पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकसूची । • •

'

' 9

१ |

१४० ? ११७ श्लोकांशाः यः कौमारहरः स एव हि रते गौरीकरद्वन्द्व रविरश्मितप्तदेहः रविरचिऋचामोंकारेषु रसस्य परिपन्थित्वा० रसैः कथा यस्य सुधा राकागमेनावदातो राजौ द्विजानासिह राज्ञामस्य शतेन किं रात्रिर्गमिष्यति भविष्यति रामचन्द्रवदनेन चन्द्रमा राममन्मथशरेण रामास्कन्धावसको यः रामो जागति देवेषु । रामोऽसौ विक्रमगुणैः रुधिरविसरप्रसाधित रुढाहारतौर्जित्यं रे सारङ्गा ! वनवसतय रोमावलीघ्रकुसुमैः लक्ष्मीविलासवसतेः लां गता ये मलये लताऽबलालास्यकला लसद्व्रीडाः सकरुणाः लावण्यं तदसौ कान्ति लिखन्नास्ते प्रियो लोक्त्रजि चौदिवि लोकाः स्तुवन्तु भुवि लोकोत्तरं मृगाक्ष्या लोचनाधरकृताऽऽहुत वदन्ती जारवृत्तान्तं चनेचरण वनिता चटिकोपक्रिययापि वरुणरमणीमाशा वर्जयन्या जनैः सङ्ग घण्यॆमान्यस्योपसाया वण्यॊपमेयलाभेन वस्तुतो वक्तुमिष्टस्य वडिस्फुलिङ्गक इव दृष्टाः श्लोकांशाः ६ वाचं तदीयां परिपीय २४४ | १३० वाणीरकुडगुडीण वाता मलयज वान्ति २१, ६६ वाप्यो भवन्ति विमलाः ४९ वामे करें निहितवाम विकारकोरिकामाङ्का विचरन्ति विलासिन्यो दिद्यासन्ध्योदयोद्रेका विधाय दृरे केयूर विधाय मूर्धानमधश्चरं विधिलिखितनियोग २२ । विनाऽनिष्टं च तसिद्धि विना पसत्रं विनती २२ । • विपक्षनृपनारीण विपक्षमान्तरनामनि १३८ । विभिन्दता दुष्कृतिनी १३९ । विमातृपुत्रस्य करस्थ ४२ । विमुञ्च मानसात वियदलिमलिनाम्बुगर्भ विवस्वताऽनायिषतेव विशेषः सोऽपि यद्येक १४२ । विश्वेश्वरापरल्यस्य ३२, ३६, ४२ १६७ : विश्वेश्वरापराख्येन १२, ११४, १२८ १६०, १९६, १६१ विस्मयात्माऽद्भुतो ज्ञेयः । विहायसि विहारिणी वीराग्रेसर ! कृष्णराम ! वीप्सोत्सर्पन्मुखाग्रार्दै वृद्धा युवानः शिशवः वेलातिगस्त्रैणगुणाब्धि वेलामतिक्रम्य पृथु व्यभिचारिरसस्थायिः व्याजावलम्बनं यत्तु व्याजोकिरन्यहेतुक्त्या | शफिनिस्त्रिंशजेयं । १४६ ! शनिश्चाप्यशनिलपि १३९ १०३ शब्दार्थों यत्र तुल्या स्तः ४२ शम्भुर्विश्वमवत्यद्य , शशंस दासीङ्गिवविद् ३१ । शशी दिवसधूसरो १० | १ | १०३ १४४