क्षयो नाशो न भवति। तावत्तावत्पर्यन्तमेव तन्म - ध्यकाल एवेत्यर्थः। वेत्तीति विद्वान् - तेन विदुषा अभिज्ञेन * विदेश्शतुर्वसु' रिति वसुप्रत्ययः। आत्मनः - श्रेयसि विषये - मोक्षप्राप्तावित्यर्थः। महान् फलजननपर्याप्तत्वेन पूज्यः । प्रयत्नः ज्ञान वैराग्यतपस्सम्पादनोद्योगः। कार्य:; ननु कोऽयं नियमः १ अवसा - नेऽपि प्रयत्नस्य कर्तुं युक्तवादित्याशङ्कयावकाशाभावान्न युक्त 'इति व्यतिरेकदृष्टान्तमाह - भवने गृहे संदीप्ते अग्निना दह्यमाने सति। कूपखननं प्रति कूपनिर्माणं प्रति उद्यमः प्रयत्नः । कीदृशः कीदृग्वि- धः - न युुक्त इत्यर्थः - अवकाशाभावादिति भावः । गृहदाहवेळायां कूपखननप्रयत्न इव अवसानकाले श्रेयःप्राप्त्यर्थोद्यमोऽपि न युज्यत