लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५२८

विकिस्रोतः तः
← अध्यायः ५२७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५२८
[[लेखकः :|]]
अध्यायः ५२९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि ऋषिश्रेष्ठ आवट्यस्त्वेकदा गिरिम् ।
रैवतं कार्तिके मासि प्रदक्षिणं विधाय च ।। १ ।।
मासत्रयं समुवास लोमशस्याऽऽश्रमे तदा ।
अश्वपट्टसरस्तीरे कृष्णनारायणालये ।। २ ।।
शिवरात्रौ निशायां च पुपूज लोमशेश्वरम् ।
प्रातर्ब्राह्ममुहूर्तं च क्षणं निद्राऽभवद् यदा ।। ३ ।।
स्वप्नं तत्र ददर्शाऽसावृषिरावट्यनामकः ।
दिव्ययानेन स ययौ सत्यलोकं ततः परम् ।। ४ ।।
विष्णुलोकं महाविष्णोर्लोकं कैलासमाययौ ।
वैहायसेन यानेन वैकुॆठं स ययौ ततः ।। ५ ।।
गोलोकं स ययौ पश्चाद् ययावक्षरधाम सः ।
ययौ च परमं धामाऽनन्तं परात्परात्परम् ।। ६ ।।
सर्वश्रेष्ठं ब्रह्मलोकं गत्वा ददर्श पूरुषम् ।
दिव्यं श्रीमत्कृष्णनारायणं मुक्ताऽक्षरेश्वरम् ।। ७ ।।
अनादिश्रीकृष्णनारायणं मुक्ताभिवन्दितम् ।
स्थितः स श्रीहरिस्तस्मायावट्याय जगाद ह ।। ८ ।।
वद लोकेषु सर्वत्र किं त्वया चाऽवलोकितम् ।
आवट्यः प्राह भगवन् अत्र यद्वै विलोक्यते ।। ९ ।।
तादृशं सुखसाम्राज्यं कुत्रापि नावलोकितम् ।
नाऽक्षरे न च गोलोके न वैकुण्ठेऽमृतेऽपि च ।। 1.528.१० ।।
न च सत्ये तथा भूमौ ते सुखांशो न विद्यते ।
विलक्षणं सुखं तेऽस्ति नित्यानन्दसुतृप्तिदम् ।। १ १।।
अक्षरे मुक्तबाहुल्यं गोलोके राधिकादयः ।
वैकुण्ठे श्रीरमाद्याश्च सत्ये देवादयः स्थिताः ।। १ २।।
तदन्यत्र तु का वार्ता सर्वा वै भोगभूमयः ।
गोलोकं चापि वैकुण्ठं कैलासं चाक्षरं पदम् ।। १ ३।।
चत्वार्येतानि ते कृष्णनारायणस्य भूमिकाः ।
भक्तानां रमणार्थं च त्वया वै शाश्वतीकृताः ।। १४।।
ये तु भक्ता यथेच्छन्ति सेवार्थं ताँस्तथा तथा ।
तृप्तिं ददासि दास्यत्वे प्रेम्णा स्नेहेन कामतः ।। १५।।
आत्मानन्दस्तव मूर्तेः परधाम्नि विशिष्यते ।
सेवाऽऽनन्दोऽक्षरे धाम्नि तदन्येभ्यो विशिष्यते ।। १६ ।।
दास्यानन्दश्च गोलोके सख्यानन्दो विकुण्ठके ।
पूजाऽऽनन्दः सत्यलोके यथायोग्यं विशिष्यते ।। १७।।
अन्यत्र विषयानन्दः क्लेशमिश्रो विशिष्यते ।
मया दृष्टोऽत्र भगवन् स एवाऽक्षरधामनि ।। १८।।
मया चाऽऽलोकितः कृष्णनारायणोऽक्षराऽधिपः ।
गोलोके त्वं राधिकेशः कृष्णन्रायण ईक्षितः ।। १ ९।।
वैकुण्ठे त्वं लक्ष्मीशश्च दृष्टः कृष्णनरायणः ।
कैलासे त्वं लोकितश्च वैराग्यानन्दसंभृतः ।। 1.528.२०।।
योगी ज्ञानी यतिश्चापि शिवापतिः स्वयं हरिः ।
सत्यलोके त्वमेवाऽसि सावित्रीश्वर एव ह ।।२ १ ।।
सोऽयं सूर्ये मया दृष्टो हिरण्मयः पुमान् भवान् ।
पृथ्व्यां कुंकुमवाप्यां च गोपालकृष्णबालकः ।।२२।।
वर्तसे कम्भरालक्ष्मीपुत्रः कृष्णनरायणः ।
लोमशस्याश्रमे तत्र मन्दिरे वर्तसे प्रभो ।।२३।।
राधां क्वचित् क्वचिल्लक्ष्मीं क्वचिच्च पार्वतीं सतीम् ।
क्वचिच्च माणिकीं देवीं क्वचित् प्रभां रमां क्वचित् ।।।२४।।
पद्मां जयां च ललितां हंसां च मञ्जुलां क्वचित् ।
पद्मावतीं सतीं वृन्दां तुलसीं च सरस्वतीम् ।।२५।।
शिवां पार्श्वे प्रपश्यामि मूलप्रकृतिकां क्वचित् ।
क्वचिन्मुक्तां देविकां च चम्पां हैमीं च शान्तिकाम् ।।२६।।
क्वचित्तु योगिनं साधुं विद्वांसं च सनातनम् ।
वीक्षे रूपाणि ते कृष्ण दृष्ट्वा पारं न याम्यहम् ।।२७।।
अद्य मे सफलं जन्म मोक्षपारं गतो यतः ।
अनेककल्पपुण्येन न ते दर्शनमाप्यते ।। २८।।
कृपयाऽद्य मया लब्धं दर्शनं ते श्रियः पते ।
इत्युच्यमाने निद्रा सा नष्टाऽऽवटयस्य तत्क्षणम् ।।२९।।
पुरतः श्रीकृष्णनारायणं ददर्श सस्मितम् ।
प्रणिपत्य ऋषिः प्राह स्वप्नं दृष्टं मया प्रभो ।। 1.528.३० ।।
वद मे तत्फलं त्वद्य किं मे स्याच्छाश्वतं फलम् ।
कृष्णनारायणः प्राह शृणु त्वावट्य तत्फलम् ।।३ १ ।।
शीघ्रं ते भाविनी मुक्तिर्लोमशस्य तु सन्निधौ ।
अश्वपट्टसरसश्च क्षेत्रस्याऽस्य प्रभावतः ।।३२ ।।
शिवरात्रेर्व्रतपुण्यात्तथाऽत्रागमनान्मुने ।
गृहाण मन्त्रं ये त्वत्र सन्नद्धौ मोक्षणे भव ।।३ ३ ।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
गृहाण तुलसीमालां कण्ठे कण्ठीं गृहाण च ।।३४।।
वद् चान्यत्तु तेऽभीष्टं ददाम्यत्र न संशयः ।
आवट्यस्तु तदा प्राह मुक्तिं देहि परेऽक्षरात् ।।३५।।
सर्वलोकहितार्थं च स्वप्नज्ञानं वदात्र मे ।
तथास्त्विति हरिः प्राह कृष्णनारायणः प्रभुः ।।३६।।
प्राह ज्ञानं तदाऽऽवट्यां य स्वप्नानां शृणु प्रिये ।
सुस्वप्नदर्शनं पुण्यं यदि नीचं न वक्ति च ।।३७।।
काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रियम् ।
त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं सुपण्डितम् ।।३८।।
देवालये च देवं चाप्यश्वत्थतुलसीवटम् ।
उक्त्वा तद् द्विगुणं पुण्यमप्रकाश्यं चतुर्गुणम् ।।३९।।
सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् ।
अर्थं वित्तं च भार्यां च भूमिं पुत्रं लभेत सः ।।1.528.४०।।
मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् ।
स्वप्नस्तु प्रथमे यामे संवत्सरे फलप्रदः ।।४१ ।।
द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयके ।
चतुर्थेत्वर्धमासेन स्वप्नः स्वात्मफलप्रदः ।।४२।।
दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्शने ।
प्रातः स्वप्नस्तुफलदस्तत्क्षणं यदि बोधितः ।।४३ ।।
चिन्ताव्याधिसमायुक्तो नरः स्वप्नं तु पश्यति ।
तत्सर्वं निष्फलं दृष्टं दिवा स्वप्नं च निष्फलम् ।।४४।।
जडो मूत्रपुरीषेण पीडितश्च भयाकुलः ।
दिगम्बरो मुक्तकेशो न लभेत् स्वप्नजं फलम् ।।४५।।
स्वप्नोत्तरं पुनर्निद्रां प्रयातो न लभेत् फलम् ।
स्वप्नं रात्रौ यश्च वक्ति न तस्य जायते फलम् ।।४६।।
उक्त्वा काश्यपगोत्रं तु विपत्तिं लभते जनः ।
दुर्गते दुर्गतिं याति नीचे व्याधिं प्रयाति च ।।४७ ।।
रात्रौ भयं च लभते मूर्खे च कलहं लभेत् ।
कामिन्यां धनहानिः स्याद् रात्रौ चौरभयं भवेत् ।।४८।।
निद्रायां लभते शोकं पण्डिते वाञ्छितं फलम् ।
न प्रकाश्यश्च स स्वप्नो बुधेन काश्यपे क्वचित् ।।४९।।
गवां हयानां शैलानां प्रासादानां च हस्तिनाम् ।
द्रूणामारोहणं स्वप्ने धनदं परिकीर्तितम् ।।।1.528.५०।।
भोजनं रोदनं वीणावादनं दृश्यते यदि ।
प्रतिगृह्णाति वा स्वप्ने सस्याढ्यां भूमिमालभेत् ।।।५१ ।।
शस्त्रास्त्रेण यदि विद्धो व्रणेन क्रमिणा तथा ।
विष्ठया रुधिरेणापि स्वप्ने लिप्तो धनी भवेत्। ।।५२।।
स्वप्नेऽप्यगम्यागमनो भार्यालाभं करोति हि ।
मूत्रसिक्तः पिबेच्छुक्रं नरकं च विशत्यपि ।।५३ ।।
नगरं प्रविशेद् रक्तं समुद्रं वा सुधां पिबेत् ।
स चाप्नोति शुभां वार्तां विपुलं च धनं लभेत् ।।५४।।
गजं नृपं सुवर्णं च वृषभं धेनुमित्यपि ।
दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम् ।।५५।।
दृष्ट्वा कुटुम्बं लभते कीर्तिं च विपुलां श्रियम् ।
पूर्णकुंभं द्विजं वह्निं पुष्पताम्बूलमन्दिरम् ।।५६।।
शुक्लधान्यं नटं वेश्यां दृष्ट्वा श्रियमवाप्नुयात् ।
गवां क्षीरं घृतं दृष्ट्वा चार्थं पुण्यधनं लभेत् ।।५७।।
पायसं पद्मपत्रे च दधि दुग्धं घृतं मधु ।
मिष्टान्नं स्वस्तिकं भुक्त्वा ध्रुवं राजा भवेदिति ।।५८।।
पक्षिणां वा मनुष्याणां भुंक्ते मांसं नरो यदि ।
बह्वर्थं शुभवार्तां च लभते वाञ्छितं फलम् ।।५९।।
छत्रं खड्गं पादुकां च लब्ध्वा धान्यं च गच्छति ।
जले तरेत्तु यः स्वप्ने प्रधानो जायते ध्रुवम् ।।1.528.६०।।
फलितं भूरुहं दृष्ट्वा धनं प्राप्स्यति निश्चितम् ।
सर्पेण दष्टो मनुजो धनस्य लाभवान् भवेत् ।।६ १।।
सूर्यं चन्द्रं च संवीक्ष्य स्वप्ने व्याधिर्विनश्यति ।
वडवां कुक्कुटीं क्रौंचीं दृष्ट्वा पत्नीं लभेज्जनः ।।६२।।।
स्वप्ने यो निगडैर्बद्धः प्रतिष्ठां च सुतं लभेत् ।
पद्मपत्रे नदीतीरे भुंक्ते पद्मपुटे तथा ।।६३।।
दध्यन्नं पायसं स्वप्ने स स्याद् राजा न संशयः ।
जलौकसं वृश्चिकं च सर्पं स्वप्ने पप्रश्यति ।।६४।।
धनं पुत्रं च विजयं प्रतिष्ठां च प्रपद्यते ।
शृंगिभिर्दंष्ट्रिभिः कोलैर्वानरैः पीडितो यदि ।।६५।।
स्वप्ने शिरसि मुकुटं धारयेद् भूपतिर्भवेत् ।
धनं वा विपुलं यद्वा प्रधानं च पदं लभेत् ।।६६।।
मत्स्यं मांसं मौक्तिकं च शंखं चन्दनहीरकम् ।
स्फटिकं रजतं दृष्ट्वा विपुलं धनमाप्नुयात् ।।६७।।
सुतं च रुधिरं स्वर्णं भुक्त्वा विष्ठां धनं लभेत् ।
प्रतिमां शिवलिंगं च दृष्ट्वा धनं जयं लभेत् ।।६८।।
फलितं पुष्पितं बिल्वमाम्रं दृष्ट्वा धनं लभेत् ।
ज्वलद्वह्निं प्रसमीक्ष्य धनं बुद्धिं श्रियं लभेत् ।।६९।।
आमलकं च कमलं दृष्ट्वा च धनवान् भवेत् ।
देवताश्च द्विजा गावः पितरः साधवो गुरुः ।।1.528.७०।।
पत्नी पतिश्च नृपतिः सती कन्याः पतिव्रताः ।
यद् ददाति निजं स्वप्ने तद्वस्तु प्राप्स्यते ध्रुवम् ।।७१ ।।
शुक्लाम्बरधरा नार्यः शुक्लमाल्यानुलेपनाः ।
समाश्लिष्यन्ति यं स्वप्ने तस्य श्रीः सर्वतः सुखम् ।।७२।।
पीताम्बरधरां नारीं पीतमाल्यानुलेपनाम् ।
अवगूहति यः स्वप्ने कल्याणं तस्य जायते ।।७३।।
शुक्लं सर्वं प्रशस्तं भस्माऽस्थिकार्पासमन्तरा ।
कृष्णं दुष्टं हस्तिवाजिगोद्विजदेवमन्तरा ।।७४।।
दिव्या स्त्री सस्मिता विप्रा रत्नभूषणभूषिता ।
यस्य गृहं समायाति स प्रियं लभते ध्रुवम् ।।७५।।
स्वप्ने तु ब्राह्मणो देवो ब्राह्मणी देवकन्यका ।
ब्रह्मचारिणी सन्तुष्टा सस्मिता च पतिव्रता ।।७६।।
फलं ददाति यस्मै च तस्य पुत्रो भविष्यति ।
यं स्वप्ने ब्राह्मणाः सन्तः प्रकुर्वन्ति शुभाशिषम् ।।७७।।
यद्वदन्ति च तद्वस्तु तस्यैश्वर्यं च तद्भवेत् ।
परितुष्टो द्विजो यस्य गृहमायाति तस्य वै ।।७८।।
सम्पत्तिस्तस्य चायाति यशश्च विपुलं सुखम् ।
पदे पदे सुखं तस्य स मानं गौरवं लभेत् ।।७९।।
अकस्मादपि तु स्वप्ने लभते सुरभिं यदि ।
भूमिलाभो भवेत्तस्य पत्नी चापि पतिव्रता ।।1.528.८०।।
करेण कृत्वा हस्ती यं मस्तके स्थापयेद् यदि ।
राज्यलाभो भवेत्तस्याऽऽचार्यपदं गुरोः पदम् ।।८१ ।।
स्वप्ने विप्रः प्रतुष्टः सन् समाश्लिष्यति यं जनम् ।
तीर्थस्नायी श्रिया युक्तः सुसम्पन्नो भवेत्तु सः ।।८२।।
द्विजः स्वप्ने तु कुसुमं यस्मै ददाति संहसन् ।
जययुक्तो धनयुक्तो यशस्वी च सुखी भवेत् ।।८३।।
स्वप्ने विलोक्य तीर्थानि सौधरत्नगृहाणि च ।
तीर्थस्नायी धनवांश्च जययुक्तो भवेद्धि सः ।।८४।।
स्वप्ने यं पूर्णकलशं कश्चित् कस्मै ददाति चेत् ।
पुत्रलाभो ग्रहीतुः स्यात् सम्पदश्चाक्षयास्तथा ।।८५।।
हस्ते धृत्वा कुडवं चाढकं वा वारसुन्दरी ।
यस्य गृहं समायाति स लक्ष्मीं विपुलां लभेत् ।।८६।।
दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद् यदि ।
अर्थलाभो भवेत्तस्य दारिद्र्यं तु प्रयात्यपि ।।८७।।
यस्य गृहं समायाति ब्राह्मणो भार्यया सह ।
पार्वत्या सह शंभुर्वा लक्ष्म्या नारायणोऽथवा ।।८८।।
साधुः साध्वी गुरुर्गुर्वी स्वप्ने यस्मै ददाति वै ।
धान्यं पुष्पांजलिं स्वर्णं तस्य श्रीः सर्वतोमुखी ।।८९।।
मुक्ताहारं पुष्पमाल्यं चन्दनं ब्राह्मणोऽर्पयते ।
यस्मै तस्य गृहे लक्ष्मीस्तथा श्रीः सर्वतोमुखी ।।1.528.९०।।
गोरोचनं पताकां च हरिद्रामिक्षुदण्डकम् ।
सिद्धान्नं च लभेत् स्वप्ने तस्य श्रीः सर्वतोमुखी ।।९१।।
ब्राह्मणो ब्राह्मणी वापि ददाति यस्य मस्तके ।
छत्रं पुष्पं शुक्लधान्यं स च राजा भवेद् ध्रुवम् ।।९२।।
स्वप्ने रथस्थितः शुक्लमाल्यलेपनशोभितः ।
भुंक्ते दधि दुग्धपाकं स वै राजा भवेदिति ।।९३।।
स्वप्ने विप्रोऽथवा विप्रा यस्मै सुधां घृतं दधि ।
ददाति स्वर्णपात्रादि सोऽपि राजा भवेद् ध्रुवम् ।।९४।।
कुमारो चाष्टवर्षीया रत्नभूषणभूषिता ।
यस्य तुष्टा भवेत् स्वप्ने स भवेत् कविपण्डितः ।।९५।।
ददाति चेत् पुस्तकं सा स स्याद्वै पण्डितेश्वरः ।
मातेव चेत्पाठयति स्यात्सार्वभौमपण्डितः ।।९६ ।।
पितेव पाठयेद् विप्रो यं सोऽपि स्याद् बृहस्पतिः ।
प्राप्नोति पुस्तकं स्वप्ने स ख्यातः पण्डितो भवेत् ।।९७।।
स्वप्ने विप्रो यं सुमन्त्रं ददाति प्रतिमां तथा ।
यस्मै स मन्त्रसिद्धिमान् गुणवान् धनवान् भवेत् ।।९८।।
विप्रो विप्राशिषं लब्ध्वा कविर्नृपो धनी भवेत् ।
विप्रस्तुष्टः सस्ययुक्तां सधान्यां पृथ्वीं जने ।।९९।।
स्वप्ने ददाति स वै स्यादवश्यं पृथिवीपतिः ।
स्वप्ने विप्रो रथे कृत्वा स्वर्गादिकं प्रदर्शयेत् ।। 1.528.१० ०।।
यं स भवेतु दीर्घायुश्चिरंजीवी धनाधिपः ।
विप्राय विप्रः सन्तुष्टो यस्मै कन्यां ददाति च ।। १० १।।
स्वप्ने स तु भवेन्नित्यं धनाढ्य_ पृथिवीपतिः ।
स्वप्ने सरोवरं चाब्धिं नदीं नदं प्रवीक्ष्य च ।। १ ०२।।
श्वेतसर्पं श्वेतशैलं दृष्ट्वा श्रियमवाप्नुयात् ।
यं पश्यति मृतं स्वप्ने स भवेच्चिरजीवनः ।। १ ०३।।
अरोगी रोगिणं दुःखी सुखिनं वीक्ष्य स्यात्तथा ।
दिव्या स्त्री यं प्रवदति मम स्वामी भवानिति ।। १ ०४।।
स्वप्ने दृष्ट्वा च जागर्ति स च राजा भवेद् ध्रुवम् ।
स्वप्ने तु कालिकां दृष्ट्वा लब्ध्वा स्फटिकमालिकाम् ।। १ ०५।।
इन्द्रचापं शक्रवज्रं स प्रतिष्ठां लभेद् ध्रुवाम् ।
स्वप्ने विप्रस्तु यं वक्ति मम दासो भवेति च ।। १ ०६।।
हरिदास्यं स भक्तिं च लब्ध्वा सुवैष्णवो भवेत् ।
स्वप्ने विप्रो हरिः शंभुर्ब्रह्माणी कमला शिवाः ।। १ ०७।।
शुक्ला स्त्री देवमाता वा जाह्नवी वा सरस्वती ।
गोपालिका सती साध्वी कन्यका च पतिव्रता ।।१ ०८।।
दृश्यते सुप्रसन्ना च तथाशीर्वाददायिनी ।
द्रष्टा भवेद् देवतुल्यो नृपो वाऽऽचार्यसत्तमः ।। १ ०९।।
इत्येवं कथितं तेऽत्राऽऽवट्य! सुस्वप्नजं फलम् ।
दृष्ट्वा नारायणं मां च स्वप्ने मोक्षमवाप्नुयात् ।। 1.528.११ ०।।
आवट्यः प्राह भगवन्! दश कल्पा गता मम ।
लोमशस्य प्रतापेन तव योगकृतं फलम् ।। १११ ।।
समासाद्य प्रयाम्यद्य तव धाम सनातनम् ।
इत्युक्त्वा दिव्यदेहेन कृष्णनारायणाश्रयम् ।।१ १ २।।
दिव्ययानं समारुह्य ययावक्षरधाम सः ।
श्रवणात्पठनाल्लक्ष्मि जीवन्मुक्तो भवेज्जनः ।। १ १३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आवट्याख्यऋषेः स्वप्नेऽनेकधामदर्शनोत्तरं श्रीकृष्णनारायणेन सुस्वप्नानां फलान्यभिहितानि श्रुत्वाऽऽवट्यो मुक्तिं जगामेत्यादिनिरूपणनामाऽष्टाविंशत्यधिकपञ्चशततमोऽध्यायः ।।५२८।।