पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ राकागमसहिते चन्द्रालोके -*

जात्येति । जातिः समानेष्वनुगतो व्यावर्तकश्च धर्म इत्युच्यते । अयमाशयः- पविधः शब्दः, जातिशब्दो गुणशब्दः क्रियाशब्दो यडच्छाशब्दो वस्तुशब्दो निर्देश शब्द इति । सर्वेषु द्रव्यवाचकवटादिपदेषु जातिरेव वाच्या वाध्यतावच्छेदिका वा । इदै चाचे स्फुटीकरिष्यते । नोजशुक्लादिपदेषु गुणपदसमानाधिकरणेषु गुणिवाचिसमाना धिकरणेष्वपि गुण एव वाच्यो न नीलत्वादिजातिः, तदभावात् । नापि गुणी, गौरवात् लक्षणया सामानाधिकरण्याद्युपपत्तेश्च । वाच्यतावच्छेदको वा गुणः। एवं पचिकादिपदे पाकक्रियैव वाच्या, तस्या एवं प्रतीतेः । तस्याश्चैकत्वाद् वाच्यत्वं वाच्यतावच्छेदकल्दै वा। एवं ‘दण्डीत्यादौ दण्डसम्बन्धो वाच्यो वाच्यतावच्छेदको वा । पाचकादिपदे पाकस्य विशेषणत्वेन भानादिह दण्डसम्बन्धस्य विशेषणत्वेन भानाहू भेदः । डिल्थादि- यहरूछाशब्देषु शब्द एवं बायो वरियतावच्छेदको बा । एवं के संपरीक्षिच्चामुण्डादि- पदेषु निदेश एव वाच्यः शक्यताबडछेदको वो। निर्देशश्च वाचकवणना स्थपरत्वम् । यथा के समित्यत्र के कारसैकारोवेव कंसपदे प्रतीयते । तत्र नरकपदान्तर्गतसानुस्वार- ककारेण नरकप्रतीतिः, समाश्रितपदान्तर्गतसानुस्वारसकारेण च समाश्रितप्रतीतिः (१)। तेन स्वोपस्थाप्यानुस्वारककारसकारवत्पदवत्वसम्बन्धेन कंकारसैकारवत्तैव वाच्या वाच्यतावच्छेदिका वेति । एवं चामुण्डादिपदेऽपि चण्डमुण्डानयनवत्त्वादिसम्बन्धेन वर्णश्रयमेव शक्यम् । एवं परीक्षिदादिदे ‘परिक्षीणे कुले जात इत्यादिसम्बन्धेन(१) तद्वर्णवस्वं बोध्यम् । एतेषु च जातिगुणक्रियासम्बन्धसिद्धेने जात्यादिशब्दत्वं नापि यदृच्छाशब्दत्वम्, सम्बन्धप्रदर्शनात् । नापि यौगिकृत्वम्, शुद्धतन्मूल(संभिन्नेति). योगग्रयासम्भवात् । नापि लक्षणा, सम्बन्धाग्रहात्। द्विरेफपदस्य अमरपदादी रेफद्वय सम्बन्धज्ञानसस्वादु युक्ता लक्षणा । नापि लक्षितलक्षणा, लक्षणाया अभावात् । अतस्ते वण एव शक्यतावच्छेदकाः शक्या वेति । निर्देशमेव प्रदर्शयति-कंसमिति । कंसारिः केस हिनस्ति। कैकारसंकारयोर्युत्पत्तिः नर कं च समाश्रितमिति ॥२-३॥ एतदेवोपपादयति- न योगादेरायतनं न सङ्केतनिकेतनम् ।। वृत्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ॥ ४ ॥ नेति । स्वाभिधेयया नृत्या, स्वं वर्णद्वयमेवाऽभिधेयं यस्यामिति बहुव्रीहिः । मुख्यया वृत्या, शक्त्येत्यर्थः । अत्र केचित्-व्यक्तिसडेतपक्षे सवल व्यकिषु सङ्केत एकस्यां वा । नाद्यः, अनन्त्यात् । नान्यः, व्यभिचारीपत्तेः। गौः शुक्श्चल इत्यादिपदानां व्यक्त्यैक्येनाऽर्थ भेदाभावात्सहप्रयोगानुपपत्तेश्च । अतो धर्म एवं शकिः । हेतु.३प शग्रहस्य पदत्वधमिताच्छदकगोत्वप्रकारकनिश्चयत्वेन । जात व निरवच्छिन्नैव प्रकारतेति लाववम् । अन्यथा गोत्वधर्मितावच्छेदकपदप्रकारक (१) 'वर्ण त्रयमेव' इत्यारभ्य एतदन्तः पाठः ख-पुस्तके न इश्यते ।