ज्ञानपादः/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० ज्ञानपादः
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
ज्ञानपादस्य अध्यायाः

पाद्मसंहितायाम्.
एकादशोऽध्यायः

  • उक्तानुवादपूर्वकमतलादिवर्णनम् *

श्रीभगवान्---
एष भूलोकविस्तारः कथितः कवलासन।
लोकानधस्तादधुना सप्त वच्मि यथातथम्।। 11.1 ।।
(1) अतलं प्रथमं लोकं द्वितीयं वितलाह्ययम्।
(1.अतलं प्रथमं लोको द्वितीयं वितलं तधा। तृतीयं नुतलं ज्ञेयं चतुर्थं नितलाह्वम्।। महद्रसातलं चैव तलातलमिति स्मृतम्।।)
तृतीयं नितलं विद्धि ज्ञेयं तुर्यं गभस्तिमत्।। 11.2 ।।
पञ्चमं महदाह्वानं सुतलं षष्ठमीरितम्।
पातालं सप्तमं विध्या (2) त्ते चैकैकं समुच्छ्रिताः।। 11.3 ।।
(3.तेकैकं तु.)
योजनानां सहस्त्राणि दशै तेष्वतलादिषु।
वसन्ति दानवा दैत्याः कालेयाः फणिनस्तथा।। 11.4 ।।
स्वर्गेपि न भवन्त्येव ये भोग स्त्वतलादिषु।
भक्ष्यं भोह्यं तथा पेयं स्वादिष्टं गुणवत्तरम्।। 11.5 ।।
प्रासादभूमयो रम्याः (3) काननानि च निम्नगाः।
नागकन्याश्च शतशस्सन्ति सर्वाङ्गशोभनाः।। 11.6 ।।
(3.काञ्चनानि.)
रत्नानां दीप्तीजालेन (4) ध्वान्तेध्वस्ते दिवानिशम्।
नार्कोन चन्द्रमास्तत्र जनै राकाङ्क्ष्यते क्वचित्।। 11.7 ।।
(4. ध्वानैऽपासै.)
याप्रीति (5) र्वसतां तत्र न सा मुक्तात्मनामपि।
यद्भोक्तुमिष्यते वस्तु दृश्यते तदुपस्थितम्।। 11.8 ।।
(5.स्सर्वदा.)
न मृग्यतेक्वचि (6) द्वापि वस्तु तद्भोगतत्परैः।
स्वर्गादष्टगुणं भोगमतलादिषु सप्तसु।। 10.9 ।।
 (6. द्ध्यात्वा.)
भुञ्जते भोगनिरताः रक्षोदै तेयदानवाः।
न दरिद्रा न रोगार्ता न कृशा न च दुःखिताः।। 11.10 ।।
बिलानि शतशस्सन्ति विपुलानि समन्ततः।
सहस्रफणवान्विष्णुः कपिलो साम सप्तमे।। 11.11 ।।
पातालाख्ये तलादीनामास्ते (7) रक्षंश्च केवलम्।
सर्वैः (8) पारिषदैस्सार्धां पुरे महति शोभिते।। 11.12 ।।
(7.रक्षाय.) (8.पदादिभिः)
तामसीं तनुमास्थाय विष्णुरेषा (9) मवस्थितः।
सप्तानामतलादीनां शेषाख्यो बलवत्तरः।। 11.13 ।।
(9.मधस्थ्सितः)
फणासहस्रसुभगो मणिभिर्दीपयन् दिशः।
अनन्त इति च प्राज्ञेः ख्यातो लोके महर्षिभिः।। 11.14 ।।
तस्य मूर्धानि मालेव ध्रियते सकला मही।
कुर्वन् सुरादिदैतेया नबलानात्मतेजसा।। 11.15 ।।
(10) किरीटी स्रपग्धरस्सुभ्रूर्मदघूणितलोचनः।
नीलवासास्तिततनुः कैलास इव भूधरः।। 11.16 ।।
(10.किरीटस्रग्धश्शश्वत् शश्वत्सान्निध्या यया)
लाङ्गलं मुसलं बिभ्रदायुधं दैत्यदारणम्।
उपास्यमानो वारुण्या (11) शश्वत्सन्निदधानया।। 11.17 ।।
(11. पदादिभिः।)
कल्पावसाने वक्त्रेभ्यो यस्य सङ्कर्षणश्शिवः।
निष्क्रामति जगत्सर्वं संहर्तुं विषपावकः।। 11.18 ।।
आस्ते सम्पूजितस्सर्वैः पातालतलवासिभिः।
नास्य वर्णयुतुं शक्ता गुणा वक्तृशतैरपि।। 11.19 ।।
यदा मदेन मुर्दानं कम्पयन्नवतिष्ठते।
तदा महीतलं सर्वं साद्रिवारिधिकाननम्।। 11.20 ।।
कम्पते कः क्षमेतास्य बलं वक्तुमशेषतः।
अधस्साच्छेषफणिनः कूर्मः काला (12) नलस्थितिः।। 11.21 ।।
(12. नवस्थितः ननस्थितः)
शिखासहस्रजटिलो दुस्सहः कमलासन।
आधारशक्तिरे (13) तस्माद धस्ताद्वैष्णवी तनुः।। 11.22 ।।
(13. वास्मात्---तस्या अधस्तात्)
अनन्तरमथै तस्याः भवत्यण्‍डकटाहकः।
कर्मणः पुण्यरूपस्य कथिताः फलभूमयः।। 11.23 ।।
अधुना पापरूपस्य कथ्यन्ते (14) फलभूमयः।
भुवो जलस्य चाधस्नान्नरकाख्या भुवस्स्मृताः।। 11.24 ।।
(14. र्म)
रौरवं प्रथमं तश्च महत्पूर्वमनन्तरम्।
(15) तप्तपुत्थलिका कुम्भी शूलारोपणमीरितम्।। 11.25 ।।
(15. तप्तलोमया.)
सूच्यग्रंच क्षुरं चैव (16) खड्गकृन्तनमन्वतः।
सूकरं तैलकुम्भंच महाज्वाला च (17) तापनम्।। 11.26 ।।
(16. खड्गकर्तरिमन्यतः) (17. कम्पिनी.)
असिपत्रं पूयवहं (18) व्याघ्रसिंहवृकादिकम्।
(19) तप्तस्तम्भं शुना भक्ष्यं शाल्मली हेमपुष्पिता।। 11.27 ।।
(18. व्याघ्रसिंह मृगादिकं अन्यत्र सिंह तप्तादियन्त्रकम्.) (19. अयस्तम्भम्.)
(20) लालोदकं रक्तसिन्धु श्शक्तिभिश्छेदनं तथा।
एवमूदीनि चान्यानि फलान्याहुर्विकर्मणाम्।। 11.28 ।।
(20. ललोदरम्)
नरकाणामसङ्ख्याना मेषा दिक्कथिता मया।
पतितास्तेषु पापिष्ठा जन्तवो भुञ्जते फलम्।। 11.29 ।।
न कर्मणां क्षयो ब्रह्मन् विना भोगैः पृथग्विदैः।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते दृढम्।। 11.30 ।।
न स्वर्गो नापि नरको येगविद्या मुपेयुषाम्।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपाते (21) आतलादिलोकपरिमाणं नम
एकादशोऽध्यायः।
(21. पाताललोकवर्णनभेदो.)


*************-------------
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_११&oldid=206963" इत्यस्माद् प्रतिप्राप्तम्