पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
मनसंवोधमनियमनम्


मिति शेषः । वाराणस्याः काशीपट्टणस्य - नि. 'काशी वाराणस्य - वन्ती' त्यमरः - रथ्यापङ्क्तिषु राजमार्गश्रेणिषु नि. रथ्याप्रतो- निर्विशिखेति मार्ग पर्यायष्वमरः । भवनद्वाराणि गृहप्रतिहारत्र - देशाम् । प्रविश्य । पाणिरेव पात्रं तत्र - पतितां निक्षिप्ताम् - एते नाया बापूर्वकत्वं सूच्यते। भिक्षामपेक्षामहे स्पृहयामहे 'पाणिपात्रं उदरमात्रपात्रे पतित मश्नीया दित्यादि ते रनायाससिद्धभिक्षाss- हारेण शरीरयात्रां निवर्तयन्तः पुण्यक्षेत्रेषु सुखेन निवत्स्याम इत्यर्थः। तदुक्तं -

'भिक्षाहारो निराहारो भिक्षान्नेन प्रतिग्रहः ।
असतो वा सतोवाऽपि सोमपानं दिने दिने' ॥ इति ॥

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
नोचेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ३६

 व्या.---'अथ तव यदि सर्वदा संसाररसानुभवेऽभिनिवेश स्तावदित्थं भूतसामग्रयां तत्राभिरतिं कुरु । अन्यथा ध्याननिष्टो भवे- त्याह - अग्र इति.---अत्र गीतशब्देन गायकजनो लक्ष्यते । तथा प में चेतः इत्यध्याहारः। अग्रे पुरस्ता ग्दीतं वीणावादनप्रवीणगायकं समुदायश्च । तथा । पार्श्वयो स्पीत्यर्थः । दाक्षिणात्याः दक्षिणदेशो - द्भवाः - तेषामेव विचित्रप्रबन्धनिर्माण कौशलसंभवादिति भाव: 'दक्षिणापश्चात्पुरसस्त्यगिति त्यक्प्रत्ययः सिरसा रसोल्लसितशब्दा-