मृच्छकटिकम्/नवमोऽङ्कः

विकिस्रोतः तः
← अष्टमोऽङ्कः मृच्छकटिकम्
नवमोऽङ्कः
शूद्रकः
दशमोऽङ्कः →

नवमोऽङ्कः

(ततः प्रविशति शोधनकः )

 शोधनकः--आणत्तम्हि अधिअरणभोइएहिं----‘अरे सोहणआ ! ववहारमंडवं गदुअ आसणाइं सज्जीकरे हि' त्ति । ता जाव अधिअरणमंडवं सज्जिदु गच्छामि ( परिक्रम्यावलोक्य च ) एदं अधिअरणमंड़वे । एस पविसामि । ( प्रविश्य, संमार्ज्यसनमाधाय ) विवित्तं कारिदं मए अधिअरणमंडवं । विरइदा मए आसणा । ता जाव अधिअरणिआणं उण णिवेदेमि । ( परिक्रम्यावलोक्य च ) कधं एसो रट्टिअस्सालो दुट्टदुज्जणमणुस्सो इदो एव्व आअच्छदि ? । ता दिट्टिपधं परिहरिअ गमिस्सं । [ आज्ञप्तोऽस्म्यधिकरणभोजकैः–“अरे शोधनक ! व्यवहारमण्डपं गत्वासनानि सञ्जीकुरु' इति । तद्यावधिकरणमण्डपं सञ्जीतुं गच्छामि । एषोऽधिकरणमण्डपः । एष प्रविशामि । विविक्तः कारितो मयाधिकरणमण्डपः । विरचितानि मयासनानि । तद्यावदधिकरणिकानां पुनर्निवेदयामि । कथमेष राष्ट्रियश्यालो दुष्टदुर्जनमनुष्य इत एवागच्छति ? । तदृष्टिपथं परिहृत्य गमिष्यामि ।]

( इत्येकान्ते स्थितः)

(ततः प्रविशत्युज्वलवेषधारी शकारः)

 शकारः--

ण्हादेहं शलिलजलेहिं पाणिएहिं
उज्जाणे उववणकाणणे णिशण्णे ।।
णालीहिं शह जुवदीहिं इश्तिआहिं
गंधव्वेहि शुविहिदपहिं अंगकेहिं ॥ १ ॥


अधिकरणे न्याय विवादविषये नियुक्तत्वात्तदेषामस्ति । अत इनिठनौ' ( पा० ५५२।११५) इति ठन् । अपवादो दोषवाच्येति यावत् । ण्हादेहं इति । प्रहर्षिणी- टिप्प--1 आधुनिकन्यायमन्दिरेवयं 'बेलीफ' संशया परिस्थिती राजपुरुः । 2 राजश्यालत्वेन सर्व मयि संभाव्यवे इत्यस्याशयः ।

स्वणेण गंठी खणजूलके मे ख1णेण बाला खलकुंतले वा ।
खणेण मुक्के खण उद्धचूडे चित्ते विचित्ते हगे लाअशले ॥ २ ॥

अवि, अ विशगंठिगब्भपविश्टेण विअ कीडएण अंतलं मग्गमाणेण पाविदं मए महदंतलं । ता कश्श एदं किविणचेश्टिअं पाडइश्शं १ । { स्मृत्वा ) आं, शुमलिदं मए । दलिद्दचालुदत्तश्श एवं किविणचेश्टिअं पाडइश्शं । अण्णं च, दलिद्दे खु शे। तश्श शव्वं शंभावीअदि । भोदु, अधिअलणमंडवं गदुअ अग्गदो ववहालं लिहावइश्शं, जधा-चालुदत्तकेण वशंतशेणिआ मोडिअ मालिदा । ता जाव अघिअलणमंडवं जेव्व गच्छामि (परिक्रम्यावलोक्य च ) एशं तं अधिअलणमंडवं । एत्थ पविशामि । ( प्रविश्यावलोक्य च ) कधं आशणाइं दिण्णइं च्यिश्टंति ? । जाव आअश्शंति अधिअलणभोइआ, दाव एदश्शिं दुव्वचत्तले मुहुत्तअं उवविशिअ पडिवलइश्शं ।।

[ स्नातोऽहं सलिलजलैः पानीयैरुद्यान उपवनकानने निषण्णः ।
नारीभिः सह युवतीभिः स्त्रीभिर्गन्धवैः सुविहितैरङ्गकैः ॥
क्षणेन ग्रन्थिः क्षणजूलिका मे क्षणेन बालाः क्षणकुन्तला वा ।
क्षणेन मुक्ताः क्षणमूर्ध्वचूडाश्चित्रो विचित्रोऽहं राजश्यालः ॥


छन्दसा 'जले हिं जुवदीहिं शुविहिदएइं' इत्यत्र सानुस्वाराणामप्यन्त्याक्षराणां लाघवं छन्दोनरोधात् । स्नातोऽहं सलिलजलैः स्वच्छैः । पाठान्तरे ‘पानीयैः । नारीभियुवतीभि. स्त्रीभिः सह उद्याने उपवनकानने निषण्ण इति विपर्यस्य योजना । गन्धर्व इव सुविहितैरङ्गकैर्लक्षितः । ‘गंधव्वेहिं' इति पाठे तृतीया । प्रथमार्धे रूपकं च (?) पौनरुक्त्यादि शकारोक्तत्वात् ॥ १ ॥ खणेनेति । उपेन्द्रवज्रया । हगे इत्यत्र एकारस्य लघुत्वं छन्दोनुरोधातु । एतच्छत्रकमुष्टिकं पावालबंध इत्येके (?)। क्षणेन ग्रन्थिः। पाठान्तरे ‘घृष्टिका' । क्षणेन ग्रन्थिः क्षणजूलिका पाठा०-१ खणेण मे चंचल, अपि च, विषग्रन्थिगर्भप्रविष्टेनेद कीटकेनान्तरं मार्गमाणेन प्राप्त मया महदन्तरम् । तत्कस्येदं कृप1णचेष्टितं पातयिष्यामि ?। आं, स्मृतं मया । दरिद्रुचारुदत्तस्येदं कृपणचेष्टितं पातयिष्यामि । अन्यच्च, दरिद्रः खलु सः । तस्य सर्वं संभाव्यते । भवतु, अधिकरणमण्डपं गत्वाऽग्रतो व्यवहारं लेखयिष्यामि, यथा- चारुदत्तेन वसन्तसेना मोटयित्वा मारिता । तद्यावधिकरणमण्डपमेव गच्छामि । एष सोऽधिकरणमण्डपः । अत्र प्रविशामि । कथमासनानि दत्तानि तिष्ठन्ति ? । यावदागच्छन्त्यधिकरणभोजकाः, तावदेतस्मिन्दार्वाचत्वरे मुहूर्तमुपविश्य प्रति2पालयिष्यामि ।]

( तथा स्थितः )

 शोधनकः-- अन्यतः परिकम्य, पुरो दृष्ट्वा ) पेदे अधिअरणिआ आअच्छंति; ता जाव उवसप्यामि । [एतेऽधिकरणका आगच्छन्ति। तशीवदुपसर्पामि।] ( इत्युपसर्पति ) ।

(ततः प्रविशति श्रेष्ठकायस्थादिपरिवृतोऽधिकरणिकः )

 अधिकरणिकःभो भोः श्रेष्ठिकायस्थौ ।।

 श्रेष्ठिकायस्थौ-आणवेदु अज्जो । [ आज्ञापयत्वार्यः ।]

 अधिकरणिकः–अहो ! व्यव3हारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः


मे क्षणेने बालाः क्षणकुन्तला वा । क्षणेन मुक्ताः क्षणमूर्ध्वचूडाः । जनिकाज्वलिकयोर्विशेषः (?) । चित्रो विचित्रः । हगे अहम् । राजश्यालः । 'चित्ते ण चित्तो' इति पाठे चित्रं न चित्रम् , यतोऽहं राजश्याल इति व्याख्येयम् । राजश्यालत्वेन मयि सर्वं संभाव्यत इति भावः ।। ३ । किमिणचिट्टिअं । कृपणचेष्टि-

                    • *** ***

टिप्प०-1 कृपणं च तच्चेष्टितं च कृपणचेष्टितमिति कर्मधारयः । एतद्वसन्तसेनामारणरूपं कुपणं दीनं कृत्यं कस्योपरि पातयितुं सुशक्यमिति भावः । 9 मार्गप्रतीक्षां करिष्यामि । ३ व्यवहारो नाम विवादः, तस्य परायत्ततया तन्मात्रप्रयोज्यत्वेन परस्यान्यस्य; अन्यत्स्मृतिशास्त्रं कामन्दकादिनीतिशास्त्रं बुद्धिश्च नीतिपट्टी सत्यासत्य-पराभिप्रायज्ञानं दुर्ज्ञेयमधिकरणकैर्न्यायाधीशैरिति तत्त्वम् । --



..---...

छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दृरीकृतं
स्वान्दोषान् कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् ।
तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते
संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥

अपि च,--

छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः
स्वान्दोषान् कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् ।
ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते
संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥

यतोऽधिकरणिकः खलु

शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधन-
स्तुल्यो मित्रपरस्वकेषु चरितं दृष्टैव दत्तोत्तरः ।।
क्लीबान्पालयिता शठान्व्यथयिता धर्म्यो न लोभान्वितो
द्वार्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः ॥ ५ ॥

 श्रेष्ठिकायस्थौ---अजस्स वि णाम गुणे दोसो त्ति वुञ्चदि । जइ एव्वं, ता चंदालोए वि अंधआरो त्ति वुञ्चदि। [ आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम् , तदा चन्द्रालोकेऽप्यन्धकार इत्युच्यते ।]


तम् ] ॥ छन्नमिति ॥ ३ ॥ छन्नमिति ॥ ४ ॥ शास्त्रज्ञ इति ॥ ५ ॥ टिप्प०-1 श्लोकद्वयमिदं किञ्चिद्विशेषं वहदेकार्थमेव । छन्नं सत्यं कार्यमसत्येनाच्छादितमसत्यं सत्येन छन्नमित्यर्थः । न्यायो लेख्य-दिव्य प्रमाणविशिष्टो निर्णयः । प्रमाणं वाचनिकं चाक्षुषं पत्र-लेख्यादिना । एतेषामभावे दिव्यविधिवतरतीति ज्ञेयम् । न्यायसभायां पुरुषाः स्वान्दोषान्न कथयन्ति, यतः स्वय राग-लोभाभिभूतास्तारीदृक्षैः पुरुषैः पक्षापरपक्षाभ्यां वर्धितानि बलानि सामर्थ्यानि येषां तैदोषैरित्यर्थः । पक्षः स्वीयत्वाभिमानवाम् । अपरपक्षः स्वीयत्वाभिमानशून्यः । द्रष्टः प्राडिवाकस्य । 2 छन्नं कार्यं प्रतिपाद्य छन्नं दोषं प्रतिपादयति । साधवोऽपि ये रागलोभादिंना परापरपक्षीयदोषैः सहिताः पापानि संकुर्वते ते ध्रुवं इहपरलोकभ्रष्टा भवन्धि इत्यर्थः ।  अधिकरणिका-भद्र शोधनक ! अधिकरणमण्डपस्य मार्गमा- देशय ।

 शोधनकः–एदु एदु अधिअरणभोइओ ! एदु । [एत्वेत्वधिकरणभोजक ! एतु ।]

( इति परिक्रमिन्ति)

 शोधनक-एदं अधिअरणमंडवं । ता पविसंतु अधिअरणभोइआ । [ अयमधिकरणमण्डपः, तत्प्रविशन्त्वधिकरणभोजकाः ।]

( सर्वे च प्रविशन्ति )

 अधिकरणिकः--भद्र शोधनक ! बहिर्निष्क्रम्य ज्ञायताम्-‘कः कः कार्यार्थी' इति ।

 शोधनकः----अज्जो आणवेदि । ( इति निष्क्रम्य ) अज्जा ! अधिअरणिआ भणंति-को को इध कज्जत्थी' त्ति । [यदार्य आज्ञापयति । आर्याः ! अधिकरणिका भणन्तिकः क इह कार्यार्थी' इति ।]

 शकारः-( सहर्षम् ) उवन्थिए अघिअलणिए । ( साटोपं परिक्रम्य ) हद्गे वलपुलिशे मणुश्शे वाशुदेवै लश्टिअशाले लाअशाले कज्जत्थी । [उपस्थित अधिकरणिकाः । अहं वरपुरुषो मनुष्यो वासुदेव राष्ट्रिय श्यालो राजश्यालः कार्यार्थी ।]

 शोधनकः---( ससंभ्रमम् ) हीमादिके, पढ़मं ज्जेव रट्टिअसालो कज्जत्थी । भोदु, अज्ज ! मुहुत्तं चिट्ठ । दाव अघिअरणिणं णिवेदेमि । ( उपगम्य ) अज्जा ! एसो खु रट्टिअसालो कज्जत्थी ववहारं उवत्थिदो । [ हन्त, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । भवतु, आर्य ! मुहुर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । आर्याः! एष खलु राष्ट्रियश्यालः कार्यार्थी व्यवहारमुपस्थितः ।  अधिकरणिकः--कथं प्रथममेव राष्ट्रियश्यालः कार्यार्थी ? । यथा सूर्यादये उपरागो महापुरुषनिपातमेव कथयति । शोधनक ! व्याकुलेनाद्य व्यवहारेण भवितव्यम् । भद्र ! निष्क्रम्योच्यताम् --- गच्छाद्य, ने दृश्यते तव व्यवहारः' इति ।

 शोधनकः---जं अज्जो आणचेदि ति । ( निष्क्रम्य, शकारमुपगम्य ) अज्ज ! अधिअणिआ भणंति-अज्ज ! गच्छ। ण दीसदि तव ववहारो त्ति' । [यदार्य आज्ञापयतीति । आर्य ! अधिकरणिका भणन्ति- अद्य गच्छ । न दृश्यते तव व्यवहारः' ।]

 शकारः--( सक्रोधम् ) आः, किं ण दीशदि मम ववहाले ! । जइ ण दीशदि, तदो आवृत्तं लाआणं पालअं बहिणीदिं विष्णविअ बहिणिं अत्तिकं च विण्णविअ एदं अधिअलणिअँ दूले फेलिअ एत्थ अण्णं अधिअलणिअं ठावइश्शं । [ आः, किं न दृश्यते मम व्यवहारः ।। यदि न दृश्यते, तदायुत्तं राजानं पालकं भगिनीपतिं विज्ञाप्य भगिनीं मातरं च विज्ञाप्यैतमधिकरणकं दूरीकृत्यात्रान्यमधिकरणं स्थापयिष्यामि ।

( इति गन्तुमिच्छति )


 शोधनकः--अज्ज रट्टिअशालअ ! मुहूत्तअं चिट्ठ । दाव अधिअरणिआणं णिवेदेमि । ( अधिकरणिकमुपगम्य ) एसो रट्टिअशालो कुविदो भणादि । [ आर्य राष्ट्रियश्याल ! मुहूर्त तिष्ठ । सावधिकरणिकानां निवेद यामि । एष राष्ट्रियश्यालः कुपितो भणति ।] ( इति तदुक्तं भणति )

 अधिकरणिकः--सर्वमस्य मूर्खस्य संभाव्यते । भद्र ! उच्य- ताम्-‘आगच्छ, दृश्यते तव व्यवहारः' ।।

 शोधनकः---( शकारमुपगम्य ) अज्ज ! अधिअरणिआ भणंति--


आः क्रोधे । लाआणं राजानम् । आवृत्तं भगिनीपतिम् । पुनर्भगिनीपतिमिति आअच्छ, दीसदि तव ववहारो ता पविसदु अज्जो। [ आर्य ! अधिकरणिका भणन्ति----‘आगच्छ, दृश्यते तव व्यवहारः; तत्प्रविशत्वार्यः ।

 शकारः–ही, पढमं भणति-‘ण दीशदि, शंपदं दीशदि’ त्ति । ता णाम भीदभीदा अधिअलणभोइआ । जेत्तिअं हग्गे भणिश्शं तेत्तिअं पत्तिआवइश्शं । भोदु, पविशाम (प्रविश्योपसृत्य ) शुशुहं अम्हाणं, तुम्हाणं पि शुहं देमि ण देमि अ । [ ही, प्रथम भणन्ति न दृश्यते, साप्रतं दृश्यत इति । तन्नाम भीतभीता अधिकरणभोजकाः, यद्यदहं भणिष्यामि तत्तत्प्रत्याययिष्यामि । भवतु, प्रविशामि। सुसुखमस्माकम् , युष्माकमपि सुखं ददामि न ददामि च ।]

 अधिकणिकः--(स्वगतम्) अहो, स्थिरसंस्कारता व्यवहारा- र्थिनः । (प्रकाशम् ) उपविश्यताम् ।।

 शकारः----आं, अत्तण केलकाशे भूमी । ता जहिं मे लोअदि तर्हि उवविशामि । ( श्रेष्ठिनं प्रति ) एश उवविशामि । (शोधनकं प्रति ) णं एत्थ उवविशामि । ( इत्यधिकरणिकमस्तके हस्तं दत्त्वा) एश उवविशामि । [ आं, आत्मीयैषा भूमिः । तद्यत्र मयं रोचते तत्रोपविशामि । एष उपविशामि । नन्वन्नोपदिशामि । एष उपविशामि ] { इति भूमावुपविशति )

 अधिकरणिकः---भवान्कार्यार्थी ।

 शकारः--अध ई । [अथ किम् ।।

 अधिकरणिकः–तत्कार्यं कथय ।

 शकारः-कण्णे कज्जं कधइश्शं । एव्वं वडढुके मल्लक्कप्पमाणाह कुडे हग्गे जादे ।

लाअशशुले मम पिदा लोआ तादश्श होइ जामादा ।
लाअशिआले हग्गे ममावि बहिणीवदी लाआ ॥ ६ ॥


पुनरुक्तम् । अत्तिका भगिनीं ज्येष्ठाम् ।। युष्माक सुखं ददामि न ददामि । शकारोक्ताव्याकुलता ॥ लाअशशुल इत्यादि । गाथा । राजश्वशुरो मम पिता [कर्णे कार्यं कथयिष्यामि । एवं बृहति मल्लकप्रमाणस्य कुलेऽहं जातः ।।

राजश्वशुरो मम पिता राजा तातस्य भवति जामाता ।
राजश्यालोऽहं ममापि भगिनीपती राजा ॥]

 अधिकरणिकः---सर्वं ज्ञायते,

किं कुलेनोपदिष्ठेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ ७ ॥

तदुच्यता कार्यम् ।

 शकारः----एव्वं भणामि, अवलद्धाह वि ण अ मे किं पि कलइश्शदि, तदो तेण बहिणीवदिणा पारितुश्टेण मे कीलिदुं लक्खिदुं शव्वुज्जाणाणं पवले पुप्फकलंडकजिण्णुजाणे दिएणे । तहिं च पेखिदुं अणुदिअहं शोशावेदुं शोधावेदुं पोत्थावेदुं लुणावेदुं गच्छामि । देव्वजोएण पेक्खामि, ण पेक्खामि वा, इत्थिआशलीलं णिवड़िदं । [एवं भणामि, अपराद्धस्यापि न च मे किमपि करिष्यति, ततस्तेन भगिनीपतिना परितुष्टेन मे क्रीडितुं रक्षितुं सर्वोद्यानानां प्रवरं पुष्पकरण्डक जीर्णोद्यानं दत्तम् । तत्र च प्रेक्षितुमनुदिवसं शुष्कं कारयितुं शोधयितुं पुष्टं कारयितुं लूनं कारयितुं गच्छामि । दैवयोगेन पश्यामि, न पश्यामि वा, स्त्रीशरीरं निपतितम् ।

 अधिकरणिकः-अथ ज्ञायते का स्त्री विपन्नेति ? ।

 शकारः-हंहो अधिअलणभोइआ ! किंत्ति ण जाणामि ? । त तादिशिं णअलमंडणं कंचणशदभूशणिअं केण वि कुपुत्तेण अत्थकल्लुवत्तश्श कालणादो शुण्णं पुप्फकलंडकजिण्णुज्जाणं पवेशिअ बाहु-


राजा तातस्य भवति जामाता । राजश्यालकः खल्वदं ममापि भगिनीपती राजा ।। एतेन यदुक्तं भवति तदाह-अपराद्धस्यापि न मे किमपि करिष्यति । क्रीडितुं रक्षितुम् । जीर्णेति विशेषणं विजनत्वख्यापनार्थम् तत्र च प्रेक्षितुम् । पाशबलक्कालेण वशंतशेणि मालिदा, ण मए । [अहो अधिकरणभोजकाः ! किमिति न जानामि ? । तां तादृशीं नगरमण्डनं काञ्चनशतभूषणां केनापि कुपुत्रेणार्थकल्यवर्तस्य कारणाच्छ्न्यं पुष्पकरण्डकजीर्णोद्यानं अवैश्य बाहुपाशबलात्कारेण वसन्तसेना मारिता, न मया । ] ( इत्यर्धोक्ते मुखमावृणोति )

 अधिकरणिकः----अहो नगररक्षिणां प्रमादः । भोः श्रेष्ठिकायस्थौ ! न मयेति व्यवहारपदं प्रथममभिलिख्यताम् । कायस्थः-जं अज्जो आणवेदि । ( तथा कृत्वा ) अब ! लिहिदं । [ यदार्य आज्ञापयति । आर्य ! लिखितम् ।]

 शकारः-( स्वगतम् ) हीमादिके, उत्तलाअंतेण विअ पाअशपिंडालकेण अज्ज मए अत्ता एव्व णिण्णाशिदो। भोदु, एव्वं दाव । (प्रकाशम् ) अहो अधिअलणभोइआ णं भणामि, मए ज्जेव दिश्टा। किं कोलाहलं कलेध ?। [ आश्चर्यम्, त्वरां कुर्वाणेनेव पायसपिण्डारकेणाद्य मयात्मैव निर्नाशितः । भवतु । एवं तावत् , अहो अधिकरणभोजकाः ! ननु भणामि, मयैव दृष्टा । किं कोलाहलं कुरुत ? ।] ( इति पादेन लिखितं प्रोञ्छति )

 अधिकरणिकः--कथं त्वया ज्ञातं यथा खल्वर्थनिमित्तं बाहुपाशेन व्यापादिता ?।।

 शकारः---हंहो, णूणं 1पंडिशूणाए मोघट्ठाणाए गीवालिआए णिशुवण्णकेहिं आहलणट्टाणेहिं तक्केमि । [ हंहो, नूनं परिशून्यया मोघस्थानया ग्रीवालिकया निःसुवर्णकैराभरणस्थानैस्तर्कथामि ।] तत्रेति करणाधिकरणत्वेन विवक्षितत्वात्तदित्येवार्थः (१) । तत्र दैवयोगेन पश्यामि न वेत्यर्थः ॥ न मयेति तस्य बोध्यत्वेन व्यवहारपदम् ॥ परिशून्यया पाठा०- शुण्णशूणाए.  श्रेष्ठिकायस्थौ-जुज्जदि विअ । [युज्यत इव ।

 शकारः—(स्वगतम् ) दिश्टिआ पच्चुज्जीविद म्हि । अविद मादिके। [ दिष्टया प्रत्युज्जीवितोऽस्मि । अविद मादिके ।]

 श्रेष्ठिकायस्थौ-भो ! कं एसो ववहारो अवलंबदि । [भोः, कमेष व्यवहारोऽवलम्बते ।।]

 अधिकरणिकः--इह हि द्विविधो व्यवहारः ।

 श्रेष्ठकायस्थौ–केरिसो ? । [ कीदृशः ? ।]

 अधिकरणिकः–वाक्यानुसारेण, अर्थानुसारेण च । यस्ताव- द्वाक्यानुसारेण, स खल्वार्थिंप्र1त्यर्थिभ्यः । यश्चार्थानुसारेण स चाधिकरणिकबुद्धिनिष्पाद्यः ।।

 श्रेष्ठिकायस्थौ--ता वसंतसेणामादरं अवलंबदि ववहारो । | तद्वसन्तसेनामातरमवलम्बते व्यवहारः ।)

 अधिकरणिकः-एवमिदम् । भद्र शोधनक ! वसन्तसेनामात- रमनुद्वेजयन्नाह्यय ।।

 शोधनकः--तधा । ( इति निष्क्रम्य, गणिकामात्र सह प्रविश्य ) एदु एदु अज्जा । [ तथा, एत्वेत्वार्या ।]

 वृद्धा-गदा मे दारिआ मित्तघरअं अत्तणो जोव्वणं अनुभ- विदुं । एसो उण दीहाऊ भणादि-आअच्छ, अधिअरणिओ सदावेदि; ता मोहपरवसं विअ अत्ताणअं अवगच्छामि । हिअअं मे थरथरेदि । अज्ज ! आदेसेहि मे अधिअरणमंडवस्स मग्र्ग । [गता मे दारिका मित्रगृहमात्मनो यौवनमनुभवितुम् । एष पुनर्दीर्घायुर्भणति-


ग्रीवया । बाहुपाशेन मारितेति शून्यैवाति ( ?) । अर्थनिमित्तमिति ज्ञातुम् । मनाकथत्वमन्ये मां सूचयन्ति (?) अनेनैव वसन्तसेना मारितेति सूचनाकारः ॥ गुप्तेनापि उत्तराचरणेन ततोस्त्मै ( त आत्मै ) व विनाशितः ॥ मित्तघरअं मित्रगृ- टिप्प०-1 वादि-प्रतिवादिभ्यः। 2 अधिक्रियते निर्णयार्थविचारोऽस्मिन्नित्यधिकरणम्, 'कोर्ट' इति लोके प्रसिद्धम् । तदाश्रयतयाऽस्येत्यधिकरणिकः=प्राड्विवाकः । आगच्छ, अधिकरणिक आह्वयति; तम्मोहपरवशमिवात्मानमवगवच्छामि । हृदयं मे प्रकम्पते । आर्य ! आदिश मह्यमधिकरणमण्डपस्य मार्गम् ।]

 शोधनकः–एदु एदु अज्जा । [एत्वात्वार्या ।]

(उभौ परिक्रामतः )

 शोधनकः---एदं अधिअरणमंडवं । एत्थ पविसदु अज्जा । [एषोऽधिकरणमण्डपः । अत्र प्रविशत्वार्या ।]

( इत्युभौ प्रविशतः )

 वृद्धा---( उपसृत्य ) सुहं तुम्हाणं भोदु भावमिस्साणं । [ सुखं युष्माकं भवतु भादमिश्राणाम् ।

 अधिकरणिकः -भद्रे ! स्वागतम् ; आस्यताम् ।

 वृद्धा--तधा। [ तथा ।] (इत्युपविष्टा)

 शेकारः-( साक्षेपम् ) आगदाशि वुड्ढकुट्टणि ! आगदाशि । [ आगतासि वृद्धकुट्टनि ! आगतासि ।] अधिकरणिकः-अये, त्वं किल वसन्तसेनाया माता ।

 वृद्धा-अध इं । [अथ किम् ।]

 अधिकरणिकः—अथेदानीं वसन्तसेना क्व गता ।

 वृद्धा--मित्तधरअं । [ मित्रगृहम् ।

 अधिकरणिकः--किंनामधेयं तस्या मित्रम् ?।।

 वृद्धा---(स्वगतम् ) हद्धी हृद्धी; अदिलज्जणीअं खु एदं । (प्रकाशम् ) जणस्स पुच्छणीओ अअं अत्थो, ण उण अधिअरणिअस्स। [ हा धिक् वा धिक्, अतिलञ्जनीयं खल्विदम् । जनस्य पृच्छनीयोऽयमर्थः, न पुनरधिकरणिकस्य ।]


हम् 1 प्रस्तावाच्चारुदत्तस्य गृहम् ॥ अर्थो न पुनरधिकरणिकाममिति वेश्यापतिरूपतया ज्ञानेन शिष्टानां लज्जाकरत्वादिति भावः ॥ विनयदत्तस्य नप्ता ॥ धनद अधिकरणक---अलं लज्जया; व्यवहारस्त्वां पृच्छति ।

 श्रेष्ठिकायस्थौववहारो पुच्छदि । णत्थि दोसो, कधेहि ।। [ व्यवहारः पृच्छति । नास्ति दोषः, कथय ।]

 वृद्धा--कधं ववहारो ? । जइ एव्वं, तो सुणंतु अज्जमिस्सा । सो खु सत्यवाहविणअदत्तस्स णत्तिओ, साअरदत्तस्स तणओ, सुगहीदणामहेओ अज्जचारुदत्तो णाम, सेट्टिचत्तरे पडिवसदि । तहिं मे दारिआ जोव्वणसुहं अणुभवदि। [कथं व्यवहारः ? । यद्येवं, तदा शृण्वन्त्वार्यमिश्राः । स खलु सार्थवाहविनयदत्तस्य नप्ता, सागरदत्तस्य तनयः, सुगृहीतनामधेय आर्यचारुदत्तो नाम, श्रेष्टिचत्वरे प्रतिवसति । तत्र मे दारिका यौवनसुखमनुभवति ।]

 शकारः-शुदं अज्जेहिं ।। लिहीअंदु ? एदे अक्खला । चालुदत्तेण शह मम विवादे । [ श्रुतमार्यैः १ । लिख्यन्तामेतान्यक्षराणि । चारुदृतेन सह मम विवादः ।]

 श्रेष्ठिकायस्थौ-चारुदत्तो भित्तो त्ति णस्थि दोसो । [चारुदत्तो मित्रमिति नास्ति दोषः । ]

 अधिकरणिकः-व्यवहारोऽयं चारुदत्तमवलम्बते ।

 श्रेष्ठिकायस्थौ--एव्वं विअ । [एवमिव ।]

 अधिकरणिकः-ध1नदत्त । वसन्तसेनार्यचारुत्तस्य गृहं गतेति लिख्यतां व्यवहारस्य प्रथमः पादः । कथमार्यचारुदत्तोऽप्यस्माभिराह्वाययितव्यः । अथवा व्यवहारस्तमाह्वयति । भद्र शोधनक ! गच्छ । आर्यचारुदत्तं स्वैरमसंभ्रान्तमनुद्विग्नं सादरमाहृय प्रस्तावेन---'अधिक- रणिकस्त्वां द्रष्टुमिच्छति' इति ।।

 शोधनकः-जं अज्जो आणवेदि । ( इति निष्क्रान्तः, चारुदत्तेन सह प्रविश्य च ) एदु एदु अज्जो । [ यदार्य आज्ञापयति । एत्वेत्वार्थः ।]

टिप्प०—l कायस्थस्यदं नाम । स च सांप्रतं रेकोर्र-क्लार्क' इति संज्ञया प्रसिद्धः ।  चारुदत्तः--( विचिन्त्य )

परिज्ञातस्य मे राज्ञा शीलेन च कुलेन च ।
यत्सत्यमिदमाह्वानमवस्थामभिशङ्कते ॥ ८॥

( सवितर्क, स्वगतम् )

ज्ञातो नु किं स1 खलु बन्धनविप्रयुक्तो
मार्गगतः प्रवहणेन मयापनीतः।
चारेक्षणस्य नृपतेः श्रुतिमागतो वा
येनाहमेवमभियुक्त इव प्रयामि ॥ ९॥

अथवा किं विचारितेन ? । अधिकरणमण्डपमेव गच्छामि । भद्र शोधनक ! अधिकरणस्य मार्गमादेशय ।

 शोधनकः-एदु एदु अज्जो । [एवेत्वार्यः ।]

( इति परिक्रामतः )

 चारुदत्तः--( सशङ्कम् ) तत्किमपरम् ।

रूक्षस्वरं वाशति वयसोऽय-
ममात्यभृत्या मुहुराह्वयन्ति ।
सव्यं च नेत्र स्फुरति प्रसह्य
ममानिमित्तानि हि खेदयन्ति ॥ १० ॥

 शोधनकः-एदु एदु अज्जो सैरं असंभंतं । [ एवेत्वार्यः स्वैरमसंभ्रान्तम् ।]


त्तेति कायस्थसंबोधनम् । स्वैरं स्वच्छन्दम् । असंभ्रान्तं संभ्रमशून्यम् ॥ परीति । अवस्थामीदृशीं दशाम् ॥ ८ ॥ ज्ञात इति । मार्गागत आर्यकः ॥९॥ रूक्षेति । ‘शासृ वासृ शब्द’ भ्वादिरात्मनेपदी । रेहादेरात्मनेपदात्वाच्च परस्मैपदम् । ‘वाशृ शब्दे' इति तुदादिस्तालव्यान्तः । आत्मनेपदी ( १ ) ॥ १० ॥ पाठा०—१ ज्ञातो हि किं नु खलु. टिप्प-1 आर्यकः। 2 सव्यं वाममित्यर्थः, 'वामं शरीरं सव्यं स्यात् इत्यमरः । अत एवानिमित्तान्यपशकुनाः खेदयन्ति ।  चारुदत्तः---( परिक्रम्याग्रतोऽवलोक्य च)

शु1ष्कवृक्षस्थितो ध्वाङ्क्ष आदित्याभिमुखस्तथा ।
मयि चोदयसे वामं चक्षुर्घोग्मसंशयम् ॥ ११ ॥

(पुनरन्यतोऽवलोक्य ) अये ! कथमयं सर्पः ?।।

मयि विनिहितदृष्टिर्भिन्न2नेनीलाञ्जनाभः
स्फुरितविततजिह्नः शुक़्लदंष्ट्राचतुष्कः ।
अभिपतति, सरोषो जिह्विताध्मातकुक्षि-
र्भुजगपतिरयं मे मार्गमाक्रम्य सुप्तः ॥ १२ ॥

अपि च, इदम् ।

स्खलति चरण भूमौ न्यस्तं न चाईतमा मही
स्फुरति नयनं, वामो बाहुर्मुहुश्च विकम्पते ।
शकुनिरपश्चायं तावद्विरौति हि नैकशः
कथयति महाघोरं मृत्युं न चात्र विचारणा ॥ १३ ॥

सर्वथा देवताः स्वस्ति करिष्यन्ति ।।

 शोधनकः---एदु एदु अज्जो । इमं अधिअरणमंडवं पविसदु अज्जो । [ एवेत्वार्यः । इममधिकरणमण्डपं प्रविशत्वार्यः ।]

 चारुदत्तः--(प्रविश्य, समन्तादवलोक्य ) अहो, अधिकरणमण्डपस्य परा श्रीः । इह हि ।

चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्मिशङ्काकुलं
पर्यन्तस्थितचारनक्रमकरं नागाश्वहिंस्राश्रयम् ।


शुष्केति ॥ ११ ॥ मयीति ॥ १२ ॥ स्खलतीति । आर्द्रतमायां हि भुवि चरणस्खलनं युज्यते ॥ १३ ॥ जृम्भितो दीर्घात्मातोऽतिस्थल (१) ॥ चिन्तासक्ते [ ति ] चिन्तामार्गे निमग्ना एव मन्त्रिणः सलिलानि यत्र । टिप्प०...-1 पूर्वार्धे शुष्कवृक्षस्थितः काकः पूर्वाभिमुखो रौति इत्येकोऽयमपशकुनः, अपरश्चापरार्धे वामनेत्रस्फुरणमिति । 2 कज्जलराशिर्मध्येऽधिकनील इत्यर्थः । नीलाञ्जनं कज्जलम् । तथा चायं यः सर्पो मे मार्गमाक्रम्य सुप्तः स मय्यभिपततीत्यन्वयः । जिमिती वक्रिताध्माता च कुक्षिर्य॑स्य तथाविधः ।।

नानावाशककङ्कपक्षिरचितं कायस्थसर्पास्पदं
नीतिक्षुण्णतटं च राजकरणं हिंस्त्रैः समुद्रायते ॥ १४ ॥

भवतु । ( प्रविशञ्छिरोभिघातमभिनीय, सवितर्कम् ) अहह, इदमपरम्

सव्यं मे स्पन्दते चक्षुर्विरौति वायसस्तथा ।
पन्थाः सर्पेण रुद्धोऽयं, स्वस्ति चास्मासु दैवतः ॥ १५ ॥

तावत्प्रविशामि । ( इति प्रविशति )

 अधिकरणिकः-अयमसौ चारुदत्तः । य एषः

घोणोन्नतं मुखमपाङ्गविशालनेत्रं
नैतद्धि भोजनमकारणदूषणानाम् ।
नागेषु गोषु तुरगेषु तथा नरेषु
नह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ १६ ॥

 चारुदत्तः–भोः । अधिकृतेभ्यः स्वस्ति । हंहो नियुक्ताः । अपि कुशलं भवताम् ।।

 अधिकरणिकः----( ससंभ्रमम् ) स्वागतमार्यस्य । भद्र शोधनक ! आर्यस्यासनमुपनय ।

 शोधनकः-( आसनमुपनीय ) एदं आसणं । एत्थ उवविसदु अज्जो । [ इदमासनम् । अथोपविशत्वार्यः ।]

(चारुदत्त उपविशति )


दूत आह्वायको गतागतनियुक्तो वीरश्च गृहपुरुषः । नागाश्च सतारकार्य (?) । नाना बहुप्रकाराः शब्दं कुर्वन्तो ये कङ्कपक्षिणस्तै रचितं व्याप्तम् । अशुभसूचकत्वेन तेषां समवधानमुक्तम् । अब्धिपक्षे तु व्यक्तमेव । ‘पक्ष इति पाथे तेषां पक्षाणां रचितम् । नानाक्रमणिकया निर्मितभेदो यत्रेत्यर्थः । कङ्को मांसदः पक्षिविशेषः ॥ १४ ॥ सव्यमिति ॥ १५ ॥ घोणेति । घोणी उता यत्र, घोणया वा उन्नतमुत्कृष्टम् । अपाङ्गो विशालो यत्र । एतेन  शकारः---( सक्रोधम् ) आगदेशि ले इश्तिआधादआ ! आगदेशि ? ! अहो णाए ववहाले, अहो धम्मे ववहाले; जं एदाह इश्थिआघादकाह आशणे दीअदि । ( सगर्वम् ) भोदु णं दीअदु । [ आगतोऽसि रे स्त्रीघातक ! आगतोऽसि ? । अहो न्याय्यो व्यवहारः, अहो धर्म्यो व्यवहारः; यदेतस्मै सेतेरीघातकायासनं दीयते । भवतु, ननु दीयताम् ।] अधिकरणिकः-आर्य चारुदत्त ! अस्ति भवतोऽस्या आर्याया दुहित्रा सह प्रसक्तिः प्रणयः प्रीतिर्वा। चारुदत्तः–कस्याः १ ।।

 अधिकरणक–अस्याः । ( इति वसन्तसेनामातरं दर्शयति )

 चारुदत्तः- उत्थाय ) आयें ! अभिवादये ।।

 वृद्धा--जाद 1 चिरं मे जीव । (स्वगतम् ) अअं सो चारुदत्तो । सुणिक्खित्तं खु दारिआए जोवणं । [ जात ! चिरं में जीव । अयं स चारुदत्तः । सुनिक्षिप्तं खलु दारिकया यौवनम् ।] अधिकरणिकः-आर्य ! गणिका तव मित्रम् ? ।

(चारुदत्तो लञ्जां नाटयति )

 शकारः ---

लाज्जाए भीलुदाए वा
चालित्तं अलिए णिगूहिदुं ।
शअं मालिअ अत्थकालणाए
दा1णिं गूहदि ण तं हि भश्टके ॥ १७ ॥


नेत्रविशालत्वमुक्तम् ॥ १६ ॥ प्रसक्त ( क्तिः ) प्रणयो रागानुबन्धः प्रीतिर्वेति । प्रीतिः स्नेहमात्रम् ॥ लज्जाए इत्यादि । वैतालीयम् । एइं इति सबिन्दुविकारो लघुः छन्दोनुरोधात् । लज्जया भीरुकतया च लक्षित: । त्वमित्यर्थात् । किमर्थमलीके स्त्रीवधादौ दरिद्रमारणं निगृही ( गूहि ) तुम् (?) । कुत एवमित्या.-स्वयं मारयित्वार्थ निमित्तमिदानीं गृह्णाति न नष्टके । अपि तु नष्ट- पाठा०---१ णिणगूहदि ण तं हि भश्टके. मृ० १६

{ लज्जया भीरुतया वा चारित्रमलीक् निगूहितुम् ।
स्वयं मारयित्वार्थकारणादिदानीं गूहति न तद्धि भट्टकः ॥ ]

 श्रेष्ठिकायस्थौ--अज्जचारुदत्त ! भणाहि । अले लज्जाए; ववहारो खु एसो । [ आर्य चारुदत्त ! भण । अल् लज्जया । व्यवहारः खल्वेषः ।

 चारुदत्तः---( सलज्जम् ) भो अधिकृताः ! मया कथमीदृशं वक्त- व्यम्---यथा गणिका मम मित्रमिति ? । अथवा यौवनमत्रापराध्यति, न चारित्र्यम् ।।

 अधिकरणकः--

व्यवहारः सविघ्नोऽयं त्यज लज्जां हृदि स्थिताम् ।
ब्रूहि सत्यमलं धैर्यं छलमत्र न गृह्यते ॥ १८ ॥

अलं लज्जया, व्यवहारस्त्वां पृच्छति ।।

 चारुदत्तः-अधिकृत ! केन सह मम व्यवहारः १ ।।

 शकारः-( साटोपम् ) अले ! मए शह ववहाले । [ अरे ! मया सह व्यवहारः ।)

 चारुदत्तः-- त्वया सह मम व्यवहारः सुदुःसहः ।

 शकारः-अले इश्तिआघादआ ! तं तादिशिं लअणशदभूशणिअं वशंतशेणिअं मालिअ, शंपदं कवडकावडिके भविअ णिगूहेशि । [अरे ,स्त्रीघातक ! तां तादृशीं रत्नशतभूषणां वसन्तसेनां मारयित्वा, सांप्रतं कपटकापटिको भूत्वा, निगूहसि ।।]

 चारुदत्तः---असंबद्धः खल्वसि ।

 अधिकरणिकः--आर्य चारुदत्त ! अलमनेन; ब्रूहि सत्यम् । अपि गणिका तव मित्रम् ।।


एव । 'नष्टके' इत्यपि पाठः (?) ॥ १७॥ व्यवहार इति । छलपरिहारार्थं चिरं  चारुदत्त---एवमेव ।

 अधिकरणिकः--आर्य ! वसन्तसेना क्व ।।

 चारुदत्तः --गृहं गता।

 'श्रेष्ठिकायस्थ'ौ-कधं गदा, कदा गदा, गच्छंती वा केण अणुगदा ? । [कथं गता, कदा गता, गच्छन्ती वा केनानुगता ? ।]

 चारुदत्तः--( स्वगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि ।

 श्रेष्ठिकायस्थौ-अज्ज । कघेहि । [ आर्य ! कथय ।]

 चारुदत्तः--गृहं गता । किमन्यद्ब्रवीमि ।

 |शकारः--मम केलकं पुप्फकलंडकजिण्णुज्जाणं पवेशिअ अत्थणिमित्तं बाहुपाशबलक्कालेण मालिदा । अए ! शंपदं वदशि घलं गदेत्ति ।[ मदीयं पुष्पकरण्ञ्जकजीर्णोधानं प्रवेश्यार्थनिमित्तं बाहुपाशबलात्कारेण मारिता । अये ! सांप्रतं वदसि गृहं गतेति ? ।]

 चारुदत्तः---आः, असंबद्धप्रलापिन् !

अभ्युक्षितोऽसि सलिलैर्न बलाहकानां
चाषाग्रपक्षसदृशं भृशमन्तराले।
मिथ्यैतदननमिदं भवतस्तथा हि
हेमन्तपम मिव निष्प्रभतामुपैति ॥ १९ ॥

 अधिकरणिकः-( जनान्तिकम् )

तुलनं चाद्रिराजस्य समुदस्य च तारणम् ।
ग्रहणं चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥


समीक्ष्यत इत्याशङ्क्याह--छलमत्र नेति ॥ १८ ॥ अभ्युक्षितेति । पक्षः केशविशेषः । भृशमत्यर्थम् । अन्तराले एतद्वचनमध्ये । मेघजलसिक्तन्तनाशाखे जलबिन्दुर्यद्युत इति कर्मवशामेकं मिथ्यात्मसूचकमिति (१) ( प्रकाशम् ) आर्यचारुदत्तः खल्वसौ कथमिदमकार्यं करिष्यति ? । (‘धोणा-' [९।१६ ] इत्यादि पठति ) ।

 शकारः---किं पक्खवादेण ? ववहाले दीशदि । [किं पक्षपातेन ? व्यवहारो इश्यते ।]

 अधिकरणकः-- अपेहि, मूर्ख !

वेदार्थान्प्राकृतस्त्वं वदसि, न च ते जिह्वा निपतिता,
मध्याह्न वीक्षसेऽर्कं, न तव सहसा दृष्टिर्विचलिता ।
दीप्ताग्नौ पाणिमन्तः क्षिपसि, स च ते दग्धो भवति नो
चारित्र्याच्चारुदत्तं चलयसि, न ते देहं हरति भूः ॥ २१ ॥

आर्यचारुदत्तः कथमकार्यं करिष्यति ? ।

कृत्वा समुद्रमु1दकोच्छ्रयमात्रशेषं
दत्तानि येन हि धनान्यनपेक्षितानि ।
स श्रेयसां कथमिवैकनिधिर्महात्मा
पापं करिष्यति धनार्थमवैरिजु2ष्टम् ॥ २२ ॥

 वृद्धा--हदास ! जो तदाणिं णासीकिदं सुवण्णभंडअं रत्तिं चोरेहिं अवहिदं त्ति तस्स कारणादो चदुस्समुद्दसारभूदं रअणावलिं देदि, सो दाणिं अत्थकल्लवत्तस्स कालणादो इमं अकज्जं करेदि ! । हा जादे ! एहि मे पुत्ति ।। [ हताश ! यस्तदानीं न्यासीकृतं सुवर्णभाण्डं रात्रौ चौरैरपह्रतमिति तस्य कारणाच्चतुःसमुद्रसारभूतां रत्नावलीं ददाति, स


॥ १९ ॥ तुलनमिति ॥ २० ॥ वेदार्थानित्यादि । अतिधृति जातिः । वेदार्थविरोधिनो वचने जिह्वापातो युज्यते ॥ २१ ॥ कृत्येति । अनपेक्षितानि । अपेक्षा योग्यतामप्यपेक्षा तेषां न कृतेत्यर्थः (१) ॥ २२ ॥


टिप्प-1 उदकेनोदकस्य वा उच्छ्रय उच्चतैव शेषो यस्य तं समुद्रम् , समुदस्योदकमहत्तयैव महत्त्वं, न पुनः संपद्भिरित्याशयः । ३ यद्वीरैर्न जुष्टं सेवितं पापमिति भावः। ...-... ... ... .. . . ........--- | -- -- - इदानीमर्थकल्यवर्तस्य कारणादिदमकार्य करोति । हा जाते ! एहि मे पुत्रि! । ( इति रोदिति ) ।

 अधिकरणिक–आर्य चारुदत्त ! किमसौ पद्भ्यां गता, उत प्रवहणेनेति ।

 चारुदत्तः---ननु मम प्रत्यक्षं न गता । तन्न जाने किं पद्भ्यां गती, उत प्रवहणेनेति ।।

( प्रविश्य, सामर्षः )

 वीरकः----

पादप्पहारपरिभवविमाणणाबद्धगरुअवेरस्स।
अणुसोअंतस्स इअं कधं पि रत्ती पभादा मे ॥ २३ ॥

ता जाव अधिअरणमंडवं उवसप्पामि । ( प्रवेष्टकेन ) सुहं अज्जमिस्साणं ।

[पादप्रहारपरिभवविमाननाबद्धगुरुकवैरस्य ।
अनुशोचत इयं कथमपि रात्रिः प्रभाता मे ॥

तद्यावधिकरणमण्डपमुपसर्पामि । सुखमार्य मिश्राणाम् ।

 अधिकरणकः-अये ! नगररक्षाधिकृतो वीरकः । वीरक । किमागमनप्रयोजनम् ?। ।

 वीरकः--ही, बंधणमेअणसंभमे अज्जकं अण्णेसंतो, ओवाडिदं पवहणं वच्चदि त्ति विआरं करंतो अण्णेसंतो, 'अरे! तुए वि आलोइदे, मए वि आलोइदव्वो' त्ति भणंतो ज्जेव चंदणमहत्तएण पादेण ताडिदो। म्हि । एदं सुणिअ अज्जमिस्सा पमाणं । ( ही, बन्धनभेदनसंभ्रमे आर्य-


पादप्पहारेति । गाथा । पादप्रहारेण परिभव आक्रमः स एव विमानना तया बद्धगुरुकवैरस्य । अनुशोचमानस्येयं कथमपि रात्रिः प्रभातापगता मम ॥ २३ ॥ टिप्प,.1 अवन्तिनगर्या अयं प्रधानरक्षकः 'हेड कॉन्स्टेबल सदृश सत्ताधारी राजपुरुष:। कमन्वेषयन् , अपवारितं प्रवहणं व्रजतीति विचारं कुर्वान्वेषयन्, 'अरे ! त्वयाप्यालोकितम् , मयाप्यालोकितव्यम्' इति भणन्नेव चन्दनमहत्तरकेण, पादेन ताडितोऽस्मि । एतच्छ्रुत्वार्यमिश्राः प्रमाणम् ।]

 अधिकरणिकः---भद्र ! जानीर्े कस्य तत्प्रवहणमिति ? ।

 वीरकः----इमस्स अज्जचारुदत्तस्स । वसंतसेणा आरूढा पुष्फक- रेडकजिण्णुज्जाणं कीलिदुं णीअदि त्ति पवहणवाहएण कहिदं । [ अस्यार्यचारुदत्तस्य । वसन्तसेनारूढा पुष्पकरण्डकजीर्णोधानं क्रीडितुं नीयत इति प्रवहणवाहन कथितम् ।)

 शकारः-पुणो वि शुदं अज्जेहिं ।। [पुनरपि श्रुतमार्यैः ? ।]

 अधिकरणिकः--

एष भो ! निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी ।
जलं कुलावपातेन प्रसन्नं कलुषायते ॥ २४ ॥

वीरक ! पश्चादिह भवतो न्यायं द्रक्ष्यामः । य एषोऽधिकरणद्वार्यश्वस्तिष्ठति, तमेनमारुह्य गत्वा पुष्पकरण्डकोद्यानं दृश्यतामस्ति तत्र काचिद्विपन्ना स्त्री ने वेति ।

 वीरकः-जं अज्जो आणवेदि । ( इति निष्क्रान्तः, प्रविश्य च ) गदो म्हि तहिं । दिट्ठं च मए एत्थिकलेवरं सावएहिं विलुप्पंतं । [ यदार्य आज्ञापयति । गतोऽस्मि तत्र । इष्टं च मया स्त्रीकलेवरं श्वापदेर्विलुप्यमानम् ।]

 श्रेष्ठिकायस्थौ--कधं तुए जाणिदं इत्थिकलेवरं त्ति ? । [कथं त्या ज्ञातं स्त्रीकलेवरमिति १ ।]

 वीरक–सावसेसेहिं केसहत्थपाणिपादेहिं उवलक्खिदं मए । [सावशेषैः केशहस्तपाणिपादैरुपलक्षितं मया ।]


एष इति ॥ २४॥ सावएहिं श्वापदैः ॥ [ सावसेसेहिं ] सावशेषाभ्याम् ॥  अधिकरणिकः--अहो ! धिक् वैषम्यं लोकव्यवहारस्य

यथा यथेदं निपुण विचार्यते तथा तथा संकटमेव दृश्यते ।।
अहो सुसन्ना व्यवहारनीतयो, मतिस्तु गौः पङ्कगतेव सीदति ॥२५॥

 चारुदत्तः-(स्वगतम् )

यथैव पुष्पे प्रथमे विकाशे समेत्य पातुं मधुपः पतन्ति ।।
एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ॥ २६ ॥

 अधिकरणिक---आर्यचारुदत्त । सत्यमभिधीयताम् ।

 चारुदत्तः--

दुष्टात्मा परगुणमत्सरी मनुष्यो
रागान्धः परमिह हन्तुकामबुद्धिः ।
किं यो यद्वदति सृषैव जातिदोषाः ।
तद्ग्राह्यं भवति, न तद्विचारणीयम् ॥ २७ ॥

अपि च,---

योऽहे लतां कुसुमितामपि पुष्पहेतो-
राकृष्य नैव कुसुमावचयं करोमि ।
सोऽहं कथं भ्रमरपक्षरुचौ सुदीर्घे।
केशे प्रगृह्य रुदतीं प्रभदां निहन्मि ? ॥ २८ ॥

 शकारः-हंहो अधिअलणभोइआ ! किं तुम्हे पक्खवादेण ? वव- हालं पेक्खध;ज्जेण अज्ज वि एशे हदाशचालुदत्ते आशणे धालीअदि। [ हंहो अधिकरणभोजकाः! किं यूयं पक्षपातेन ? व्यवहारं पश्यतः येनाप्येष हताशचारुदत्त आसने धार्यते ।]

 अधिकरणिक-भद्र शोधनक ! एवं क्रियताम् ।

( शोधनकस्तथा केरोति )


यथेति । 'अहो सुसन्ना व्यवहारनीतयः' इति सामान्यविशेषभावेन विशेषणम् ॥ २५ ॥ यथेति । छिदेषु व्यसनेषु ॥ २६ ॥ दुष्टात्मेति । प्रह- - -----


-

-  चारुदत्तः–विचार्यताम् । भो अधिकृताः ! विचार्यताम् । ( इत्यासनातीर्य भूमापविशति )

 शकारः--(स्वगतम्, सहर्ष नर्तित्वा) ही, अणेण मए कडे पावे अण्णश्श मश्तके निवडिदे । ता जहिं चालुदत्ताके उवविशदि तर्हि हग्गे उवविशामि । ( तथा कृत्वा ) चालुदत्ता 1 पेक्ख पेक्स मे । ता भण भण मए मालिदे त्ति । [ही, अनेन मया कृतं पापमन्यस्य मस्तके निपतितम् । तद्यत्र चारुदत्त उपविशति तत्राहमुपदिशामि । चारदत्त! पश्य पश्य माम् । तद्भण भण मया मारितेति ।]

 चारुदत्तः–भो अधिकृताः (‘दुष्टात्मा-' (९।२७) इत्यादि पूर्वोक्तं पठति, सनिःश्वासं, स्वगतम् )

मैत्रेय भोः ! किमिदमद्य ममोपधातो
हा ब्राह्मण ! द्विजकुले विमले प्रसूता ।
हा रोहसेन ! हि न पश्यसि मे विपत्ति,
मिथ्यैव नन्दसि परव्यसनेन नित्यम् ॥ २९ ॥

प्रेषितश्च मया तद्वार्तान्वेषणाय मैत्रेयो वसन्तसेनासकाशं शकटिकानिमित्तं च तस्य प्रदत्तान्यलंकरणानि प्रत्यर्पयितुम् ; तत्कथं चिरयते ।

(ततः प्रविशति गृहीताभरणो विदूषकः )

 विदूषकः---- पेसिदो म्हि अज्जचारुदत्तेण वसंतसेणासआसं, तहिं अलंकरणाई गेण्हिअ, जधा-'अज्जमित्तेअ ! वसंतसेणाए वच्छो रोहसेणो अत्तणो अलंकारेण अलंकरिअ जणणीसआसं पेसिदो । इमस्स आहरणं दादव्यं, ण उण गेण्हिदव्वं । ता समम्पेहि त्ति । ता जाव वसंतसेणासआसं ज्जेव्व गच्छामि । ( परिक्रम्यावलोक्य च आकाशे ) कधं भावरेभिलो ? । भो भावरेभिल ! किंणिमित्तं तुम उब्विग्गो


र्षिण्या श्लोकाः ॥ २7 ॥ य इति ॥ 2८ ॥ मैत्रेयेति ॥ 2९ ॥ उव्विग्गो विअ लक्खीअसि ।। ( आकर्ण्य ) किं भणासि---‘पिअव- अस्सो चारुदत्तो अधिअरणमंडवे सद्दाइदो' ति १ । ता ण हु अप्पेण कज्जेण होदव्वं । ( विचिन्त्य ) ता पच्छा वसंतसेणासआसं गमिस्सं । अधिअरणमंडवं दाव गमिस्सं । ( परिक्रम्यावलोक्य च) इदं अधिअरण- मंडवं । ता जाव पविसामि । (प्रविश्य ) सुहं अधिअरणभोइआणं । कहिं मम पिअवअस्सो । [ प्रेषितोऽस्म्यार्यचारुदतेन वसन्तसेनासकाशम् तत्रालंकरणानि गृहीत्वा, यथा---'आर्यमैत्रेय ! वसन्तसेनया वत्सो रोहसेन आत्मनोऽलंकारेणालंकृत्य जननीसकाशं प्रेषितः । अस्य आभरणं दातव्यम्, ने पुनर्ग्रहीतव्यम्; तत्समर्पय' इति । तद्यावद्वसन्तसेनासकाशमेव गच्छामि । कथं भावरेभिलः ? । भो भावरेभिल ! किंनिमित्तं स्वमुद्विग्न उद्विग्न इव लक्ष्यसे ? । किं भणसि-*प्रियवयस्यश्चारुदत्तोऽधिकरणमण्डप आहूतः' इति ? । तन्न खल्वल्पेन कार्येण भवितव्यम् । तत्पश्चाद्वसन्तसेनासकाशं गमिष्यामि । अधिकरणमण्डपं तावद्गमिष्यामि । अयमधिकरणमण्द्धपः । तद्यावत्प्रविशामि । सुखमधिकरणभोजकानाम् । कुत्र मम प्रियवयस्यः ? ।

 अधिकरणिकः---नन्वेष तिष्ठति ।

 विदूषकः--वअस्स ! सोत्थि दे । [ वयस्य ! स्वस्ति ते । ]

 चारुदत्तः भविष्यति ।।

 विदूषकः-अवि क्खेमं दे १ । [ अपि क्षेमं ते ? ।

 चारुदत्तः–एतदपि भविष्यति ।

 विदूषकः–भो वअस्स 1 किंणिमित्तं उव्विग्गो उव्विग्गो विअ लक्खीअसि ? कुदो वा सद्दाइदो ? । [भो वयस्य ! किंनिमित्तमुद्विग्न उद्विग्न इव लक्ष्यसे ? कुतो वाहूतः ? ।]

 चारुदत्तः----वयस्य ।। टिप्प०---1 अस्य रोहसेनस्य दातव्यमाभरणं स्वया ग्रहीतुं न योग्यमित्यर्थः । वसन्तसेनया रोहसेनस्य मृच्छकटिकायां पूरितानीमानि भूषणानि, तेषां बहुत्वात्प्रत्यर्पणम् । g

मया खलु नृशंसेन परलोकमजानता।
| स्त्री रतिर्वाविशेषेण शेषमेषोऽभिधास्यति ॥ ३० ॥

 विदूषकः--किं किम् ? । [ किं किम् ? । ]

 चारुदत्तः—(कर्णे ) ऐ1वमेवम् ।

 विदूषकः-- को एव्वं भणादि ? । [क एवं भणति ? ।

 चारुदत्तः---( संज्ञया शकारं दर्शयति ) नन्वेष तपस्वी हेतुभूतः कृतान्तो मां व्याहरति ।।

 विदूषकः--( जनान्तिकम् ) एव्वं कीस ण भणीअदि-गेहं गदे त्ति ? । [एवं किमर्थ न भण्यते-गृहं गतेति ? । ]

 चारुदत्तः–उच्यमानमप्यवस्थादोषान्न गृह्यते ।

 विदूषकः–भो भो अज्जा ! जेण दाव पुरट्टावणविहारारामदेउ- लतडागकूवजूवेहिं अलंकिदा णअरी उज्जइणी, सो अणीसो अत्थकल्ल- वत्तकारणादो एरिसं अकज्जं अणुचिट्ठदि त्ति ? । ( सक्रोधम् ) अरे रे काणेलीसुदा राअश्शालसंठाणआ उस्सुंखलआ किदजणदोसभंडआ बहुसुवण्णमंडिदमक्कडआ ! भण भण मम अग्गदो, जो दाणिं मम पिअवअस्सो कुसुमिदं माधवीलदं पि आअद्विअ कुसुमावचअं ण करेदि कदा वि आअद्विदाए पल्लवच्छेदो भोदि त्ति, सो कधं एरिसं अकज्जं उहअलोअविरुद्धं करेदि १ । चिट्ठ रे कुट्टणिपुत्ता 1 चिट्ठ। जाव एदिणा तव हिअअकुडिलेण दंडअट्ठेण मत्थरअं दे सदखंडं करेमि । [ भो भो आर्याः ! येन तावत्पुरस्थापनविहारारामदेवालयतडागकूपयूपैरलं-


मयेति ॥ ३० ॥ पुरस्थापनं पुराबस्थितिः । पुरनिर्माणमिति यावत् । कूपयू. टिप्प:--- मय। वसन्तसेना पुष्पकरण्डजीणोंद्याने धनलोभेन मारितेति 4एवमेवम्' इत्यस्याशयः । 2 दारिद्रदोषान्न विश्वस्यते इति भावः । कृता नगर्युज्जयिनी, सोऽनीशोऽर्थकलस्यवर्तकारणादीदृशमकार्यमनुतिष्ठतीति ? । अरे रे कुलटापुत्र राजश्थालसंस्थानक उच्छृङ्खलक कृतजनदोषभाण्ड बहुसुवर्णमण्डितमर्कटक ! भण भण ममाग्रतः, य इदानीं मम प्रियवयस्यः कुसुमितां माधवीलतामप्याकृष्य कुसुमावचयं न करोति कदाप्याकृष्टतया पल्लवच्छेदो भवतीति, स कथमीदृशमकार्यमुभयलोकविरुद्धं करोति ?। तिष्ठ रे कुट्टिनीपुत्र! तिष्ठ। यावदेतेन तव हृदयकुटिलेन दण्डकाष्टेन मस्तकं ते शतखण्डं करोमि ।]

 शकारः-( सक्रोधम् ) शुणंतु शुणंतु अज्जमिश्शा । चालुदत्तकेण शह मम विवादे ववहाले वा; ता कीश एशे काकपदशीशमश्तका मए शिले शदखंडे कलेदि।। मा दाव; ले दाशीए पुत्ता, दुट्टबडुका ! । [ शृण्वन्तु शृण्वन्त्वार्यमिश्राः ! चारुदतेन सह मम विवादो व्यवहारो वा; तकिमर्थेमेष काकपदशीर्षमस्तको मम शिरः शतखण्डं करोति ? । मा तावत्; रे दास्याःपुत्र दुष्टबटुक !!]

 ( विदूषको दण्डकाष्ठभुम्य पूर्वोक्तं पठति; शकारः सक्रोधमुत्थाय ताडयति; विदूषकः प्रतीपं ताडयति; अन्योऽन्यं ताडयतः; विदूषकस्य कक्षदेशादाभरणानि पतन्ति )

 शकारः--( तानि गृहीत्वा, दृष्ट्वा ससाध्वसम्) पेक्खंतु पेक्खंतु अज्जा ! । एदे खु ताए तवश्शिणीए केलका अलंकाला । ( चारुदत्तमुद्दिश्य ) इमश्श अत्थक्ल्लवत्तश्श कालणादो एशा मालिदा वावादिदाअ अ । [ पश्यन्तु पश्यन्त्वार्याः ! एते खलु तस्यास्तपस्विन्या अलंकाराः । अस्यार्थकल्यवर्तस्य कारणादेषा मारिता व्यापादिता च ।]

( अधिकृताः सर्वेऽधोमुखाः स्थिताः )

 चारुदत्तः---( जनान्तिकम् )

अयमेवंविधे काले दृष्टो भूषण विस्तरः ।।
अस्माकं भाग्यवैषम्यात्पतितः पातयिष्यति ॥ ३१ ॥

 विदूषकः----भो ! कीस भूदत्थं ण णिवेदीअदि । । [भोः ! किमर्थं भूतार्थो न निवेद्यते । । ]  चारुदत्त-वयस्य !

दुर्बलं नृपतेश्चक्षुर्नैतत्तत्वं निरीक्षते।
केव1लं वदतो दैन्यमश्लाघ्यं मरणं भवेत् ॥ ३२ ॥

 अधिकरणिकः--कष्टं मो. ! कष्टम्;

अ2ङ्गारकविरुद्धस्य प्रक्षीणस्य बृहस्पतेः ।
ग्रहोऽऽयमपरः पार्श्वे धूमकेतुरिवोत्थितः ॥ ३३ ॥

 श्रेष्ठिकायस्थौ---( विलोक्य, वसन्तसेनामातरमुद्दिश्य ) अवहिदा दाव अज्ज एदं सुवण्णभंडअं अवलोएदु, सो ज्जेव्व एसो ण वेत्ति । [ अवहिता तावदार्येदं सुवर्णभाण्डमवलोकयतु तदेवेदं न वेति ।

 वृद्धा---( अवलोक्य ) सरिसो एसो, ण उण सो । [सदृशमेतद्, न पुनस्तत् ।]

 शकारः-आं, दुड्ढकुट्टणि ! अक्खीहिं मंतिदं वाआए मूकिदं । [ आं, वृद्धकुट्टनि ! अक्षिभ्या मन्नितं वाचो मूकितम् । ] वृद्धा -हदास ! अवेहि । [ हताश ! अपेहि ।]

 श्रेष्ठकायस्थौ---अप्पमत्तं कधेहि, सो ज्जेव एसो ण वेत्ति । [ अप्रमत्तं कथय, तदेवैतन्न वेति ।।

 वृद्धा---अज्ज 1 सिप्पिकुसलदाए ओबंधेदि दिट्टिं । ण उण सो । [ आर्य ! शिल्पिकुशलतयावबध्नाति दृष्टिम् । न पुनस्तत् ।]


पेति लोकोक्तिः । कृतजनदोषश्चासौ भण्डश्चेति विशेषणसमासः ।। मए मम । शिले शिरः ॥ अयमिति ॥ ३१ ॥ दुर्बलमिति ॥ ३२ ॥ अङ्गारकेति ॥३३॥

टिप्प०-1 मया न मारितेति वदतो दैन्यमश्लाध्यं मरणं भवेदित्यन्वयः । 2 अङ्गारको मङ्गलस्तेन सह विरोधं प्राप्तस्येत्याशयः । अत्र शकारोऽङ्गारकेनोपमीयते चारुदत्तो बृहस्पतिना, विदूषककक्षप्रदेशादलंकारपतनं धूमकेतुनेति ज्ञेयम् । अङ्गारको विरुद्धो यस्येति सम्यगर्थः । अत्र अप्रस्तुतप्रशंसालंकारः ।  अधिकरणिकः---भद्रे ! अपि जानास्येतान्याभरणानि १ ।।

 वृद्धा–णं भणामि, णं1 हु ण अणभिजाणिदो । अह वा कदा वि सिप्पिणा गडिदो भवे । [ननु भणामि, न खलु न खल्वनभिज्ञातः । अथवा कदापि शिल्पिना घटितो भवेत् ।]

 अधिकरणिकः--पश्य श्रेष्ठिन् ।

वस्त्वन्तराणि सदृशानि भवन्ति नूनं
रूपस्य भूषणगुणस्य च कृत्रिमस्य ।
दृष्ट्वा क्रियामनुकरोति हि शिल्पिवर्गः
सादृश्यमेव कुतहस्ततया च दृष्टम् ॥ ३४ ॥

 श्रेष्ठकायस्थौ---अज्जचारुदत्तस्स केरकाइं एदाइं । [ आर्यचारुद- त्तीयान्येतानि ।] ।

 चारुदत्तः—न खलु न खलु ।

 श्रेष्ठकायस्थौ----ता कस्स ! । [ तदा कस्य ?।]

 चारुदत्तः-इहात्रभवत्या दुहितुः ।।

 'श्रेष्ठकायस्थौ-कधं एदाइं ताए विओअं गदाइं १ । [कथमेतानि तस्या वियोगं गतानि ? ।।

 चारुदत्तः–1एवं गतानि । आं, इदम् ।।

 श्रेष्ठिकायस्थौ-अज्जचारुदत्त । एत्थं सच्चं वत्तव्वं; पेक्ख पेक्ख ओबंधेइ अवदध्नाति ॥ वस्त्वन्तराणीति । कृतहस्ततया शिल्पकौशलेन


पाठा०----१ ण हुणहू, अण्णदो अह् कदा वि. टिप्प०-- *हस्त'शब्देन हस्तादिशिल्पं 'कुत'पदेन बहुव्रीहिणा समस्यते । शिल्पकुशलता, हस्तलाधवमित्यर्थः । 2 सुवर्णशकटिकार्थं रोदनं कुर्वन् रोहसेनो वसन्तसेनया समलंकृत्य प्रेषित इति ‘एवं गतानि' इत्यस्य भावः ।।

सच्चेण सुहं खु लब्भइ सञ्चालावेण होइ पावं ।
सच्चं त्ति दुवेवि अक्खरा मा सच्च् अलिएण गूहेहि ॥ ३५ ॥

[ आर्यचारुदत्त ! अत्र सत्यं वक्तव्यम्; पश्य पश्य
सत्येन सुखं खलु लभ्यते सत्यालापेन भवति पातकम् ।
सत्यमिति द्वै अध्यक्षरे मा सत्यमलीकेन गूहय ॥ ]

 चारुदत्तः--आभरणन्याभरणनीति । न जाने, किंत्वस्मद्दृहादानीतानीति जाने।

 शकारः-----उज्जाणं एवेशिअ पढमं मालेशि । कवडकावडिआए शंपदं णिगूहेशि [ उद्यानं प्रवेश्य प्रथमं मारयसि । कपटकापटिकतया सांप्रत निगूहसि १ ।]

 अधिकरणिकः-- आर्यचारुदत्त ! सत्यमभिधीयताम् ,---

इदानीं सुकुमारेऽस्मिन्निःशङ्कं कर्कशाः कशाः ।
तघ गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥ ३६॥

 चारुदत्तः--

अपापानां कुले जाते मयि पापं न विद्यते ।
यदि संभाव्यते पापमपापेन च किं मया १ ॥ ३७ ॥

(स्वगतम्) न च मे वसन्तसेनादिरहितस्य जीवितेन कृत्यम् । ( प्रकाशम् ) भोः ! किं बहुना


॥ ३४ ॥ एवं ओ इदं एवमिदं स्मर्यते ॥ सच्चेणेत्यादि । वैतालीयम् । सत्येन सुखं खलु लभ्यते । सत्यालापे । सत्यमालापयतीति क्विपि सत्यालापः । तत्र न भवति पापकम् । सत्यमिति द्वे [अ] प्यक्षरे इति स्वरूपोक्तिः । न भवति पापस्य निमि- त्तमिति यस्मात्' इति प्राचीनटीका । अलीयेण (?) अलीकं कर्तुं । सत्यापेक्षया बह्वक्षरमपीत्यर्थः । सत्यं पूर्वोक्तस्वरूपत्वायूक्षरमपि कर्मभूतम् । मा निगूहति मा संवृणोति ॥ ३५ ॥ अतिकापटिकतया निगूहसि ॥ इदानीमिति । कशा टिप्प०-1 वसन्ससेनाया इमान्याभरणान्यलंकारआः, पक्षेः, आमरणानि उदरंभरणसाधनानीति न जाने प्रत्यर्थः । | L ..

मया किल नृशंसेन लोकद्वयमजानता ।
स्त्रीरत्नं च विशेषेण शेषमेषोऽभिधास्यति ॥ ३८ ॥

 शकारः---वावादिदा । अले ! तुमं पि भण, मए वावादिदेति । { व्यापादिता । अरे! त्वमपि भण, मया व्यापादितेति ।]

 चारुदत्तः--त्वयैवोक्तम् ।।

 शकारः--शुणेध शुणेध भट्टालका ! एदेण मालिंदा। एदेण ज्जेव शंशए छिण्णे । एदश्श दलिद्दचालुदत्तश्श शालीले दंडे धालीअदु । [ श्रृणुत श्रृणुत भट्टारकाः ! एतेन मारिता । एतेनैव संशयश्छिन्नः । एतस्य दरिद्रचारुदत्तस्य शारीरो दण्डो धार्यताम् ।]

 अधिकरणिकः---शोधनक ! यथाह राष्ट्रियः । भो राजपुरुषाः । गृह्यतामयं चारुदत्तः ।।

(राजपुरुषा गृह्णन्ति )

 वृद्धा--पसीदंतु पसीदंतु अज्जमिस्सा!। (जो दाव चोरेहिं अव हिस्स-' इत्यादि पूर्वोक्तं पठति ) ता जदि धावादिदा मम दारिआ वावादिदा । जीवदु मे दीहाऊ । अण्णं च, अस्थिपञ्चस्थिणं व्ववहारो । अहं अत्थिणी । ता मुंंचध एदं । [प्रसीदन्तु प्रसीदन्त्वार्यमिश्राः ! तद्यदि व्यापादिता मम दारिका, व्यापादिता । जीवतु मे दीर्घायुः । अन्यच्च अर्थिप्रत्यर्थिनोर्व्यवहारः । अहमर्थिनी । तन्मुञ्चतैनम्]

 शकार---अवेहि गब्भदाशि ! गच्छ, किं तव एदिणा । [ अपेहि गर्भदासि ! गच्छ, किं तवैतेन ? ।]

 अधिकरणकः--आयें ! गम्यताम् । हे राजपुरुषाः ! निष्क्रामयतैनाम् ।

 वृद्धा-हा जाद | हा पुत्तअ ! । [ हा जात ! हा पुत्रक [] ( इति रुदती निष्क्रान्ता)


अश्वताडनी ॥ ३६ ॥ अपापानामिति ॥ ३७ ॥ मयेतिश्रीरेव  शकारः----( स्वगतम् ) कडं गए एदश्श अत्तणो शलिशं । शंपदं गच्छामि । [कृतं मयैतस्यात्मनः सदृशम् , सांप्रतं गच्छामि । ( इति निष्क्रान्तः ) ।

 अधिकरणिकः----आर्यचारुदत्त ! निर्णये वयं प्रमाणम् ; शेषे तु राजा । तथापि शोधनक । विज्ञाप्यतां राजा पालकः----

अयं हि पातकी विप्रो न वध्यो मनुरब्रवीत् ।।
राष्ट्रवादस्मात्तु निर्वास्यो विभवैरक्षतैः सह ॥ ३९ ॥

 शोधनकः-जं अज्जो आणवेदि । ( इति निष्क्रम्य, पुनः प्रविश्य, सास्रम् ) अज्जा ! गदम्हि तहिं । रा पालओ भणादि--जेण अत्थकल्लवतस्स कालणादो वसंतसेणा वावादिदा, तं ताइं ज्जेव आह- रणाइं गले बंधिअ डिंडिमं ताडिअ दक्खिणमसाणं णइअ सूले भज्जेध' त्ति । जो को वि अवरो एरिसं अकजेजं अणुचिट्ठदि सो एदिणा सणिआरदंडेण सीसीअदि । [ यदार्य आज्ञापयति, आर्याः ! गतोऽस्मि तत्र। राजा पालको भणति-'येनार्थकल्यवर्तस्य कारणाद्वसन्तसेना व्यापादिता, तं तान्येवाभरणानि गले बङ्वा डिंण्डिमं ताडयित्वा दक्षिणश्मशानं नीत्वा शूले भङ्क्त' इति । यः कोऽप्यपर ईद्दशमकार्यमनुतिष्ठति स एतेन सनिकारदण्डेन शास्यते ।]

 चारुदत्तः---अहो, अविमृश्यकारी राजा पालकः । अथवा

ईदृशे व्यवहाराग्नौ मन्त्रिभिः परिपातिताः ।
स्थाने खलु महीपाला गच्छन्ति कृपणां दशाम् ॥ ४० ॥

अपि च,-

ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः ।
अपापानां सहस्राणि हन्यन्ते च हतानि च ॥ ४१ ॥


रत्नम् ॥ ३८ ॥ कडं कृतम् । शलीशं सदृशम् ॥ अयमिति ॥ ३९ ॥ ईद्दश इति ॥ ४० ॥ ईदृशैरिति । द्रुपदादीनां श्वेतकाकीयत इवार्थे च्छः(१)।  सखे मैत्रेय ! गच्छ, मद्वचनादम्बामपश्चिममभिवादयस्व । पुत्रं च मे रोहसेने परिपालयस्व ।।

 विदूषकः---मूले छिण्णे कुदो पादवस्स पालणं । [मूले छिन्ने कुतः पादपस्य पालनम् ?।]

 चारुदत्तः----मा मैवम् ।

नृणां लोकान्तरस्थानां देहप्रतिकृतिः सुतः ।।
मयि यो वै तव स्नेहो रोहसेने स युज्यताम् ॥ ४२ ॥

 विदूषकः–भो वअस्स ! अहे ते पिअवअस्सो भविअ तुए विरहिदाइं पाणाइँ धारेमि ।। [ भो वयस्य ! अहं ते प्रियवयस्यो भूत्वा वया विरहितान्प्राणान्धारयामि ।]

 चारुदत्तः-रोहसेनमपि तावद्दर्शय ।

 विदूषकः–एव्वं, जुज्जदि । [ एवम् , युज्यते ।

 अधिकरणिकः---भद्र शोधनक ! अपसार्यतामयं बटुः ।

(शोधनकस्तथा करोति )

 अधिकरणिक-कः कोऽत्र भोः । । चाण्डालानां दीयतामादेशः ।

( इति चारुदत्तं विसृज्य, निष्कान्ताः सर्वे राजपुरुषाः )

 शोधनकः----इदो आअच्छदु अज्जो । [इत आगच्छत्वार्यः । ]

 चारुदत्त-( सकरुणम्, 'मैत्रेय भोः 1 किमिदमद्य' (९।२९) इत्यादि पठति; आकाशे )

दिपः---1 नितान्तमन्तिममित्याशयः । तथा च प्रयोगः ( उत्तररामचरिते १)

  • अयमपश्चिमस्ते रामस्थ शिरसि पादपङ्कजस्पर्शः' इति । देहस्य प्रतिकृतिः प्रतिमा,

अपरो देर इत्यर्थः; तथा च श्रुतिप्रामाण्यम्-‘स जाया जाया भवति यदस्यां जायते पुनः', 'अङ्गादङ्गात्संभवसि ह्रदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम्' इति ।




*-*-*-*-*-*-*-*-*****************

विषसलिल1तुलाग्निप्रार्थिते मे विचारे
क्रकचमिह शरीरे वीक्ष्य दातव्यमद्य ।
अथ रिपुवचनाद्वा ब्राह्मणं मां निहंसि
पतसि नरकमध्ये पुत्रपौत्रैः समेतः ॥ ४३ ॥

अयमागतोऽस्मि ।।

( इति निष्क्रान्ताः सर्वे )

इति व्यवहारो नाम नवमोऽङ्कः।


उत्पातकल्पैरित्यर्थः ॥ ४१ ॥ नृणामिति ॥ ४२ ॥ विषसलिलेति । विषादिपरीक्षाप्रार्थितेऽन्विष्टे । विचारे । क्रकचं दातव्यम् । अर्हे तव्यः (१) । यदि मयोक्तं क्रियते तदा ककचदानमहमेवेति भावः (१) । अथ विचारनिरपेक्षं नृपतिं ह्रदि स्वीकृत्य वदति ॥ ४३ ॥

इति व्यवहारो नाम नवमोऽङ्कः ।

  • -*------

--- -


-*-*-*-*-*-*-*-*-

  • -*-*-

टिप---- इयं पालकराजानमुद्दिश्योक्तिः 1 विष-सलिल-तुला-वह्निभिः दिव्यसाधनैः परीक्षायामिह शरीरेयडच ऋकचं शस्त्रं दातव्यम् । रिपुवचनाद् शकारवचनादित्यर्थः ।